महाभारतः
mahābhārataḥ
-
book-13, chapter-88, verse-15
आपो मूलं फलं मांसमन्नं वापि पितृक्षये ।
यत्किंचिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥१५॥
यत्किंचिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥१५॥
15. āpo mūlaṁ phalaṁ māṁsamannaṁ vāpi pitṛkṣaye ,
yatkiṁcinmadhusaṁmiśraṁ tadānantyāya kalpate.
yatkiṁcinmadhusaṁmiśraṁ tadānantyāya kalpate.