महाभारतः
mahābhārataḥ
-
book-13, chapter-81, verse-1
युधिष्ठिर उवाच ।
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥१॥
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥१॥
1. yudhiṣṭhira uvāca ,
mayā gavāṁ purīṣaṁ vai śriyā juṣṭamiti śrutam ,
etadicchāmyahaṁ śrotuṁ saṁśayo'tra hi me mahān.
mayā gavāṁ purīṣaṁ vai śriyā juṣṭamiti śrutam ,
etadicchāmyahaṁ śrotuṁ saṁśayo'tra hi me mahān.