महाभारतः
mahābhārataḥ
-
book-12, chapter-339, verse-18
यद्वै सूते धातुराद्यं निधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।
यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥१८॥
यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥१८॥
18. yadvai sūte dhāturādyaṁ nidhānaṁ; tadvai viprāḥ pravadante'niruddham ,
yadvai loke vaidikaṁ karma sādhu; āśīryuktaṁ taddhi tasyopabhojyam.
yadvai loke vaidikaṁ karma sādhu; āśīryuktaṁ taddhi tasyopabhojyam.