महाभारतः
mahābhārataḥ
-
book-14, chapter-12, verse-12
परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः ।
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥१२॥
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥१२॥
12. paramavyaktarūpasya paraṁ muktvā svakarmabhiḥ ,
yatra naiva śaraiḥ kāryaṁ na bhṛtyairna ca bandhubhiḥ ,
ātmanaikena yoddhavyaṁ tatte yuddhamupasthitam.
yatra naiva śaraiḥ kāryaṁ na bhṛtyairna ca bandhubhiḥ ,
ātmanaikena yoddhavyaṁ tatte yuddhamupasthitam.