महाभारतः
mahābhārataḥ
-
book-13, chapter-113, verse-4
यथा यथा नरः सम्यगधर्ममनुभाषते ।
समाहितेन मनसा विमुच्यति तथा तथा ।
भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥४॥
समाहितेन मनसा विमुच्यति तथा तथा ।
भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥४॥
4. yathā yathā naraḥ samyagadharmamanubhāṣate ,
samāhitena manasā vimucyati tathā tathā ,
bhujaṁga iva nirmokātpūrvabhuktājjarānvitāt.
samāhitena manasā vimucyati tathā tathā ,
bhujaṁga iva nirmokātpūrvabhuktājjarānvitāt.