Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

वाल्मीकि-रामायणम्       vālmīki-rāmāyaṇam

Devanagari
Transliteration
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥१॥
1. tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam ,
nāradaṃ paripapraccha vālmīkirmunipuṃgavam.
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥२॥
2. ko nvasmin sāmprataṃ loke guṇavān kaśca vīryavān ,
dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ.
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥३॥
3. cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ ,
vidvān kaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ.
आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥४॥
4. ātmavān ko jitakrodho dyutimān ko'nasūyakaḥ ,
kasya bibhyati devāśca jātaroṣasya saṃyuge.
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थो ऽसि ज्ञातुमेवंविधं नरम् ॥५॥
5. etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me ,
maharṣe tvaṃ samartho'si jñātumevaṃvidhaṃ naram.
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥६॥
6. śrutvā caitattrilokajño vālmīkernārado vacaḥ ,
śrūyatāmiti cāmantrya prahṛṣṭo vākyamabravīt.
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥७॥
7. bahavo durlabhāścaiva ye tvayā kīrtitā guṇāḥ ,
mune vakṣyāmyahaṃ buddhvā tairyuktaḥ śrūyatāṃ naraḥ.
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी ॥८॥
8. ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ ,
niyatātmā mahāvīryo dyutimāndhṛtimān vaśī.
बुद्धिमान्नीतिमान् वाग्मी श्रीमाञ् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥९॥
9. buddhimānnītimān vāgmī śrīmāñ śatrunibarhaṇaḥ ,
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ.
महोरस्को महेष्वासो गूढजत्रुररिंदमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१०॥
10. mahorasko maheṣvāso gūḍhajatrurariṃdamaḥ ,
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ.
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ् शुभलक्षणः ॥११॥
11. samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān ,
pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ.
धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥१२॥
12. dharmajñaḥ satyasaṃdhaśca prajānāṃ ca hite rataḥ ,
yaśasvī jñānasaṃpannaḥ śucirvaśyaḥ samādhimān.
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१३॥
13. rakṣitā jīvalokasya dharmasya parirakṣitā ,
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ.
सर्वशास्त्रार्थतत्त्वज्ञ स्मृतिमान्प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१४॥
14. sarvaśāstrārthatattvajña smṛtimānpratibhānavān ,
sarvalokapriyaḥ sādhuradīnātmā vicakṣaṇaḥ.
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ॥१५॥
15. sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ ,
āryaḥ sarvasamaścaiva sadaikapriyadarśanaḥ.
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१६॥
16. sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ ,
samudra iva gāmbhīrye dhairyeṇa himavāniva.
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१७॥
17. viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ ,
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ.
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥१८॥
18. dhanadena samastyāge satye dharma ivāparaḥ ,
tamevaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam.
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः ॥१९॥
19. jyeṣṭhaṃ śreṣṭhaguṇairyuktaṃ priyaṃ daśarathaḥ sutam ,
yauvarājyena saṃyoktumaicchat prītyā mahīpatiḥ.
तस्याभिषेकसंभारान्दृष्ट्वा भार्याथ कैकयी ।
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥२०॥
20. tasyābhiṣekasaṃbhārāndṛṣṭvā bhāryātha kaikayī ,
pūrvaṃ dattavarā devī varamenamayācata ,
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam.
स सत्यवचनाद् राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥२१॥
21. sa satyavacanād rājā dharmapāśena saṃyataḥ ,
vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam.
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥२२॥
22. sa jagāma vanaṃ vīraḥ pratijñāmanupālayan ,
piturvacananirdeśāt kaikeyyāḥ priyakāraṇāt.
तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह ।
स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः ॥२३॥
23. taṃ vrajantaṃ priyo bhrātā lakṣmaṇo'nujagāma ha ,
snehādvinayasaṃpannaḥ sumitrānandavardhanaḥ.
सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः ।
सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥२४॥
24. sarvalakṣaṇasaṃpannā nārīṇāmuttamā vadhūḥ ,
sītāpyanugatā rāmaṃ śaśinaṃ rohiṇī yathā.
पौरैरनुगतो दूरं पित्रा दशरथेन च ।
शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ॥२५॥
25. paurairanugato dūraṃ pitrā daśarathena ca ,
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat.
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥२६॥
26. te vanena vanaṃ gatvā nadīstīrtvā bahūdakāḥ ,
citrakūṭamanuprāpya bharadvājasya śāsanāt.
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।
देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् ॥२७॥
27. ramyamāvasathaṃ kṛtvā ramamāṇā vane trayaḥ ,
devagandharvasaṃkāśāstatra te nyavasan sukham.
