महाभारतः
mahābhārataḥ
-
book-14, chapter-34, verse-4
ब्राह्मण्युवाच ।
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति संज्ञितम् ।
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥४॥
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति संज्ञितम् ।
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥४॥
4. brāhmaṇyuvāca ,
yadidaṁ brahmaṇo liṅgaṁ kṣetrajñamiti saṁjñitam ,
grahītuṁ yena tacchakyaṁ lakṣaṇaṁ tasya tatkva nu.
yadidaṁ brahmaṇo liṅgaṁ kṣetrajñamiti saṁjñitam ,
grahītuṁ yena tacchakyaṁ lakṣaṇaṁ tasya tatkva nu.