महाभारतः
mahābhārataḥ
-
book-13, chapter-118, verse-10
कीट उवाच ।
शकटस्यास्य महतो घोषं श्रुत्वा भयं मम ।
आगतं वै महाबुद्धे स्वन एष हि दारुणः ।
श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ॥१०॥
शकटस्यास्य महतो घोषं श्रुत्वा भयं मम ।
आगतं वै महाबुद्धे स्वन एष हि दारुणः ।
श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ॥१०॥
10. kīṭa uvāca ,
śakaṭasyāsya mahato ghoṣaṁ śrutvā bhayaṁ mama ,
āgataṁ vai mahābuddhe svana eṣa hi dāruṇaḥ ,
śrūyate na sa māṁ hanyāditi tasmādapākrame.
śakaṭasyāsya mahato ghoṣaṁ śrutvā bhayaṁ mama ,
āgataṁ vai mahābuddhe svana eṣa hi dāruṇaḥ ,
śrūyate na sa māṁ hanyāditi tasmādapākrame.