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ।
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ॥२८॥
28. citrakūṭaṃ gate rāme putraśokāturastadā ,
rājā daśarathaḥ svargaṃ jagāma vilapan sutam.
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ।
नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥२९॥
29. mṛte tu tasminbharato vasiṣṭhapramukhairdvijaiḥ ,
niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ ,
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ.
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।
निवर्तयामास ततो भरतं भरताग्रजः ॥३०॥
30. pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ ,
nivartayāmāsa tato bharataṃ bharatāgrajaḥ.
स काममनवाप्यैव रामपादाव् उपस्पृशन् ।
नन्दिग्रामे ऽकरोद् राज्यं रामागमनकाङ्क्षया ॥३१॥
31. sa kāmamanavāpyaiva rāmapādāv upaspṛśan ,
nandigrāme'karod rājyaṃ rāmāgamanakāṅkṣayā.
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह ॥३२॥
32. rāmastu punarālakṣya nāgarasya janasya ca ,
tatrāgamanamekāgre daṇḍakānpraviveśa ha.
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा ॥३३॥
33. virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha ,
sutīkṣṇaṃ cāpyagastyaṃ ca agastya bhrātaraṃ tathā.
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥३४॥
34. agastyavacanāccaiva jagrāhaindraṃ śarāsanam ,
khaḍgaṃ ca paramaprītastūṇī cākṣayasāyakau.
वसतस्तस्य रामस्य वने वनचरैः सह ।
ऋषयो ऽभ्यागमन् सर्वे वधायासुररक्षसाम् ॥३५॥
35. vasatastasya rāmasya vane vanacaraiḥ saha ,
ṛṣayo'bhyāgaman sarve vadhāyāsurarakṣasām.
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥३६॥
36. tena tatraiva vasatā janasthānanivāsinī ,
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī.
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसं ॥३७॥
37. tataḥ śūrpaṇakhāvākyādudyuktān sarvarākṣasān ,
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ.
निजघान रणे रामस्तेषां चैव पदानुगान् ।
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ॥३८॥
38. nijaghāna raṇe rāmasteṣāṃ caiva padānugān ,
rakṣasāṃ nihatānyāsan sahasrāṇi caturdaśa.
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।
सहायं वरयामास मारीचं नाम राक्षसं ॥३९॥
39. tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ ,
sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasaṃ.
वार्यमाणः सुबहुशो मारीचेन स रावणः ।
न विरोधो बलवता क्षमो रावण तेन ते ॥४०॥
40. vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ ,
na virodho balavatā kṣamo rāvaṇa tena te.
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।
जगाम सहमारीचस्तस्याश्रमपदं तदा ॥४१॥
41. anādṛtya tu tadvākyaṃ rāvaṇaḥ kālacoditaḥ ,
jagāma sahamārīcastasyāśramapadaṃ tadā.
तेन मायाविना दूरमपवाह्य नृपात्मजौ ।
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥४२॥
42. tena māyāvinā dūramapavāhya nṛpātmajau ,
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam.
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ॥४३॥
43. gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm ,
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ.
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।
मार्गमाणो वने सीतां राक्षसं संददर्श ह ॥४४॥
44. tatastenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam ,
mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha.
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥४५॥
45. kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam ,
taṃ nihatya mahābāhurdadāha svargataśca saḥ.
स चास्य कथयामास शबरीं धर्मचारिणीम् ।
श्रमणीं धर्मनिपुणामभिगच्छेति राघव ।
सो ऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥४६॥
46. sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm ,
śramaṇīṃ dharmanipuṇāmabhigaccheti rāghava ,
so'bhyagacchanmahātejāḥ śabarīṃ śatrusūdanaḥ.
शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।
पम्पातीरे हनुमता संगतो वानरेण ह ॥४७॥
47. śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ ,
pampātīre hanumatā saṃgato vānareṇa ha.
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत् सर्वं शंसद् रामो महाबलः ॥४८॥
48. hanumadvacanāccaiva sugrīveṇa samāgataḥ ,
sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ.
ततो वानरराजेन वैरानुकथनं प्रति ।
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
वालिनश्च बलं तत्र कथयामास वानरः ॥४९॥
49. tato vānararājena vairānukathanaṃ prati ,
rāmāyāveditaṃ sarvaṃ praṇayādduḥkhitena ca ,
vālinaśca balaṃ tatra kathayāmāsa vānaraḥ.
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥५०॥
50. pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati ,
sugrīvaḥ śaṅkitaścāsīnnityaṃ vīryeṇa rāghave.
राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥५१॥
51. rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyamuttamam ,
pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam.
बिभेद च पुनः सालान् सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥५२॥
52. bibheda ca punaḥ sālān saptaikena maheṣuṇā ,
giriṃ rasātalaṃ caiva janayanpratyayaṃ tadā.
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥५३॥
53. tataḥ prītamanāstena viśvastaḥ sa mahākapiḥ ,
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā.
ततो ऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥५४॥
54. tato'garjaddharivaraḥ sugrīvo hemapiṅgalaḥ ,
tena nādena mahatā nirjagāma harīśvaraḥ.
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।
सुग्रीवमेव तद् राज्ये राघवः प्रत्यपादयत् ॥५५॥
55. tataḥ sugrīvavacanāddhatvā vālinamāhave ,
sugrīvameva tad rājye rāghavaḥ pratyapādayat.
स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥५६॥
56. sa ca sarvān samānīya vānarān vānararṣabhaḥ ,
diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajām.
ततो गृध्रस्य वचनात् संपातेर्हनुमान्बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥५७॥
57. tato gṛdhrasya vacanāt saṃpāterhanumānbalī ,
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam.
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥५८॥
58. tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām ,
dadarśa sītāṃ dhyāyantīmaśokavanikāṃ gatām.
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥५९॥
59. nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca ,
samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam.
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥६०॥
60. pañca senāgragān hatvā sapta mantrisutānapi ,
śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat.
अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान्यदृच्छया ॥६१॥
61. astreṇonmuhamātmānaṃ jñātvā paitāmahādvarāt ,
marṣayan rākṣasān vīro yantriṇastānyadṛcchayā.
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥६२॥
62. tato dagdhvā purīṃ laṅkāmṛte sītāṃ ca maithilīm ,
rāmāya priyamākhyātuṃ punarāyānmahākapiḥ.
सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥६३॥
63. so'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam ,
nyavedayadameyātmā dṛṣṭā sīteti tattvataḥ.
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ॥६४॥
64. tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ ,
samudraṃ kṣobhayāmāsa śarairādityasaṃnibhaiḥ.
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥६५॥
65. darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ ,
samudravacanāccaiva nalaṃ setumakārayat.
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
अभ्यषिञ्चत् स लङ्कायां राक्षसेन्द्रं विभीषणम् ॥६६॥
66. tena gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhave ,
abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam.
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥६७॥
67. karmaṇā tena mahatā trailokyaṃ sacarācaram ,
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ.
तथा परमसंतुष्टैः पूजितः सर्वदैवतैः ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥६८॥
68. tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ ,
kṛtakṛtyastadā rāmo vijvaraḥ pramumoda ha.
देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् ।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥६९॥
69. devatābhyo varānprāpya samutthāpya ca vānarān ,
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā.
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितो ऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥७०॥
70. nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito'naghaḥ ,
rāmaḥ sītāmanuprāpya rājyaṃ punaravāptavān.
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरायमो अरोगश्च दुर्भिक्षभयवर्जितः ॥७१॥
71. prahṛṣṭamudito lokastuṣṭaḥ puṣṭaḥ sudhārmikaḥ ,
nirāyamo arogaśca durbhikṣabhayavarjitaḥ.
न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥७२॥
72. na putramaraṇaṃ ke ciddrakṣyanti puruṣāḥ kva cit ,
nāryaścāvidhavā nityaṃ bhaviṣyanti pativratāḥ.
न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः ।
न चाग्रिजं भयं किं चिद् यथा कृतयुगे तथा ॥७३॥
73. na vātajaṃ bhayaṃ kiṃ cinnāpsu majjanti jantavaḥ ,
na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā.
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ॥७४॥
74. aśvamedhaśatairiṣṭvā tathā bahusuvarṇakaiḥ ,
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam.
राजवंशाञ् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥७५॥
75. rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ ,
cāturvarṇyaṃ ca loke'smin sve sve dharme niyokṣyati.
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥७६॥
76. daśavarṣasahasrāṇi daśavarṣaśatāni ca ,
rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati.
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् ।
यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥७७॥
77. idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiśca saṃmitam ,
yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate.
एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥७८॥
78. etadākhyānamāyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ ,
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate.
पठन्द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रो ऽपि महत्त्वमीयात् ॥७९॥
79. paṭhandvijo vāgṛṣabhatvamīyāt syāt kṣatriyo bhūmipatitvamīyāt ,
vaṇigjanaḥ paṇyaphalatvamīyājjanaśca śūdro'pi mahattvamīyāt.