महाभारतः
mahābhārataḥ
-
book-14, chapter-83, verse-10
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः ।
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥१०॥
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥१०॥
10. ityuktaḥ prāharatpūrvaṁ pāṇḍavaṁ magadheśvaraḥ ,
kirañśarasahasrāṇi varṣāṇīva sahasradṛk.
kirañśarasahasrāṇi varṣāṇīva sahasradṛk.