Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

मनु-स्मृतिः       manu-smṛtiḥ

Devanagari
Transliteration
मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥१॥
1. manumekāgramāsīnamabhigamya maharṣayaḥ ,
pratipūjya yathānyāyamidaṁ vacanamabruvan.
भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥२॥
2. bhagavan sarvavarṇānāṁ yathāvadanupūrvaśaḥ ,
antaraprabhavānāṁ ca dharmānno vaktumarhasi.
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥३॥
3. tvameko hyasya sarvasya vidhānasya svayaṁbhuvaḥ ,
acintyasyāprameyasya kāryatattvārthavit prabho.
स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः ।
प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥४॥
4. sa taiḥ pṛṣṭastathā samyagamitojā mahātmabhiḥ ,
pratyuvācārcya tān sarvān maharṣīṁśrūyatāmiti.
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥५॥
5. āsīdidaṁ tamobhūtamaprajñātamalakṣaṇam ,
apratarkyamavijñeyaṁ prasuptamiva sarvataḥ.
ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादि वृत्तोजाः प्रादुरासीत् तमोनुदः ॥६॥
6. tataḥ svayaṁbhūrbhagavānavyakto vyañjayannidam ,
mahābhūtādi vṛttojāḥ prādurāsīt tamonudaḥ.
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ।
॥७॥
7. yo'sāvatīndriyagrāhyaḥ sūkṣmo'vyaktaḥ sanātanaḥ ,
sarvabhūtamayo'cintyaḥ sa eva svayamudbabhau,
.
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥८॥
8. so'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ ,
apa eva sasarjādau tāsu vīryamavāsṛjat.
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥९॥
9. tadaṇḍamabhavaddhaimaṁ sahasrāṁśusamaprabham ,
tasmiñjajñe svayaṁ brahmā sarvalokapitāmahaḥ.
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥१०॥
10. āpo nārā iti proktā āpo vai narasūnavaḥ ,
tā yadasyāyanaṁ pūrvaṁ tena nārāyaṇaḥ smṛtaḥ.
यत् तत् कारणमव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते ॥११॥
11. yat tat kāraṇamavyaktaṁ nityaṁ sadasadātmakam ,
tadvisṛṣṭaḥ sa puruṣo loke brahmaiti kīrtyate.
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो ध्यानात् तदण्डमकरोद् द्विधा ॥१२॥
12. tasminnaṇḍe sa bhagavānuṣitvā parivatsaram ,
svayamevātmano dhyānāt tadaṇḍamakarod dvidhā.
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।
मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥१३॥
13. tābhyāṁ sa śakalābhyāṁ ca divaṁ bhūmiṁ ca nirmame ,
madhye vyoma diśaścāṣṭāvapāṁ sthānaṁ ca śāśvatam.
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् ।
मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥१४॥
14. udbabarhātmanaścaiva manaḥ sadasadātmakam ,
manasaścāpyahaṅkāramabhimantāramīśvaram.
महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च ॥१५॥
15. mahāntameva cātmānaṁ sarvāṇi triguṇāni ca ,
viṣayāṇāṁ grahītṝṇi śanaiḥ pañcaindriyāṇi ca.
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥१६॥
16. teṣāṁ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām ,
saṁniveśyātmamātrāsu sarvabhūtāni nirmame.
यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥१७॥
17. yan mūrtyavayavāḥ sūkṣmāstānīmānyāśrayanti ṣaṭ ,
tasmāccharīramityāhustasya mūrtiṁ manīṣiṇaḥ.
तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।
मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥१८॥
18. tadāviśanti bhūtāni mahānti saha karmabhiḥ ,
manaścāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛdavyayam.
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद् व्ययम् ॥१९॥
19. teṣāmidaṁ tu saptānāṁ puruṣāṇāṁ mahaujasām ,
sūkṣmābhyo mūrtimātrābhyaḥ saṁbhavatyavyayād vyayam.
आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।
यो यो यावतिथश्चैषां स स तावद् गुणः स्मृतः ॥२०॥
20. ādyādyasya guṇaṁ tveṣāmavāpnoti paraḥ paraḥ ,
yo yo yāvatithaścaiṣāṁ sa sa tāvad guṇaḥ smṛtaḥ.
सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥२१॥
21. sarveṣāṁ tu sa nāmāni karmāṇi ca pṛthak pṛthak ,
vedaśabdebhya evādau pṛthak saṁsthāśca nirmame.
कर्मात्मनां च देवानां सोऽसृजत् प्राणिनां प्रभुः ।
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥२२॥
22. karmātmanāṁ ca devānāṁ so'sṛjat prāṇināṁ prabhuḥ ,
sādhyānāṁ ca gaṇaṁ sūkṣmaṁ yajñaṁ caiva sanātanam.
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थं ऋच् ॥२३॥
23. agnivāyuravibhyastu trayaṁ brahma sanātanam ,
dudoha yajñasiddhyarthaṁ ṛc.
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
सरितः सागरान् शैलान् समानि विषमानि च ॥२४॥
24. kālaṁ kālavibhaktīśca nakṣatrāṇi grahāṁstathā ,
saritaḥ sāgarān śailān samāni viṣamāni ca.
तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ॥२५॥
25. tapo vācaṁ ratiṁ caiva kāmaṁ ca krodhameva ca ,
sṛṣṭiṁ sasarja caivaimāṁ sraṣṭumicchannimāḥ prajāḥ.
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः ॥२६॥
26. karmaṇāṁ ca vivekārthaṁ dharmādharmau vyavecayat ,
dvandvairayojayaccaimāḥ sukhaduḥkhādibhiḥ prajāḥ.
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।
ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ॥२७॥
27. aṇvyo mātrā vināśinyo daśārdhānāṁ tu yāḥ smṛtāḥ ,
tābhiḥ sārdhamidaṁ sarvaṁ saṁbhavatyanupūrvaśaḥ.
यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।
स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥२८॥
28. yaṁ tu karmaṇi yasmin sa nyayuṅkta prathamaṁ prabhuḥ ,
sa tadeva svayaṁ bheje sṛjyamānaḥ punaḥ punaḥ.
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
यद् यस्य सोऽदधात् सर्गे तत् तस्य स्वयमाविशत् ॥२९॥
29. hiṁsrāhiṁsre mṛdukrūre dharmādharmāvṛtānṛte ,
yad yasya so'dadhāt sarge tat tasya svayamāviśat.
यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये ।
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥३०॥
30. yathartuliṅgānyartavaḥ svayamevartuparyaye ,
svāni svānyabhipadyante tathā karmāṇi dehinaḥ.
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥३१॥
31. lokānāṁ tu vivṛddhyarthaṁ mukhabāhūrupādataḥ ,
brāhmaṇaṁ kṣatriyaṁ vaiśyaṁ śūdraṁ ca niravartayat.
द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥३२॥
32. dvidhā kṛtvā'tmano dehamardhena puruṣo'bhavat ,
ardhena nārī tasyāṁ sa virājamasṛjat prabhuḥ.
तपस्तप्त्वाऽसृजद् यं तु स स्वयं पुरुषो विराट् ।
तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥३३॥
33. tapastaptvā'sṛjad yaṁ tu sa svayaṁ puruṣo virāṭ ,
taṁ māṁ vittāsya sarvasya sraṣṭāraṁ dvijasattamāḥ.
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।
पतीन् प्रजानामसृजं महर्षीनादितो दश ॥३४॥
34. ahaṁ prajāḥ sisṛkṣustu tapastaptvā suduścaram ,
patīn prajānāmasṛjaṁ maharṣīnādito daśa.
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥३५॥
35. marīcimatryaṅgirasau pulastyaṁ pulahaṁ kratum ,
pracetasaṁ vasiṣṭhaṁ ca bhṛguṁ nāradameva ca.
एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः ।
देवान् देवनिकायांश्च महर्षींश्चामितोजसः ॥३६॥
36. ete manūṁstu saptān yānasṛjan bhūritejasaḥ ,
devān devanikāyāṁśca maharṣīṁścāmitojasaḥ.
यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ।
नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् ॥३७॥
37. yakṣarakṣaḥ piśācāṁśca gandharvāpsaraso'surān ,
nāgān sarpān suparṇāṁśca pitṝṇāṁśca pṛthaggaṇam.
विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च ।
उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥३८॥
38. vidyuto'śanimeghāṁśca rohitaindradhanūṁṣi ca ,
ulkānirghātaketūṁśca jyotīṁṣyuccāvacāni ca.
किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् ।
पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः ॥३९॥
39. kinnarān vānarān matsyān vividhāṁśca vihaṅgamān ,
paśūn mṛgān manuṣyāṁśca vyālāṁścobhayatodataḥ.
