महाभारतः
mahābhārataḥ
-
book-14, chapter-56, verse-1
वैशंपायन उवाच ।
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् ।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥१॥
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् ।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥१॥
1. vaiśaṁpāyana uvāca ,
sa taṁ dṛṣṭvā tathābhūtaṁ rājānaṁ ghoradarśanam ,
dīrghaśmaśrudharaṁ nṝṇāṁ śoṇitena samukṣitam.
sa taṁ dṛṣṭvā tathābhūtaṁ rājānaṁ ghoradarśanam ,
dīrghaśmaśrudharaṁ nṝṇāṁ śoṇitena samukṣitam.