महाभारतः
mahābhārataḥ
-
book-13, chapter-33, verse-2
भीष्म उवाच ।
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥२॥
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥२॥
2. bhīṣma uvāca ,
etadrājñaḥ kṛtyatamamabhiṣiktasya bhārata ,
brāhmaṇānāmanuṣṭhānamatyantaṁ sukhamicchatā ,
śrotriyānbrāhmaṇānvṛddhānnityamevābhipūjayet.
etadrājñaḥ kṛtyatamamabhiṣiktasya bhārata ,
brāhmaṇānāmanuṣṭhānamatyantaṁ sukhamicchatā ,
śrotriyānbrāhmaṇānvṛddhānnityamevābhipūjayet.