महाभारतः
mahābhārataḥ
-
book-14, chapter-3, verse-21
युधिष्ठिर उवाच ।
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।
कस्मिंश्च काले स नृपो बभूव वदतां वर ॥२१॥
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।
कस्मिंश्च काले स नृपो बभूव वदतां वर ॥२१॥
21. yudhiṣṭhira uvāca ,
kathaṁ yajñe maruttasya draviṇaṁ tatsamācitam ,
kasmiṁśca kāle sa nṛpo babhūva vadatāṁ vara.
kathaṁ yajñe maruttasya draviṇaṁ tatsamācitam ,
kasmiṁśca kāle sa nṛpo babhūva vadatāṁ vara.