महाभारतः
mahābhārataḥ
-
book-15, chapter-16, verse-22
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः ।
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥२२॥
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥२२॥
22. adharmiṣṭhānapi sataḥ kuntīputrā mahārathāḥ ,
mānavānpālayiṣyanti bhūtvā dharmaparāyaṇāḥ.
mānavānpālayiṣyanti bhūtvā dharmaparāyaṇāḥ.