महाभारतः
mahābhārataḥ
-
book-14, chapter-83, verse-5
आसाद्य च महातेजा मेघसंधिर्धनंजयम् ।
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥५॥
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥५॥
5. āsādya ca mahātejā meghasaṁdhirdhanaṁjayam ,
bālabhāvānmahārāja provācedaṁ na kauśalāt.
bālabhāvānmahārāja provācedaṁ na kauśalāt.