महाभारतः
mahābhārataḥ
-
book-14, chapter-63, verse-17
ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः ।
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥१७॥
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥१७॥
17. tato niśā sā vyagamanmahātmanāṁ; saṁśṛṇvatāṁ viprasamīritā giraḥ ,
tataḥ prabhāte vimale dvijarṣabhā; vaco'bruvandharmasutaṁ narādhipam.
tataḥ prabhāte vimale dvijarṣabhā; vaco'bruvandharmasutaṁ narādhipam.