महाभारतः
mahābhārataḥ
-
book-14, chapter-53, verse-15
अधर्मे वर्तमानानां सर्वेषामहमप्युत ।
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥१५॥
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥१५॥
15. adharme vartamānānāṁ sarveṣāmahamapyuta ,
dharmasya setuṁ badhnāmi calite calite yuge ,
tāstā yonīḥ praviśyāhaṁ prajānāṁ hitakāmyayā.
dharmasya setuṁ badhnāmi calite calite yuge ,
tāstā yonīḥ praviśyāhaṁ prajānāṁ hitakāmyayā.