महाभारतः
mahābhārataḥ
-
book-13, chapter-68, verse-19
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य ।
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥१९॥
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥१९॥
19. vedāntaniṣṭhasya bahuśrutasya; prajñānatṛptasya jitendriyasya ,
śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṁ priyavādinaśca.
śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṁ priyavādinaśca.