महाभारतः
mahābhārataḥ
-
book-18, chapter-1, verse-6
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः ।
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥६॥
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥६॥
6. tato yudhiṣṭhiro dṛṣṭvā duryodhanamamarṣitaḥ ,
sahasā saṁnivṛtto'bhūcchriyaṁ dṛṣṭvā suyodhane.
sahasā saṁnivṛtto'bhūcchriyaṁ dṛṣṭvā suyodhane.