महाभारतः
mahābhārataḥ
-
book-13, chapter-66, verse-3
भीष्म उवाच ।
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ ।
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ।
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥३॥
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ ।
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ।
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥३॥
3. bhīṣma uvāca ,
hanta te vartayiṣyāmi yathāvadbharatarṣabha ,
gadatastanmamādyeha śṛṇu satyaparākrama ,
pānīyadānātprabhṛti sarvaṁ vakṣyāmi te'nagha.
hanta te vartayiṣyāmi yathāvadbharatarṣabha ,
gadatastanmamādyeha śṛṇu satyaparākrama ,
pānīyadānātprabhṛti sarvaṁ vakṣyāmi te'nagha.