महाभारतः
mahābhārataḥ
-
book-14, chapter-12, verse-3
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ।
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥३॥
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ।
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥३॥
3. śītoṣṇe caiva vāyuśca guṇā rājañśarīrajāḥ ,
teṣāṁ guṇānāṁ sāmyaṁ cettadāhuḥ svasthalakṣaṇam ,
uṣṇena bādhyate śītaṁ śītenoṣṇaṁ ca bādhyate.
teṣāṁ guṇānāṁ sāmyaṁ cettadāhuḥ svasthalakṣaṇam ,
uṣṇena bādhyate śītaṁ śītenoṣṇaṁ ca bādhyate.