महाभारतः
mahābhārataḥ
-
book-12, chapter-340, verse-2
भीष्म उवाच ।
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥२॥
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥२॥
2. bhīṣma uvāca ,
sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ ,
bahudvārasya dharmasya nehāsti viphalā kriyā.
sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ ,
bahudvārasya dharmasya nehāsti viphalā kriyā.