महाभारतः
mahābhārataḥ
-
book-13, chapter-103, verse-11
ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः ।
धूपदीपोदकविधिं न यथावच्चकार ह ।
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥११॥
धूपदीपोदकविधिं न यथावच्चकार ह ।
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥११॥
11. tataḥ sa parihīṇo'bhūtsurendro balikarmataḥ ,
dhūpadīpodakavidhiṁ na yathāvaccakāra ha ,
tato'sya yajñaviṣayo rakṣobhiḥ paryabādhyata.
dhūpadīpodakavidhiṁ na yathāvaccakāra ha ,
tato'sya yajñaviṣayo rakṣobhiḥ paryabādhyata.