महाभारतः
mahābhārataḥ
-
book-12, chapter-339, verse-14
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः ।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ।
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥१४॥
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ।
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥१४॥
14. tatra yaḥ paramātmā hi sa nityaṁ nirguṇaḥ smṛtaḥ ,
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ ,
na lipyate phalaiścāpi padmapatramivāmbhasā.
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ ,
na lipyate phalaiścāpi padmapatramivāmbhasā.