महाभारतः
mahābhārataḥ
-
book-14, chapter-84, verse-8
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा ।
ततश्चक्रे निषादैः स संग्रामं रोमहर्षणम् ॥८॥
ततश्चक्रे निषादैः स संग्रामं रोमहर्षणम् ॥८॥
8. ekalavyasutaścainaṁ yuddhena jagṛhe tadā ,
tataścakre niṣādaiḥ sa saṁgrāmaṁ romaharṣaṇam.
tataścakre niṣādaiḥ sa saṁgrāmaṁ romaharṣaṇam.