Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

भगवद्गीता       bhagavad-gītā

Devanagari
Transliteration
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ,
māmakāḥ pāṇḍavāścaiva kimakurvata saṁjaya.
संजय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥
2. saṁjaya uvāca ,
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā ,
ācāryamupasaṁgamya rājā vacanamabravīt.
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥
3. paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm ,
vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā.
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥४॥
4. atra śūrā maheṣvāsā bhīmārjunasamā yudhi ,
yuyudhāno virāṭaśca drupadaśca mahārathaḥ.
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
5. dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān ,
purujitkuntibhojaśca śaibyaśca narapuṁgavaḥ.
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥
6. yudhāmanyuśca vikrānta uttamaujāśca vīryavān ,
saubhadro draupadeyāśca sarva eva mahārathāḥ.
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥७॥
7. asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama ,
nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te.
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८॥
8. bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṁjayaḥ ,
aśvatthāmā vikarṇaśca saumadattistathaiva ca.
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥
9. anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ ,
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ.
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥
10. aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam ,
paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam.
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥
11. ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ ,
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi.
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥
12. tasya saṁjanayanharṣaṁ kuruvṛddhaḥ pitāmahaḥ ,
siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān.
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१३॥
13. tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ ,
sahasaivābhyahanyanta sa śabdastumulo'bhavat.
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥
14. tataḥ śvetairhayairyukte mahati syandane sthitau ,
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ.
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५॥
15. pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanaṁjayaḥ ,
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ.
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥
16. anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ ,
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau.
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७॥
17. kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ ,
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ.
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१८॥
18. drupado draupadeyāśca sarvaśaḥ pṛthivīpate ,
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak.
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥
19. sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat ,
nabhaśca pṛthivīṁ caiva tumulo vyanunādayan.
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥२०॥
20. atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ ,
pravṛtte śastrasaṁpāte dhanurudyamya pāṇḍavaḥ.
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१॥
21. hṛṣīkeśaṁ tadā vākyamidamāha mahīpate ,
senayorubhayormadhye rathaṁ sthāpaya me'cyuta.
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥२२॥
22. yāvadetānnirīkṣe'haṁ yoddhukāmānavasthitān ,
kairmayā saha yoddhavyamasminraṇasamudyame.
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३॥
23. yotsyamānānavekṣe'haṁ ya ete'tra samāgatāḥ ,
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ.
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥
24. evamukto hṛṣīkeśo guḍākeśena bhārata ,
senayorubhayormadhye sthāpayitvā rathottamam.
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५॥
25. bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām ,
uvāca pārtha paśyaitānsamavetānkurūniti.
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥२६॥
26. tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ,
ācāryānmātulānbhrātṝnputrānpautrānsakhīṁstathā.
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥२७॥
27. śvaśurānsuhṛdaścaiva senayorubhayorapi ,
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān.
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् ॥२८॥
28. kṛpayā parayāviṣṭo viṣīdannidamabravīt ,
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamavasthitān.
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९॥
29. sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati ,
vepathuśca śarīre me romaharṣaśca jāyate.
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥३०॥
30. gāṇḍīvaṁ sraṁsate hastāttvakcaiva paridahyate ,
na ca śaknomyavasthātuṁ bhramatīva ca me manaḥ.
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥३१॥
31. nimittāni ca paśyāmi viparītāni keśava ,
na ca śreyo'nupaśyāmi hatvā svajanamāhave.
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥३२॥
32. na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca ,
kiṁ no rājyena govinda kiṁ bhogairjīvitena vā.
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३॥
33. yeṣāmarthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca ,
ta ime'vasthitā yuddhe prāṇāṁstyaktvā dhanāni ca.
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥३४॥
34. ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ ,
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṁbandhinastathā.
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥३५॥
35. etānna hantumicchāmi ghnato'pi madhusūdana ,
api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte.
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥३६॥
36. nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana ,
pāpamevāśrayedasmānhatvaitānātatāyinaḥ.
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७॥
37. tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsabāndhavān ,
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava.
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८॥
38. yadyapyete na paśyanti lobhopahatacetasaḥ ,
kulakṣayakṛtaṁ doṣaṁ mitradrohe ca pātakam.
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥
39. kathaṁ na jñeyamasmābhiḥ pāpādasmānnivartitum ,
kulakṣayakṛtaṁ doṣaṁ prapaśyadbhirjanārdana.
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥
40. kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ ,
dharme naṣṭe kulaṁ kṛtsnamadharmo'bhibhavatyuta.
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥४१॥
41. adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ ,
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṁkaraḥ.
संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४२॥
42. saṁkaro narakāyaiva kulaghnānāṁ kulasya ca ,
patanti pitaro hyeṣāṁ luptapiṇḍodakakriyāḥ.
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३॥
43. doṣairetaiḥ kulaghnānāṁ varṇasaṁkarakārakaiḥ ,
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ.
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४४॥
44. utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana ,
narake niyataṁ vāso bhavatītyanuśuśruma.
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५॥
45. aho bata mahatpāpaṁ kartuṁ vyavasitā vayam ,
yadrājyasukhalobhena hantuṁ svajanamudyatāḥ.
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥
46. yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ ,
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṁ bhavet.
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७॥
47. evamuktvārjunaḥ saṁkhye rathopastha upāviśat ,
visṛjya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ.