महाभारतः
mahābhārataḥ
-
book-13, chapter-139, verse-17
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा ।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ।
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥१७॥
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ।
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥१७॥
17. tacchrutvā nāradātsarvamutathyo nāradaṁ tadā ,
provāca gaccha brūhi tvaṁ varuṇaṁ paruṣaṁ vacaḥ ,
madvākyānmuñca me bhāryāṁ kasmādvā hṛtavānasi.
provāca gaccha brūhi tvaṁ varuṇaṁ paruṣaṁ vacaḥ ,
madvākyānmuñca me bhāryāṁ kasmādvā hṛtavānasi.