महाभारतः
mahābhārataḥ
-
book-13, chapter-50, verse-10
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः ।
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ।
तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥१०॥
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ।
तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥१०॥
10. jalaukasāṁ sa sattvānāṁ babhūva priyadarśanaḥ ,
upājighranta ca tadā matsyāstaṁ hṛṣṭamānasāḥ ,
tatra tasyāsataḥ kālaḥ samatīto'bhavanmahān.
upājighranta ca tadā matsyāstaṁ hṛṣṭamānasāḥ ,
tatra tasyāsataḥ kālaḥ samatīto'bhavanmahān.