महाभारतः
mahābhārataḥ
-
book-13, chapter-22, verse-2
भीष्म उवाच ।
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् ।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥२॥
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् ।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥२॥
2. bhīṣma uvāca ,
aṣṭāvakro'nvapṛcchattāṁ rūpaṁ vikuruṣe katham ,
na cānṛtaṁ te vaktavyaṁ brūhi brāhmaṇakāmyayā.
aṣṭāvakro'nvapṛcchattāṁ rūpaṁ vikuruṣe katham ,
na cānṛtaṁ te vaktavyaṁ brūhi brāhmaṇakāmyayā.