महाभारतः
mahābhārataḥ
-
book-15, chapter-16, verse-7
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः ।
पृथिवी निहता सर्वा सहया सरथद्विपा ॥७॥
पृथिवी निहता सर्वा सहया सरथद्विपा ॥७॥
7. tairiyaṁ puruṣavyāghrairvidyābāhubalānvitaiḥ ,
pṛthivī nihatā sarvā sahayā sarathadvipā.
pṛthivī nihatā sarvā sahayā sarathadvipā.