महाभारतः
mahābhārataḥ
-
book-15, chapter-8, verse-6
वैशंपायन उवाच ।
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा ।
प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ॥६॥
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा ।
प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ॥६॥
6. vaiśaṁpāyana uvāca ,
ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā ,
pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ.
ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā ,
pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ.