Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

बृहत्-पाराशर-होरा-शास्त्रम्       bṛhat-pārāśara-horā-śāstram

Devanagari
Transliteration
अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम् ।
पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः ॥१॥
1. athaikadā muniśreṣṭhaṁ trikalajñaṁ parāśaram ,
papracchopetya maitreyaḥ praṇipatya kṛtāñjaliḥ.
भगवन् परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् ।
त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च ॥२॥
2. bhagavan paramaṁ puṇyaṁ guhyaṁ vedāṅgamuttamam ,
triskandhaṁ jyautiṣaṁ horā gaṇitaṁ saṁhiteti ca.
एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने ।
त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥३॥
3. eteṣvapi triṣu śreṣṭhā horeti śrūyate mune ,
tvattastāṁ śrotumicchāmi kṛpayā vada me prabho.
कथं सृष्टिरियं जाता जगतश्च लयः कथम् ।
खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात् ॥४॥
4. kathaṁ sṛṣṭiriyaṁ jātā jagataśca layaḥ katham ,
khasthānāṁ bhūsthatānāṁ ca sambandhaṁ vada vistarāt.
साधु पृष्टं त्वया विप्र लोकानुग्रहकारिना ।
अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥५॥
5. sādhu pṛṣṭaṁ tvayā vipra lokānugrahakārinā ,
athāhaṁ paramaṁ brahma tacchaktiṁ bhāratīṁ punaḥ.
सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारण्म् ।
वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥६॥
6. sūrya natvā grahapatiṁ jagadutpattikāraṇm ,
vakṣyāmi vedanayanaṁ yathā brahmamukhācchrutam.
शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने ।
आस्तिकाय प्रदतव्यं ततः श्रेयो ह्यवाप्स्यति ॥७॥
7. śāntāya gurubhaktāya sarvadā satyavādine ,
āstikāya pradatavyaṁ tataḥ śreyo hyavāpsyati.
न देयं परशिष्याय नास्तिकाय शठय वा ।
दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥८॥
8. na deyaṁ paraśiṣyāya nāstikāya śaṭhaya vā ,
datte pratidinaṁ duḥkhaṁ jāyate nātra saṁśayaḥ.
एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः ।
शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥९॥
9. eko'vyaktātmako viṣṇuranādiḥ prabhurīśvaraḥ ,
śuddhasatvo jagatsvāmī nirguṇastriguṇānvitaḥ.
संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् ।
एकांशेन जगत्सर्व सृजत्यवति लीलया ॥१०॥
10. saṁsārakārakaḥ śrīmānnimittātmā pratāpavān ,
ekāṁśena jagatsarva sṛjatyavati līlayā.
त्रिपादं तस्य देवत्य ह्यमृतं तत्त्वदर्शिनः ।
विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥११॥
11. tripādaṁ tasya devatya hyamṛtaṁ tattvadarśinaḥ ,
vidanti tatpramāṇaṁ ca sapradhānaṁ tathaikapāt.
व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते ।
यदव्यक्तात्मको विष्णुः श्क्तितद्वयसमन्वितः ॥१२॥
12. vyaktāvyaktātmako viṣṇurvāsudevastu gīyate ,
yadavyaktātmako viṣṇuḥ śktitadvayasamanvitaḥ.
व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् ।
सत्त्वप्रधाना श्रीशक्तिर्भूश्क्तिश्च रजोगुणा ॥१३॥
13. vyaktātmakastribhiryuktaḥ kathyate'nantaśaktimān ,
sattvapradhānā śrīśaktirbhūśktiśca rajoguṇā.
शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी ।
वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥१४॥
14. śaktistṛtīyā yā prāktā nīlākhyā dhvāntarūpiṇī ,
vāsudevaścaturtho'bhūcchrīśaktyā prerito yadā.
संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् ।
तमःश्क्त्याऽन्विता विष्णुर्देवः संकर्षणाभिधः ॥१५॥
15. saṁkarṣaṇaśca pradyumno'niruddha iti mūrtidhṛk ,
tamaḥśktyā'nvitā viṣṇurdevaḥ saṁkarṣaṇābhidhaḥ.
प्रद्युम्नो रजसा शक्त्याऽनिरुध्हः सत्त्वया युतः ।
महान् संकर्षणाज्जातः प्रद्युम्नाद्यदहंअकृतिः ॥१६॥
16. pradyumno rajasā śaktyā'nirudhhaḥ sattvayā yutaḥ ,
mahān saṁkarṣaṇājjātaḥ pradyumnādyadahaṁakṛtiḥ.
अनिरुद्धात् स्वयं जातो ब्रह्माहंकाकमूर्तिधृक् ।
सर्वषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥१७॥
17. aniruddhāt svayaṁ jāto brahmāhaṁkākamūrtidhṛk ,
sarvaṣu sarvaśaktiśca svaśaktyā'dhikayā yutaḥ.
अहंकारस्त्रिध भूत्वा सर्वमेतद्विस्तरात् ।
सात्त्विको राजसश्चैव तामसश्चेदहंकृतिः ॥१८॥
18. ahaṁkārastridha bhūtvā sarvametadvistarāt ,
sāttviko rājasaścaiva tāmasaścedahaṁkṛtiḥ.
देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि ।
तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः ॥१९॥
19. devā vaikārikājjātāstaijasādindriyāṇi ,
tāmasaccaivabhū tāni khādīni svasvaśaktibhiḥ.
श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् ।
भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥२०॥
20. śrīśaktyā sahito viṣṇuḥ sadā pāti jagattrayam ,
bhūśaktyā sṛjate brahmā nīlaśaktyā śivo'tti hi.
सर्वेषु चैव जीवेषु परमात्मा विराजते ।
सर्वं हि तदिदं ब्रह्मन् स्थितं हि परमात्मनि ॥२१॥
21. sarveṣu caiva jīveṣu paramātmā virājate ,
sarvaṁ hi tadidaṁ brahman sthitaṁ hi paramātmani.
सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् ।
जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल ॥२२॥
22. sarveṣu caiva jīveṣu sthitaṁhyaṁśadvayaṁ kvacit ,
jīvāṁśo hyadhikastadvat paramātmāṁśakaḥ kila.
सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः ।
एते चान्ये च बहवः परमात्मांशकाधिकाः ॥२३॥
23. sūryādayo grahāḥ sarve brahmakāmadviṣādayaḥ ,
ete cānye ca bahavaḥ paramātmāṁśakādhikāḥ.
शक्तयश्च तथैतेषमधिकांशाः श्रियादयः ।
स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥२४॥
24. śaktayaśca tathaiteṣamadhikāṁśāḥ śriyādayaḥ ,
svasvaśaktiṣu cānyāsu jñeyā jīvāṁśakādhikāḥ.