महाभारतः
mahābhārataḥ
-
book-12, chapter-319, verse-28
शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः ।
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥२८॥
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥२८॥
28. śukasya vacanaṁ śrutvā diśaḥ savanakānanāḥ ,
samudrāḥ saritaḥ śailāḥ pratyūcustaṁ samantataḥ.
samudrāḥ saritaḥ śailāḥ pratyūcustaṁ samantataḥ.