महाभारतः
mahābhārataḥ
-
book-13, chapter-118, verse-11
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् ।
वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ।
नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥११॥
वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ।
नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥११॥
11. śvasatāṁ ca śṛṇomyevaṁ goputrāṇāṁ pracodyatām ,
vahatāṁ sumahābhāraṁ saṁnikarṣe svanaṁ prabho ,
nṛṇāṁ ca saṁvāhayatāṁ śrūyate vividhaḥ svanaḥ.
vahatāṁ sumahābhāraṁ saṁnikarṣe svanaṁ prabho ,
nṛṇāṁ ca saṁvāhayatāṁ śrūyate vividhaḥ svanaḥ.