महाभारतः
mahābhārataḥ
-
book-13, chapter-118, verse-14
भीष्म उवाच ।
इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव ।
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥१४॥
इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव ।
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥१४॥
14. bhīṣma uvāca ,
ityuktaḥ sa tu taṁ prāha kutaḥ kīṭa sukhaṁ tava ,
maraṇaṁ te sukhaṁ manye tiryagyonau hi vartase.
ityuktaḥ sa tu taṁ prāha kutaḥ kīṭa sukhaṁ tava ,
maraṇaṁ te sukhaṁ manye tiryagyonau hi vartase.