महाभारतः
mahābhārataḥ
-
book-12, chapter-52, verse-22
वैशंपायन उवाच ।
ततस्ते व्याससहिताः सर्व एव महर्षयः ।
ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् ॥२२॥
ततस्ते व्याससहिताः सर्व एव महर्षयः ।
ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् ॥२२॥
22. vaiśaṁpāyana uvāca ,
tataste vyāsasahitāḥ sarva eva maharṣayaḥ ,
ṛgyajuḥsāmasaṁyuktairvacobhiḥ kṛṣṇamarcayan.
tataste vyāsasahitāḥ sarva eva maharṣayaḥ ,
ṛgyajuḥsāmasaṁyuktairvacobhiḥ kṛṣṇamarcayan.
22.
vaiśaṃpāyanaḥ uvāca tataḥ te vyāsasahitāḥ sarve eva
maharṣayaḥ ṛgyajuḥsāmasaṃyuktaiḥ vacobhiḥ kṛṣṇam arcayan
maharṣayaḥ ṛgyajuḥsāmasaṃyuktaiḥ vacobhiḥ kṛṣṇam arcayan
22.
vaiśaṃpāyanaḥ uvāca tataḥ vyāsasahitāḥ te sarve eva
maharṣayaḥ ṛgyajuḥsāmasaṃyuktaiḥ vacobhiḥ kṛṣṇam arcayan
maharṣayaḥ ṛgyajuḥsāmasaṃyuktaiḥ vacobhiḥ kṛṣṇam arcayan
22.
Vaiśampayana said: Then all those great sages, accompanied by Vyasa, worshipped Krishna with utterances combined with (verses from) the Rig, Yajur, and Sama Vedas.
Words meanings summery:
(Scroll down for elaborated words morphology)
- वैशंपायनः (vaiśaṁpāyanaḥ) - Vaiśampayana
- उवाच (uvāca) - said, spoke
- ततः (tataḥ) - then, thereafter
- ते (te) - those
- व्याससहिताः (vyāsasahitāḥ) - accompanied by Vyasa
- सर्वे (sarve) - all
- एव (eva) - indeed, just, only
- महर्षयः (maharṣayaḥ) - great sages
- ऋग्यजुःसामसंयुक्तैः (ṛgyajuḥsāmasaṁyuktaiḥ) - combined with Rig, Yajur, and Sama (Vedas)
- वचोभिः (vacobhiḥ) - with words, utterances
- कृष्णम् (kṛṣṇam) - Krishna
- अर्चयन् (arcayan) - worshipped
Words meanings and morphology
वैशंपायनः (vaiśaṁpāyanaḥ) - Vaiśampayana
(proper noun)
Nominative, masculine, singular of vaiśaṃpāyana
vaiśaṁpāyana - Vaiśampayana (name of a sage, narrator of the Mahabharata)
उवाच (uvāca) - said, spoke
(verb)
3rd person , singular, active, perfect (liṭ) of uvāca
Root: vac (class 2)
ततः (tataḥ) - then, thereafter
(indeclinable)
ते (te) - those
(pronoun)
Nominative, masculine, plural of tad
tad - that, those
Note: Refers to 'maharṣayaḥ'.
व्याससहिताः (vyāsasahitāḥ) - accompanied by Vyasa
(adjective)
Nominative, masculine, plural of vyāsasahita
vyāsasahita - accompanied by Vyasa
Note: Qualifies 'maharṣayaḥ'.
सर्वे (sarve) - all
(adjective)
Nominative, masculine, plural of sarva
sarva - all, every
Note: Qualifies 'maharṣayaḥ'.
एव (eva) - indeed, just, only
(indeclinable)
महर्षयः (maharṣayaḥ) - great sages
(noun)
Nominative, masculine, plural of maharṣi
maharṣi - great sage
ऋग्यजुःसामसंयुक्तैः (ṛgyajuḥsāmasaṁyuktaiḥ) - combined with Rig, Yajur, and Sama (Vedas)
(adjective)
Instrumental, masculine, plural of ṛgyajuḥsāmasaṃyukta
ṛgyajuḥsāmasaṁyukta - connected/combined with Rig, Yajur, and Sama (Vedas)
Note: Qualifies 'vacobhiḥ'.
वचोभिः (vacobhiḥ) - with words, utterances
(noun)
Instrumental, neuter, plural of vacas
vacas - word, speech, utterance
कृष्णम् (kṛṣṇam) - Krishna
(proper noun)
Accusative, masculine, singular of kṛṣṇa
kṛṣṇa - Krishna (proper name)
अर्चयन् (arcayan) - worshipped
(verb)
3rd person , plural, active, imperfect (laṅ) of arca
Root: arc (class 1)