Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

मार्कण्डेय-पुराणम्       mārkaṇḍeya-purāṇam

Devanagari
Transliteration
तपः स्वाध्यायनिरतं मार्कण्डेयं महामुनिम् ।
व्यासशिष्यो महातेजा जैमिनिः पर्यपृच्छत ॥१॥
1. tapaḥ svādhyāyanirataṁ mārkaṇḍeyaṁ mahāmunim ,
vyāsaśiṣyo mahātejā jaiminiḥ paryapṛcchata.
भगवन् भारताख्यानं व्यासेनोक्तं महात्मना ।
पूर्णमस्तमलैः शुभ्रैर्नानाशास्त्रसमुच्चयैः ॥२॥
2. bhagavan bhāratākhyānaṁ vyāsenoktaṁ mahātmanā ,
pūrṇamastamalaiḥ śubhrairnānāśāstrasamuccayaiḥ.
जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् ।
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् ॥३॥
3. jātiśuddhisamāyuktaṁ sādhuśabdopaśobhitam ,
pūrvapakṣoktisiddhāntapariniṣṭhāsamanvitam.
त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा ।
भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः ॥४॥
4. tridaśānāṁ yathā viṣṇurdvipadāṁ brāhmaṇo yathā ,
bhūṣaṇānāñca sarveṣāṁ yathā cūḍāmaṇirvaraḥ.
यथायुधानां कुलिशमिन्द्रियाणां यथा मनः ।
तथेह सर्वशास्त्रणां महाभारतमुत्तमम् ॥५॥
5. yathāyudhānāṁ kuliśamindriyāṇāṁ yathā manaḥ ,
tatheha sarvaśāstraṇāṁ mahābhāratamuttamam.
अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते ।
परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक् ॥६॥
6. atrārthaścaiva dharmaśca kāmo mokṣaśca varṇyate ,
parasparānubandhāśca sānubandhāśca te pṛthak.
धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् ।
कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम् ॥७॥
7. dharmaśāstramidaṁ śreṣṭhamarthaśāstramidaṁ param ,
kāmaśāstramidaṁ cāgryaṁ mokṣaśāstraṁ tathottamam.
चतुराश्रमधर्माणामाचारस्थितिसाधनम् ।
प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता ॥८॥
8. caturāśramadharmāṇāmācārasthitisādhanam ,
proktametanmahābhāga vedavyāsena dhīmatā.
तथा तात कृतं ह्येतद् व्यासेनोदारकर्मणा ।
यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते ॥९॥
9. tathā tāta kṛtaṁ hyetad vyāsenodārakarmaṇā ,
yathā vyāptaṁ mahāśāstraṁ virodhairnābhibhūyate.
व्यासवाक्यजलौघेन कुतर्कतरुहारिणा ।
वेदशैलावतीर्णेन नीरजस्का मही कृता ॥१०॥
10. vyāsavākyajalaughena kutarkataruhāriṇā ,
vedaśailāvatīrṇena nīrajaskā mahī kṛtā.
कलशब्दमहाहंसं माख्यानपराम्बुजम् ।
कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम् ॥११॥
11. kalaśabdamahāhaṁsaṁ mākhyānaparāmbujam ,
kathāvistīrṇasalilaṁ kārṣṇa vedamahāhradam.
तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् ।
तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः ॥१२॥
12. tadidaṁ bhāratākhyānaṁ bahvirthaṁ śrutivistaram ,
tattvato jñātukāmo'haṁ bhagavaṁstvāmupasthitaḥ.
कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।
वासुदेवो जगत्सूति-स्थिति-संयमकारणम् ॥१३॥
13. kasmānmānuṣatāṁ prāpto nirguṇo'pi janārdanaḥ ,
vāsudevo jagatsūti-sthiti-saṁyamakāraṇam.
कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा ।
पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान् ॥१४॥
14. kasmācca pāṇḍuputtrāṇāmekā sā drupadātmajā ,
pañcānāṁ mahīṣī kṛṣṇā hyatra naḥ saṁśayo mahān.
भेषजं ब्रह्महत्याया बलदेवो महाबलः ।
तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः ॥१५॥
15. bheṣajaṁ brahmahatyāyā baladevo mahābalaḥ ,
tīrthayātrāprasaṅgena kasmāccakre halāyudhaḥ.
कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः ।
पाण्डुनाथा महात्मानो वधमापुरनाथवत् ॥१६॥
16. kathañca draupadeyāste'kṛtadārā mahārathāḥ ,
pāṇḍunāthā mahātmāno vadhamāpuranāthavat.
एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि ।
भवन्तो मूढबुद्धीनामवबोधकराः सदा ॥१७॥
17. etatsarvaṁ vistaraśo mamākhyātumihārhasi ,
bhavanto mūḍhabuddhīnāmavabodhakarāḥ sadā.
इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः ।
दशाष्टदोषरहितो वक्तुं समुपचक्रमे ॥१८॥
18. iti tasya vacaḥ śrutvā mārkaṇḍeyo māhamuniḥ ,
daśāṣṭadoṣarahito vaktuṁ samupacakrame.
मार्कण्डेय उवाच ।
क्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम ।
विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते ॥१९॥
19. mārkaṇḍeya uvāca ,
kriyākālo'yamasmākaṁ samaprāpto munisattama ,
vistare cāpi vaktavye naiṣa kālaḥ praśasyate.
ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव ।
तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः ॥२०॥
20. ye tu vakṣyanti vakṣye'dya tānahaṁ jaimine tava ,
tathā ca naṣṭasandehaṁ tvāṁ kariṣyanti pakṣiṇaḥ.
पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा ।
द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः ॥२१॥
21. piṅgākṣaśca vibodhaśca suputtraḥ sumukhastathā ,
droṇaputrāḥ khagaśreṣṭhāstattvajñāḥ śāstracintakāḥ.
वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः ।
विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च ॥२२॥
22. vedaśāstrārthavijñāne yeṣāmavyāhatā matiḥ ,
vindhyakandaramadhyasthāstānupāsya ca pṛccha ca.
एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता ।
प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः ॥२३॥
23. evamuktastadā tena mārkaṇḍeyena dhīmatā ,
pratyuvācarṣiśārdūlo vismayotphullalocanaḥ.
जैमिनिरुवाच ।
अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी ।
यत् पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम् ॥२४॥
24. jaiminiruvāca ,
atyadbhutamidaṁ brahman khagavāgiva mānuṣī ,
yat pakṣiṇaste vijñānamāpuratyantadurlabham.
तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् ।
कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः ॥२५॥
25. tiryagyonyāṁ yadi bhavasteṣāṁ jñānaṁ kuto'bhavat ,
kathañca droṇatanayāḥ procyante te patatriṇaḥ.
कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् ।
जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम् ॥२६॥
26. kaśca droṇaḥ pravikhyāto yasya putracatuṣṭayam ,
jātaṁ guṇavatāṁ teṣāṁ dharmajñānaṁ mahātmanām.
मार्कण्डेय उवाच ।
शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा ।
शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे ॥२७॥
27. mārkaṇḍeya uvāca ,
śṛṇuṣvāvahito bhūtvā yadvṛttaṁ nandane purā ,
śakrasyāpyasarasāṁ caiva nāradasya ca saṅgame.
नारदो नन्दनेऽपश्यत् पुंश्चलीगणमध्यगम् ।
शक्रं सुराधिराजानं तन्मुखासक्तलोचनम् ॥२८॥
28. nārado nandane'paśyat puṁścalīgaṇamadhyagam ,
śakraṁ surādhirājānaṁ tanmukhāsaktalocanam.
स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः ।
समुत्तस्थौ स्वकं चास्मै ददावासनमादरात् ॥२९॥
29. sa tenarṣivariṣṭhena dṛṣṭamātraḥ śacīpatiḥ ,
samuttasthau svakaṁ cāsmai dadāvāsanamādarāt.
तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः ।
प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः ॥३०॥
30. taṁ dṛṣṭvā balavṛtraghnamutthitaṁ tridaśāṅganāḥ ,
praṇemustāśca devarṣi vinayāvanatāḥ sthitāḥ.
ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ ।
यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः ॥३१॥
31. tābhirabhyarcitaḥ so'tha upaviṣṭe śatakratau ,
yathārhaṁ kṛtasambhāṣaḥ kathāścakre manoramāḥ.
शक्र उवाच ।
ततः कथान्तरे शक्रस्तमुवाच महामुनिम् ।
देह्याज्ञां नृत्यतामासां तव याभिमतेति वै ॥३२॥
32. śakra uvāca ,
tataḥ kathāntare śakrastamuvāca mahāmunim ,
dehyājñāṁ nṛtyatāmāsāṁ tava yābhimateti vai.
रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा ।
घृताची मेनका वापि यत्र वा भवतो रुचिः ॥३३॥
33. rambhā vā karkaśā vātha urvaśyatha tilottamā ,
ghṛtācī menakā vāpi yatra vā bhavato ruciḥ.
एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः ।
विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः ॥३४॥
34. etacchrutvā dvijaśreṣṭho vaco śakrasya nāradaḥ ,
vicintyāpsarasaḥ prāha vinayāvanatāḥ sthitāḥ.
युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् ।
आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः ॥३५॥
35. yuṣmākamiha sarvāsāṁ rūpaudāryaguṇādhikam ,
ātmānaṁ manyate yā tu sā nṛtyatu mamāgrataḥ.
गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै ।
चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम् ॥३६॥
36. guṇarūpavihīnāyāḥ siddhirnāṭyasya nāsti vai ,
cārvadhiṣṭhānavannṛtyaṁ nṛtyamanyadviḍambanam.
