महाभारतः
mahābhārataḥ
-
book-14, chapter-5, verse-23
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर ।
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥२३॥
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥२३॥
23. paurohityaṁ kathaṁ kṛtvā tava devagaṇeśvara ,
yājayeyamahaṁ martyaṁ maruttaṁ pākaśāsana.
yājayeyamahaṁ martyaṁ maruttaṁ pākaśāsana.