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥४०॥
40. kṛmikīṭapataṅgāṁśca yūkāmakṣikamatkuṇam ,
sarvaṁ ca daṁśamaśakaṁ sthāvaraṁ ca pṛthagvidham.
एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः ।
यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥४१॥
41. evametairidaṁ sarvaṁ manniyogān mahātmabhiḥ ,
yathākarma tapoyogāt sṛṣṭaṁ sthāvarajaṅgamam.
येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ।
तत् तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥४२॥
42. yeṣāṁ tu yādṛśaṁ karma bhūtānāmiha kīrtitam ,
tat tathā vo'bhidhāsyāmi kramayogaṁ ca janmani.
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।
रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥४३॥
43. paśavaśca mṛgāścaiva vyālāścobhayatodataḥ ,
rakṣāṁsi ca piśācāśca manuṣyāśca jarāyujāḥ.
अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।
यानि चैवं ॥४४॥
44. aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāśca kacchapāḥ ,
yāni caivaṁ.
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
ऊष्मणश्चोपजायन्ते यच्चान्यत् किं चिदीदृशम् ॥४५॥
45. svedajaṁ daṁśamaśakaṁ yūkāmakṣikamatkuṇam ,
ūṣmaṇaścopajāyante yaccānyat kiṁ cidīdṛśam.
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥४६॥
46. udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ ,
oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ.
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥४७॥
47. apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ ,
puṣpiṇaḥ phalinaścaiva vṛkṣāstūbhayataḥ smṛtāḥ.
गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥४८॥
48. gucchagulmaṁ tu vividhaṁ tathaiva tṛṇajātayaḥ ,
bījakāṇḍaruhāṇyeva pratānā vallya eva ca.
तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥४९॥
49. tamasā bahurūpeṇa veṣṭitāḥ karmahetunā ,
antassaṁjñā bhavantyete sukhaduḥkhasamanvitāḥ.
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।
घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥५०॥
50. etadantāstu gatayo brahmādyāḥ samudāhṛtāḥ ,
ghore'smin bhūtasaṁsāre nityaṁ satatayāyini.
एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः ।
आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥५१॥
51. evaṁ sarvaṁ sa sṛṣṭvaidaṁ māṁ cācintyaparākramaḥ ,
ātmanyantardadhe bhūyaḥ kālaṁ kālena pīḍayan.
यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥५२॥
52. yadā sa devo jāgarti tadevaṁ ceṣṭate jagat ,
yadā svapiti śāntātmā tadā sarvaṁ nimīlati.
तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः ।
स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥५३॥
53. tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ ,
svakarmabhyo nivartante manaśca glānimṛcchati.
युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।
तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥५४॥
54. yugapat tu pralīyante yadā tasmin mahātmani ,
tadā'yaṁ sarvabhūtātmā sukhaṁ svapiti nirvṛtaḥ.
तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः ।
न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥५५॥
55. tamo'yaṁ tu samāśritya ciraṁ tiṣṭhati saindriyaḥ ,
na ca svaṁ kurute karma tadotkrāmati mūrtitaḥ.
यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च ।
समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥५६॥
56. yadā'ṇumātriko bhūtvā bījaṁ sthāṇu cariṣṇu ca ,
samāviśati saṁsṛṣṭastadā mūrtiṁ vimuñcati.
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् ।
सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥५७॥
57. evaṁ sa jāgratsvapnābhyāmidaṁ sarvaṁ carācaram ,
sañjīvayati cājasraṁ pramāpayati cāvyayaḥ.
इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः ।
विधिवद् ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥५८॥
58. idaṁ śāstraṁ tu kṛtvā'sau māmeva svayamāditaḥ ,
vidhivad grāhayāmāsa marīcyādīṁstvahaṁ munīn.
एतद् वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः ।
एतद् हि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥५९॥
59. etad vo'yaṁ bhṛguḥ śāstraṁ śrāvayiṣyatyaśeṣataḥ ,
etad hi matto'dhijage sarvameṣo'khilaṁ muniḥ.
ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः ।
तानब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥६०॥
60. tatastathā sa tenokto maharṣimanunā bhṛguḥ ,
tānabravīd ṛṣīn sarvān prītātmā śrūyatāmiti.
स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।
सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥६१॥
61. svāyaṁbhuvasyāsya manoḥ ṣaḍvaṁśyā manavo'pare ,
sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ.
