Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

रामोपाख्यान       rāmopākhyāna

Devanagari
Transliteration
जनमेजय उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥१॥
1. janamejaya uvāca ,
evaṁ hṛtāyāṁ kṛṣṇāyāṁ prāpya kleśamanuttamam ,
ata ūrdhvaṁ naravyāghrāḥ kimakurvata pāṇḍavāḥ.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥१॥
1. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
prajānāmanukampārthaṁ gītaṁ rājñā vicakhnunā.
वैशंपायन उवाच ।
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् ।
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥२॥
2. vaiśaṁpāyana uvāca ,
evaṁ kṛṣṇāṁ mokṣayitvā vinirjitya jayadratham ,
āsāṁ cakre munigaṇairdharmarājo yudhiṣṭhiraḥ.
छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् ।
गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः ॥२॥
2. chinnasthūṇaṁ vṛṣaṁ dṛṣṭvā virāvaṁ ca gavāṁ bhṛśam ,
gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ.
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् ।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥३॥
3. teṣāṁ madhye maharṣīṇāṁ śṛṇvatāmanuśocatām ,
mārkaṇḍeyamidaṁ vākyamabravītpāṇḍunandanaḥ.
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥३॥
3. svasti gobhyo'stu lokeṣu tato nirvacanaṁ kṛtam ,
hiṁsāyāṁ hi pravṛttāyāmāśīreṣānukalpitā.
मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् ।
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥४॥
4. manye kālaśca balavāndaivaṁ ca vidhinirmitam ,
bhavitavyaṁ ca bhūtānāṁ yasya nāsti vyatikramaḥ.
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥४॥
4. avyavasthitamaryādairvimūḍhairnāstikairnaraiḥ ,
saṁśayātmabhiravyaktairhiṁsā samanukīrtitā.
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥५॥
5. kathaṁ hi patnīmasmākaṁ dharmajñāṁ dharmacāriṇīm ,
saṁspṛśedīdṛśo bhāvaḥ śuciṁ stainyamivānṛtam.
सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् ।
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥५॥
5. sarvakarmasvahiṁsā hi dharmātmā manurabravīt ,
kāmarāgādvihiṁsanti bahirvedyāṁ paśūnnarāḥ.
न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित् ।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥६॥
6. na hi pāpaṁ kṛtaṁ kiṁcitkarma vā ninditaṁ kvacit ,
draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān.
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥६॥
6. tasmātpramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā ,
ahiṁsaiva hi sarvebhyo dharmebhyo jyāyasī matā.
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ।
पराजयं च संग्रामे ससहायः समाप्तवान् ॥७॥
7. tāṁ jahāra balādrājā mūḍhabuddhirjayadrathaḥ ,
tasyāḥ saṁharaṇātprāptaḥ śirasaḥ keśavāpanam ,
parājayaṁ ca saṁgrāme sasahāyaḥ samāptavān.
उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः ।
आचार इत्यनाचाराः कृपणाः फलहेतवः ॥७॥
7. upoṣya saṁśito bhūtvā hitvā vedakṛtāḥ śrutīḥ ,
ācāra ityanācārāḥ kṛpaṇāḥ phalahetavaḥ.
प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् ।
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ॥८॥
8. pratyāhṛtā tathāsmābhirhatvā tatsaindhavaṁ balam ,
taddāraharaṇaṁ prāptamasmābhiravitarkitam.
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥८॥
8. yadi yajñāṁśca vṛkṣāṁśca yūpāṁścoddiśya mānavāḥ ,
vṛthā māṁsāni khādanti naiṣa dharmaḥ praśasyate.
दुःखश्चायं वने वासो मृगयायां च जीविका ।
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥९॥
9. duḥkhaścāyaṁ vane vāso mṛgayāyāṁ ca jīvikā ,
hiṁsā ca mṛgajātīnāṁ vanaukobhirvanaukasām ,
jñātibhirvipravāsaśca mithyā vyavasitairayam.
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् ।
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥९॥
9. māṁsaṁ madhu surā matsyā āsavaṁ kṛsaraudanam ,
dhūrtaiḥ pravartitaṁ hyetannaitadvedeṣu kalpitam.
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥१०॥
10. asti nūnaṁ mayā kaścidalpabhāgyataro naraḥ ,
bhavatā dṛṣṭapūrvo vā śrutapūrvo'pi vā bhavet.
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ।
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥१०॥
10. kāmānmohācca lobhācca laulyametatpravartitam ,
viṣṇumevābhijānanti sarvayajñeṣu brāhmaṇāḥ ,
pāyasaiḥ sumanobhiśca tasyāpi yajanaṁ smṛtam.
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।
यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥११॥
11. yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ ,
yaccāpi kiṁcitkartavyamanyaccokṣaiḥ susaṁskṛtam ,
mahāsattvaiḥ śuddhabhāvaiḥ sarvaṁ devārhameva tat.
युधिष्ठिर उवाच ।
शरीरमापदश्चापि विवदन्त्यविहिंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥१२॥
12. yudhiṣṭhira uvāca ,
śarīramāpadaścāpi vivadantyavihiṁsataḥ ,
kathaṁ yātrā śarīrasya nirārambhasya setsyati.
भीष्म उवाच ।
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥१३॥
13. bhīṣma uvāca ,
yathā śarīraṁ na glāyenneyānmṛtyuvaśaṁ yathā ,
tathā karmasu varteta samartho dharmamācaret.