महाभारतः
mahābhārataḥ
-
book-14, chapter-84, verse-2
ततः स पुनरावृत्य हयः कामचरो बली ।
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥२॥
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥२॥
2. tataḥ sa punarāvṛtya hayaḥ kāmacaro balī ,
āsasāda purīṁ ramyāṁ cedīnāṁ śuktisāhvayām.
āsasāda purīṁ ramyāṁ cedīnāṁ śuktisāhvayām.