तद्वाक्यसमकालं च एकैकास्ता नतास्ततः ।
अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम् ॥३७॥
37. tadvākyasamakālaṁ ca ekaikāstā natāstataḥ ,
ahaṁ guṇādhikā na tvaṁ na tvaṁ cānyābravīdidam.
मार्कण्डेय उवाच ।
तासां संभ्रममालोक्य भगवान् पाकशासनः ।
पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम् ॥३८॥
38. mārkaṇḍeya uvāca ,
tāsāṁ saṁbhramamālokya bhagavān pākaśāsanaḥ ,
pṛcchyatāṁ munirityāha vaktā yāṁ vo guṇādhikām.
शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः ।
प्रोवाच यत् तदा वाक्यं जैमिने तन्निबोध मे ॥३९॥
39. śakracchandānuyātābhiḥ pṛṣṭastābhiḥ sanāradaḥ ,
provāca yat tadā vākyaṁ jaimine tannibodha me.
तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् ।
दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम् ॥४०॥
40. tapasyantaṁ nagendrasthaṁ yā vaḥ kṣobhayate balāt ,
durvāsasaṁ muniśreṣṭhaṁ tāṁ vo manye guṇādhikām.
मार्कण्डेय उवाच ।
तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः ।
अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः ॥४१॥
41. mārkaṇḍeya uvāca ,
tasya tadvacanaṁ śrutvā sarvā vepatakandharāḥ ,
aśakyametadasmākamiti tāścakrire kathāḥ.
तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता ।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥४२॥
42. tatrāpsarā vapurnāma munikṣobhaṇagarvitā ,
pratyuvācādya yāsyāmi yatrāsau saṁsthito muniḥ.
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥४३॥
43. adya taṁ dehayantāraṁ prayuktendriyavājinam ,
smaraśastragaladraśmiṁ kariṣyāmi kusārathim.
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः ।
तमप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥४४॥
44. brahmā janārdano vāpi yadi vā nīlalohitaḥ ,
tamapyadya kariṣyāmi kāmabāṇakṣatāntaram.
इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा ।
मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम् ॥४५॥
45. ityuktvā prajagāmātha prāleyādriṁ vapustadā ,
munestapaḥ prabhāveṇa praśāntaśvāpadāśramam.
स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः ।
क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः ॥४६॥
46. sa puṁskokilamādhuryā yatrāste sa mahāmuniḥ ,
krośamātraṁ sthitā tasmādagāyata varāpsarāḥ.
तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः ।
जगाम तत्र यत्रास्ते सा बाला रुचिरानना ॥४७॥
47. tadgītadhvanimākarṇya munirvismitamānasaḥ ,
jagāma tatra yatrāste sā bālā rucirānanā.
तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् ।
क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः ॥४८॥
48. tāṁ dṛṣṭvā cārusarvāṅgīṁ muniḥ saṁstabhya mānasam ,
kṣobhaṇāyāgatāṁ jñātvā kopāmarṣasanvitaḥ.
उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः ॥४९॥
49. uvācedaṁ tato vākyaṁ maharṣistāṁ mahātapāḥ.
यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् ।
आगतासि मदोन्मत्ते मम दुः खाय खेचरि ॥५०॥
50. yasmādduḥ khārjitasyeha tapaso vidhnakāraṇāt ,
āgatāsi madonmatte mama duḥ khāya khecari.
तस्मात् सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता ।
जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश ॥५१॥
51. tasmāt suparṇagotre tvaṁ matkrodhakaluṣīkṛtā ,
janma prāpsyasi duṣprajñe yāvadvarṣāṇi ṣoḍaśa.
निजरूपं परित्यज्य पक्षिणीरूपधारिणी ।
चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः ॥५२॥
52. nijarūpaṁ parityajya pakṣiṇīrūpadhāriṇī ,
catvāraste ca tanayā janiṣyante'dhamāpsarāḥ.
अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि ।
वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन ॥५३॥
53. aprāpya teṣu ca prītiṁ śastrapūtā punardivi ,
vāsamāpsyasi vaktavyaṁ nottaraṁ te kathañcana.
इति वचनमसह्यं कोपसंरक्तदृष्टिश् चलकलबलयां तां मानिनीं श्रावयित्वा ।
तरलतरतरङ्गां गां परित्यज्य विप्रः प्रथितगुणगणौघां संप्रयाताः खगङ्गाम् ॥५४॥
54. iti vacanamasahyaṁ kopasaṁraktadṛṣṭiś calakalabalayāṁ tāṁ māninīṁ śrāvayitvā ,
taralatarataraṅgāṁ gāṁ parityajya vipraḥ prathitaguṇagaṇaughāṁ saṁprayātāḥ khagaṅgām.