महाभारतः
mahābhārataḥ
-
book-15, chapter-16, verse-8
न स राजापराध्नोति पुत्रस्तव महामनाः ।
न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥८॥
न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥८॥
8. na sa rājāparādhnoti putrastava mahāmanāḥ ,
na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ.
na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ.