महाभारतः
mahābhārataḥ
-
book-15, chapter-4, verse-11
सा च बुद्धिमती देवी कालपर्यायवेदिनी ।
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे ॥११॥
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे ॥११॥
11. sā ca buddhimatī devī kālaparyāyavedinī ,
gāndhārī sarvadharmajñā tānyalīkāni śuśruve.
gāndhārī sarvadharmajñā tānyalīkāni śuśruve.