महाभारतः
mahābhārataḥ
-
book-13, chapter-11, verse-16
विस्तीर्णकूलह्रदशोभितासु तपस्विसिद्धद्विजसेवितासु ।
वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु ।
मत्ते गजे गोवृषभे नरेन्द्रे सिंहासने सत्पुरुषे च नित्यम् ॥१६॥
वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु ।
मत्ते गजे गोवृषभे नरेन्द्रे सिंहासने सत्पुरुषे च नित्यम् ॥१६॥
16. vistīrṇakūlahradaśobhitāsu; tapasvisiddhadvijasevitāsu ,
vasāmi nityaṁ subahūdakāsu; siṁhairgajaiścākulitodakāsu ,
matte gaje govṛṣabhe narendre; siṁhāsane satpuruṣe ca nityam.
vasāmi nityaṁ subahūdakāsu; siṁhairgajaiścākulitodakāsu ,
matte gaje govṛṣabhe narendre; siṁhāsane satpuruṣe ca nityam.