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥६२॥
62. svārociṣaścottamaśca tāmaso raivatastathā ,
cākṣuṣaśca mahātejā vivasvatsuta eva ca.
स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः ।
स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥६३॥
63. svāyaṁbhuvādyāḥ saptaite manavo bhūritejasaḥ ,
sve sve'ntare sarvamidamutpādyāpuścarācaram.
निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला ।
त्रिंशत् कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥६४॥
64. nimeṣā daśa cāṣṭau ca kāṣṭhā triṁśat tu tāḥ kalā ,
triṁśat kalā muhūrtaḥ syādahorātraṁ tu tāvataḥ.
अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥६५॥
65. ahorātre vibhajate sūryo mānuṣadaivike ,
rātriḥ svapnāya bhūtānāṁ ceṣṭāyai karmaṇāmahaḥ.
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।
कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥६६॥
66. pitrye rātryahanī māsaḥ pravibhāgastu pakṣayoḥ ,
karmaceṣṭāsvahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī.
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ॥६७॥
67. daive rātryahanī varṣaṁ pravibhāgastayoḥ punaḥ ,
ahastatrodagayanaṁ rātriḥ syād dakṣiṇāyanam.
ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः ।
एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥६८॥
68. brāhmasya tu kṣapāhasya yat pramāṇaṁ samāsataḥ ,
ekaikaśo yugānāṁ tu kramaśastannibodhata.
चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् ।
तस्य तावत्शती संध्या संध्यांशश्च तथाविधः ॥६९॥
69. catvāryāhuḥ sahasrāṇi varṣāṇāṁ tat kṛtaṁ yugam ,
tasya tāvatśatī saṁdhyā saṁdhyāṁśaśca tathāvidhaḥ.
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥७०॥
70. itareṣu sasaṁdhyeṣu sasaṁdhyāṁśeṣu ca triṣu ,
ekāpāyena vartante sahasrāṇi śatāni ca.
यदेतत् परिसङ्ख्यातमादावेव चतुर्युगम् ।
एतद् द्वादशसाहस्रं देवानां युगमुच्यते ॥७१॥
71. yadetat parisaṅkhyātamādāveva caturyugam ,
etad dvādaśasāhasraṁ devānāṁ yugamucyate.
दैविकानां युगानां तु सहस्रं परिसङ्ख्यया ।
ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥७२॥
72. daivikānāṁ yugānāṁ tu sahasraṁ parisaṅkhyayā ,
brāhmamekamaharjñeyaṁ tāvatīṁ rātrimeva ca.
तद् वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ।
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥७३॥
73. tad vai yugasahasrāntaṁ brāhmaṁ puṇyamaharviduḥ ,
rātriṁ ca tāvatīmeva te'horātravido janāḥ.
तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥७४॥
74. tasya so'harniśasyānte prasuptaḥ pratibudhyate ,
pratibuddhaśca sṛjati manaḥ sadasadātmakam.
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥७५॥
75. manaḥ sṛṣṭiṁ vikurute codyamānaṁ sisṛkṣayā ,
ākāśaṁ jāyate tasmāt tasya śabdaṁ guṇaṁ viduḥ.
आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः ।
बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥७६॥
76. ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ ,
balavāñjāyate vāyuḥ sa vai sparśaguṇo mataḥ.
वायोरपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् ।
ज्योतिरुत्पद्यते भास्वत् तद् रूपगुणमुच्यते ॥७७॥
77. vāyorapi vikurvāṇād virociṣṇu tamonudam ,
jyotirutpadyate bhāsvat tad rūpaguṇamucyate.
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥७८॥
78. jyotiṣaśca vikurvāṇādāpo rasaguṇāḥ smṛtāḥ ,
adbhyo gandhaguṇā bhūmirityeṣā sṛṣṭirāditaḥ.
यद् प्राग् द्वादशसाहस्रमुदितं दैविकं युगम् ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥७९॥
79. yad prāg dvādaśasāhasramuditaṁ daivikaṁ yugam ,
tadekasaptatiguṇaṁ manvantaramihocyate.
मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च ।
क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ॥८०॥
80. manvantarāṇyasaṅkhyāni sargaḥ saṁhāra eva ca ,
krīḍannivaitat kurute parameṣṭhī punaḥ punaḥ.
चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ॥८१॥
81. catuṣpāt sakalo dharmaḥ satyaṁ caiva kṛte yuge ,
nādharmeṇāgamaḥ kaścin manuṣyān prati vartate.
इतरेष्वागमाद् धर्मः पादशस्त्ववरोपितः ।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥८२॥
82. itareṣvāgamād dharmaḥ pādaśastvavaropitaḥ ,
caurikānṛtamāyābhirdharmaścāpaiti pādaśaḥ.
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ॥८३॥
83. arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ ,
kṛte tretādiṣu hyeṣāmāyurhrasati pādaśaḥ.
वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् ।
फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥८४॥
84. vedoktamāyurmartyānāmāśiṣaścaiva karmaṇām ,
phalantyanuyugaṁ loke prabhāvaśca śarīriṇām.
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥८५॥
85. anye kṛtayuge dharmāstretāyāṁ dvāpare'pare ,
anye kaliyuge nṝṇāṁ yugahrāsānurūpataḥ.
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥८६॥
86. tapaḥ paraṁ kṛtayuge tretāyāṁ jñānamucyate ,
dvāpare yajñamevāhurdānamekaṁ kalau yuge.
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥८७॥
87. sarvasyāsya tu sargasya guptyarthaṁ sa mahādyutiḥ ,
mukhabāhūrupajjānāṁ pṛthakkarmāṇyakalpayat.
अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥८८॥
88. adhyāpanamadhyayanaṁ yajanaṁ yājanaṁ tathā ,
dānaṁ pratigrahaṁ caiva brāhmaṇānāmakalpayat.
प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥८९॥
89. prajānāṁ rakṣaṇaṁ dānamijyā'dhyayanameva ca ,
viṣayeṣvaprasaktiśca kṣatriyasya samāsataḥ.
पशूनां रक्षणं दानमिज्याऽध्ययनमेव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥९०॥
90. paśūnāṁ rakṣaṇaṁ dānamijyā'dhyayanameva ca ,
vaṇikpathaṁ kusīdaṁ ca vaiśyasya kṛṣimeva ca.
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषामेव वर्णानां शुश्रूषामनसूयया ॥९१॥
91. ekameva tu śūdrasya prabhuḥ karma samādiśat ,
eteṣāmeva varṇānāṁ śuśrūṣāmanasūyayā.
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।
तस्मान् मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥९२॥
92. ūrdhvaṁ nābhermedhyataraḥ puruṣaḥ parikīrtitaḥ ,
tasmān medhyatamaṁ tvasya mukhamuktaṁ svayaṁbhuvā.
उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ब्रह्मणश्चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥९३॥
93. uttamāṅgodbhavāj jyeṣṭhyād brahmaṇaścaiva dhāraṇāt ,
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ.
तं हि स्वयंभूः स्वादास्यात् तपस्तप्त्वाऽदितोऽसृजत् ।
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥९४॥
94. taṁ hi svayaṁbhūḥ svādāsyāt tapastaptvā'dito'sṛjat ,
havyakavyābhivāhyāya sarvasyāsya ca guptaye.
यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूतमधिकं ततः ॥९५॥
95. yasyāsyena sadā'śnanti havyāni tridivaukasaḥ ,
kavyāni caiva pitaraḥ kiṁ bhūtamadhikaṁ tataḥ.
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥९६॥
96. bhūtānāṁ prāṇinaḥ śreṣṭhāḥ prāṇināṁ buddhijīvinaḥ ,
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ.
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥९७॥
97. brāhmaṇeṣu ca vidvāṁso vidvatsu kṛtabuddhayaḥ ,
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ.
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥९८॥
98. utpattireva viprasya mūrtirdharmasya śāśvatī ,
sa hi dharmārthamutpanno brahmabhūyāya kalpate.
ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥९९॥
99. brāhmaṇo jāyamāno hi pṛthivyāmadhijāyate ,
īśvaraḥ sarvabhūtānāṁ dharmakośasya guptaye.
सर्वं स्वं ब्राह्मणस्येदं यत् किं चित्जगतीगतम् ।
श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥१००॥
100. sarvaṁ svaṁ brāhmaṇasyedaṁ yat kiṁ citjagatīgatam ,
śraiṣṭhyenābhijanenedaṁ sarvaṁ vai brāhmaṇo'rhati.
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥१०१॥
101. svameva brāhmaṇo bhuṅkte svaṁ vaste svaṁ dadāti ca ,
ānṛśaṁsyād brāhmaṇasya bhuñjate hītare janāḥ.
तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः ।
स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥१०२॥
102. tasya karmavivekārthaṁ śeṣāṇāmanupūrvaśaḥ ,
svāyaṁbhuvo manurdhīmānidaṁ śāstramakalpayat.
विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः ।
शिश्येभ्यश्च प्रवक्तव्यं सम्यG नान्येन केन चित् ॥१०३॥
103. viduṣā brāhmaṇenaidamadhyetavyaṁ prayatnataḥ ,
śiśyebhyaśca pravaktavyaṁ samyaG nānyena kena cit.
इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः ।
मनोवाक्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥१०४॥
104. idaṁ śāstramadhīyāno brāhmaṇaḥ śaṁsitavrataḥ ,
manovākdehajairnityaṁ karmadoṣairna lipyate.
पुनाति पङ्क्तिं वंश्यांश्च ?? सप्तसप्त परावरान् ।
पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥१०५॥
105. punāti paṅktiṁ vaṁśyāṁśca ?? saptasapta parāvarān ,
pṛthivīmapi caivemāṁ kṛtsnāmeko'pi so'rhati.
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।
इदं यशस्यमायुष्यं इदं निःश्रेयसं परम् ॥१०६॥
106. idaṁ svastyayanaṁ śreṣṭhamidaṁ buddhivivardhanam ,
idaṁ yaśasyamāyuṣyaṁ idaṁ niḥśreyasaṁ param.
अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् ।
चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥१०७॥
107. asmin dharme'khilenoktau guṇadoṣau ca karmaṇām ,
caturṇāmapi varṇānāmācāraścaiva śāśvataḥ.
आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च ।
तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥१०८॥
108. ācāraḥ paramo dharmaḥ śrutyoktaḥ smārta eva ca ,
tasmādasmin sadā yukto nityaṁ syādātmavān dvijaḥ.
आचाराद् विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः सम्पूर्णफलभाग् भवेत् ॥१०९॥
109. ācārād vicyuto vipro na vedaphalamaśnute ,
ācāreṇa tu saṁyuktaḥ sampūrṇaphalabhāg bhavet.
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥११०॥
110. evamācārato dṛṣṭvā dharmasya munayo gatim ,
sarvasya tapaso mūlamācāraṁ jagṛhuḥ param.
जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।
व्रतचर्यौपचारं च स्नानस्य च परं विधिम् ॥१११॥
111. jagataśca samutpattiṁ saṁskāravidhimeva ca ,
vratacaryaupacāraṁ ca snānasya ca paraṁ vidhim.
दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥११२॥
112. dārādhigamanaṁ caiva vivāhānāṁ ca lakṣaṇam ,
mahāyajñavidhānaṁ ca śrāddhakalpaṁ ca śāśvatam.
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥११३॥
113. vṛttīnāṁ lakṣaṇaṁ caiva snātakasya vratāni ca ,
bhakṣyābhakṣyaṁ ca śaucaṁ ca dravyāṇāṁ śuddhimeva ca.
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥११४॥
114. strīdharmayogaṁ tāpasyaṁ mokṣaṁ saṁnyāsameva ca ,
rājñaśca dharmamakhilaṁ kāryāṇāṁ ca vinirṇayam.
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥११५॥
115. sākṣipraśnavidhānaṁ ca dharmaṁ strīpuṁsayorapi ,
vibhāgadharmaṁ dyūtaṁ ca kaṇṭakānāṁ ca śodhanam.
वैश्यशूद्रोपचारं च सङ्कीर्णानां च संभवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥११६॥
116. vaiśyaśūdropacāraṁ ca saṅkīrṇānāṁ ca saṁbhavam ,
āpaddharmaṁ ca varṇānāṁ prāyaścittavidhiṁ tathā.
संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥११७॥
117. saṁsāragamanaṁ caiva trividhaṁ karmasaṁbhavam ,
niḥśreyasaṁ karmaṇāṁ ca guṇadoṣaparīkṣaṇam.
देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥११८॥
118. deśadharmānjātidharmān kuladharmāṁśca śāśvatān ,
pāṣaṇḍagaṇadharmāṁśca śāstre'sminnuktavān manuḥ.
यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया ।
तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ॥११९॥
119. yathaidamuktavāṁśāstraṁ purā pṛṣṭo manurmayā ,
tathaidaṁ yūyamapyadya matsakāśānnibodhata.