महाभारतः
mahābhārataḥ
-
book-7, chapter-58, verse-3
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः ।
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥३॥
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥३॥
3. nartakāścāpyanṛtyanta jagurgītāni gāyakāḥ ,
kuruvaṁśastavārthāni madhuraṁ raktakaṇṭhinaḥ.
kuruvaṁśastavārthāni madhuraṁ raktakaṇṭhinaḥ.