महाभारतः
mahābhārataḥ
-
book-18, chapter-1, verse-2
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः ।
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥२॥
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥२॥
2. etadicchāmyahaṁ śrotuṁ sarvaviccāsi me mataḥ ,
maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā.
maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā.