Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

दुर्गा-सप्तशती       durgā-saptaśatī

Devanagari
Transliteration
मार्कण्डेय उवाच ।
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद् गदतो मम ॥१॥
1. mārkaṇḍeya uvāca ,
sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ ,
niśāmaya tadutpattiṁ vistarād gadato mama.
महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥२॥
2. mahāmāyānubhāvena yathā manvantarādhipaḥ ,
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ.
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले ॥३॥
3. svārociṣe'ntare pūrvaṁ caitravaṁśasamudbhavaḥ ,
suratho nāma rājābhūt samaste kṣitimaṇḍale.
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा ॥४॥
4. tasya pālayataḥ samyak prajāḥ putrānivaurasān ,
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṁsinastathā.
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥५॥
5. tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ ,
nyūnairapi sa tairyuddhe kolāvidhvaṁsibhirjitaḥ.
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥६॥
6. tataḥ svapuramāyāto nijadeśādhipo'bhavat ,
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ.
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः ॥७॥
7. amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ ,
koṣo balañcāpahṛtaṁ tatrāpi svapure tataḥ.
ततो मृगयाव्याजेन हृतस्वाम्यः स भुपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥८॥
8. tato mṛgayāvyājena hṛtasvāmyaḥ sa bhupatiḥ ,
ekākī hayamāruhya jagāma gahanaṁ vanam.
स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः ।
प्रशान्तश्वापदाकीर्णं मुनिश्ष्योपशोभितम् ॥९॥
9. sa tatrāśramamadrākṣīd dvijavaryasya medhasaḥ ,
praśāntaśvāpadākīrṇaṁ muniśṣyopaśobhitam.
तस्थौ कञ्चित् स कालञ्च मुनिना तेन सत्कृतः ।
इतश्चैतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥१०॥
10. tasthau kañcit sa kālañca muninā tena satkṛtaḥ ,
itaścaitaśca vicaraṁstasmin munivarāśrame.
सोऽचिन्तयत् तदा तत्र ममत्वाकृष्टचेतनः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ।
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ॥११॥
11. so'cintayat tadā tatra mamatvākṛṣṭacetanaḥ ,
matpūrvaiḥ pālitaṁ pūrvaṁ mayā hīnaṁ puraṁ hi tat ,
madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā.
न जाने स प्रधानो मे शूरहस्ती सदामदः ।
मम वैरिवशं यातः कान् भोगानुपलप्स्यते ॥१२॥
12. na jāne sa pradhāno me śūrahastī sadāmadaḥ ,
mama vairivaśaṁ yātaḥ kān bhogānupalapsyate.
ये ममानुगता नित्यं प्रसादधनभोजनैः ।
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ॥१३॥
13. ye mamānugatā nityaṁ prasādadhanabhojanaiḥ ,
anuvṛttiṁ dhruvaṁ te'dya kurvantyanyamahībhṛtām.
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ।
संचितः सोऽतिदुः खेन क्षयं कोशो गमिष्यति ॥१४॥
14. asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṁ vyayam ,
saṁcitaḥ so'tiduḥ khena kṣayaṁ kośo gamiṣyati.
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ।
तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः ॥१५॥
15. etaccānyacca satataṁ cintayāmāsa pārthivaḥ ,
tatra viprāśramābhyāse vaiśyamekaṁ dadarśa saḥ.
स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमनेऽत्र कः ।
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ॥१६॥
16. sa pṛṣṭastena kastvaṁ bhoḥ hetuścāgamane'tra kaḥ ,
saśoka iva kasmāttvaṁ durmanā iva lakṣyase.
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ।
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥१७॥
17. ityākarṇya vacastasya bhūpateḥ praṇayoditam ,
pratyuvāca sa taṁ vaiśyaḥ praśrayāvanato nṛpam.
वैश्य उवाच ।
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ।
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ॥१८॥
18. vaiśya uvāca ,
samādhirnāma vaiśyo'hamutpanno dhanināṁ kule ,
putradārairnirastaśca dhanalobhādasādhubhiḥ.
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।
वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः ॥१९॥
19. vihīnaśca dhanairdāraiḥ putrairādāya me dhanam ,
vanamabhyāgato duḥ khī nirastaścāptabandhubhaiḥ.
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ।
प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः ॥२०॥
20. so'haṁ na vedmi putrāṇāṁ kuśalākuśalātmikām ,
pravṛttiṁ svajanānāñca dārāṇāñcātra saṁsthitaḥ.
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ।
कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः ॥२१॥
21. kiṁ nu teṣāṁ gṛhe kṣemamakṣemaṁ kiṁ nu sāmpratam ,
kathaṁ te kiṁ nu sadvṛttāḥ durvṛttāḥ kiṁ nu me sutāḥ.
राजोवाच ।
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ।
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥२२॥
22. rājovāca ,
yairnirasto bhavāṁllubdhaiḥ putradārādibhirdhanaiḥ ,
teṣu kiṁ bhavataḥ snehamanubadhnāti mānasam.
वैश्य उवाच ।
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ।
किं करोमि न बध्नाति मम निष्ठुरतां मनः ॥२३॥
23. vaiśya uvāca ,
evametadyathā prāha bhavānasmadgataṁ vacaḥ ,
kiṁ karomi na badhnāti mama niṣṭhuratāṁ manaḥ.
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ।
पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः ॥२४॥
24. yaiḥ santyajya pitṛsnehaṁ dhanalubdhairnirākṛtaḥ ,
patisvajanahārdaṁ ca hārdi teṣveva me manaḥ.
किमेतन्नाभिजानामि जानन्नपि महामते ।
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ॥२५॥
25. kimetannābhijānāmi jānannapi mahāmate ,
yatpremapravaṇaṁ cittaṁ viguṇeṣvapi bandhuṣu.
तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते ।
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥२६॥
26. teṣāṁ kṛte me niḥ śvāso daurmanasyaṁ ca jāyate ,
karomi kiṁ yanna manasteṣvaprītiṣu niṣṭhuram.
मार्कण्डेय उवाच ।
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ।
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ॥२७॥
27. mārkaṇḍeya uvāca ,
tatastau sahitau vipra taṁ muniṁ samupasthitau ,
samādhirnāma vaiśyo'sau sa ca pārthivasattamaḥ.
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ।
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्य-पार्थिवौ ॥२८॥
28. kṛtvā tu tau yathānyāyaṁ yathārhaṁ tena saṁvidam ,
upaviṣṭau kathāḥ kāściccakraturvaiśya-pārthivau.
राजौवाच ।
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ।
दुः खाय यन्मे मनसः स्वचित्तायत्ततां विना ॥२९॥
29. rājauvāca ,
bhagavaṁstvāmahaṁ praṣṭumicchāmyekaṁ vadasva tat ,
duḥ khāya yanme manasaḥ svacittāyattatāṁ vinā.
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ।
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ॥३०॥
30. mamatvaṁ gatarājyasya rājyāṅgeṣvakhileṣvapi ,
jānato'pi yathājñasya kimetanmunisattama.
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ।
स्वजनेन च सन्त्यक्तस्तेषु हार्दे तथाप्यति ॥३१॥
31. ayaṁ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ ,
svajanena ca santyaktasteṣu hārde tathāpyati.
एवमेष तथाहं च द्वावप्यत्यन्तदुः खितौ ।
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ॥३२॥
32. evameṣa tathāhaṁ ca dvāvapyatyantaduḥ khitau ,
dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭamānasau.
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ।
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥३३॥
33. tatkimetanmahābhāga yanmoho jñāninorapi ,
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā.
ऋषिरुवाच ।
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ।
विषयश्च महाभाग याति चैवं पृथक् पृथक् ॥३४॥
34. ṛṣiruvāca ,
jñānamasti samastasya jantorviṣayagocare ,
viṣayaśca mahābhāga yāti caivaṁ pṛthak pṛthak.
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।
केचिद् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥३५॥
35. divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare ,
kecid divā tathā rātrau prāṇinastulyadṛṣṭayaḥ.
ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् ।
यतो हि ज्ञानिनः सर्वे पशु-पक्षि-मृगादयः ॥३६॥
36. jñānino manujāḥ satyaṁ kintu te na hi kevalam ,
yato hi jñāninaḥ sarve paśu-pakṣi-mṛgādayaḥ.
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगृपक्षिणाम् ।
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ॥३७॥
37. jñānaṁ ca tanmanuṣyāṇāṁ yatteṣāṁ mṛgṛpakṣiṇām ,
manuṣyāṇāṁ ca yatteṣāṁ tulyamanyattathobhayoḥ.
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ॥३८॥
38. jñāne'pi sati paśyaitān pataṅgāñchāvacañcuṣu ,
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā.
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ।
लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि ॥३९॥
39. mānuṣā manujavyāghra sābhilāṣāḥ sutān prati ,
lobhātpratyupakārāya nanvetān kiṁ na paśyasi.
तथापि ममतावर्ते मोहगर्ते निपातिताः ।
महामायाप्रभावेण संसारस्थितिकारिणा ॥४०॥
40. tathāpi mamatāvarte mohagarte nipātitāḥ ,
mahāmāyāprabhāveṇa saṁsārasthitikāriṇā.
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ।
महामाया हरेश्चैतत्तथा संमोह्यते जगत् ॥४१॥
41. tannātra vismayaḥ kāryo yoganidrā jagatpateḥ ,
mahāmāyā hareścaitattathā saṁmohyate jagat.
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥४२॥
42. jñānināmapi cetāṁsi devī bhagavatī hi sā ,
balādākṛṣya mohāya mahāmāyā prayacchati.
तया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥४३॥
43. tayā visṛjyate viśvaṁ jagadetaccarācaram ,
saiṣā prasannā varadā nṛṇāṁ bhavati muktaye.
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥४४॥
44. sā vidyā paramā mukterhetubhūtā sanātanī ,
saṁsārabandhahetuśca saiva sarveśvareśvarī.
राजोवाच ।
भगवन् का हि सा देवी महामायेति यां भवान् ।
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥४५॥
45. rājovāca ,
bhagavan kā hi sā devī mahāmāyeti yāṁ bhavān ,
bravīti kathamutpannā sā karmāsyāśca kiṁ dvija.
यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा ।
तत् सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥४६॥
46. yatsvabhāvā ca sā devī yatsvarūpā yadudbhavā ,
tat sarvaṁ śrotumicchāmi tvatto brahmavidāṁ vara.
ऋषिरुवाच ।
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ।
तथापि तत्समुत्पत्तिर्बहुधा श्रुयतां मम ॥४७॥
47. ṛṣiruvāca ,
nityaiva sā jaganmūrtistayā sarvamidaṁ tatam ,
tathāpi tatsamutpattirbahudhā śruyatāṁ mama.
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥४८॥
48. devānāṁ kāryasiddhyarthamāvirbhavati sā yadā ,
utpanneti tadā loke sā nityāpyabhidhīyate.
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥४९॥
49. yoganidrāṁ yadā viṣṇurjagatyekārṇavīkṛte ,
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ.
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥५०॥
50. tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau ,
viṣṇukarṇamalodbhūtau hantuṁ brahmāṇamudyatau.
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ।
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ॥५१॥
51. sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ ,
dṛṣṭvā tāvasurau cograu prasuptaṁ ca janārdanam.
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ।
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ॥५२॥
52. tuṣṭāva yoganidrāṁ tāmekāgrahṛdayasthitaḥ ,
vibodhanārthāya harerharinetrakṛtālayām.
ब्रह्मोवाच ।
विश्वेश्वरीं जगद्धात्रीं स्थिति-संहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥५३॥
53. brahmovāca ,
viśveśvarīṁ jagaddhātrīṁ sthiti-saṁhārakāriṇīm ,
nidrāṁ bhagavatīṁ viṣṇoratulāṁ tejasaḥ prabhuḥ.
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥५४॥
54. tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā ,
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā.
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥५५॥
55. ardhamātrā sthitā nityā yānuccāryā viśeṣataḥ ,
tvameva sandhyā sāvitrī tvaṁ devi jananī parā.
त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥५६॥
56. tvayaiva dhāryate sarvaṁ tvayaitatsṛjyate jagat ,
tvayaitatpālyate devi tvamatsyante ca sarvadā.
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥५७॥
57. visṛṣṭau sṛṣṭirūpā tvaṁ sthitirūpā ca pālane ,
tathā saṁhṛtirūpānte jagato'sya jaganmaye.
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महेश्वरी ॥५८॥
58. mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ ,
mahāmohā ca bhavatī mahādevī maheśvarī.
प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥५९॥
59. prakṛtistvañca sarvasya guṇatrayavibhāvinī ,
kālarātrirmahārātrirmoharātriśca dāruṇā.
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥६०॥
60. tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbodhalakṣaṇā ,
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntireva ca.
खडिगनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाण-भुशुण्डी परिघायुधा ॥६१॥
61. khaḍiganī śūlinī ghorā gadinī cakriṇī tathā ,
śaṅkhinī cāpinī bāṇa-bhuśuṇḍī parighāyudhā.
सौम्या सौम्यतराशेष-सौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी ॥६२॥
62. saumyā saumyatarāśeṣa-saumyebhyastvatisundarī ,
parāparāṇāṁ paramā tvameva parameśvarī.
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शिक्तिः सा त्वं किं स्तूयते तदा ॥६३॥
63. yacca kiñcit kvacidvastu sadasadvākhilātmike ,
tasya sarvasya yā śiktiḥ sā tvaṁ kiṁ stūyate tadā.
यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥६४॥
64. yayā tvayā jagatstraṣṭā jagatpātyatti yo jagat ,
so'pi nidrāvaśaṁ nītaḥ kastvāṁ stotumiheśvaraḥ.
विष्णुः शरीरग्रहणमहामीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥६५॥
65. viṣṇuḥ śarīragrahaṇamahāmīśāna eva ca ,
kāritāste yato'tastvāṁ kaḥ stotuṁ śaktimān bhavet.
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरो मधुकैटभौ ॥६६॥
66. sā tvamitthaṁ prabhāvaiḥ svairudārairdevi saṁstutā ,
mohayaitau durādharṣāvasuro madhukaiṭabhau.
प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥६७॥
67. prabodhañca jagatsvāmī nīyatāmacyuto laghu ,
bodhaśca kriyatāmasya hantumetau mahāsurau.
ऋषिरुवाच ।
एवं स्तुता तदा देवी तामसी तत्र वेधसा ।
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ॥६८॥
68. ṛṣiruvāca ,
evaṁ stutā tadā devī tāmasī tatra vedhasā ,
viṣṇoḥ prabodhanārthāya nihantuṁ madhukaiṭabhau.
नेत्रास्यनासिका-बाहु-हृदयेभ्यस्तथोरसः ।
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥६९॥
69. netrāsyanāsikā-bāhu-hṛdayebhyastathorasaḥ ,
nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ.
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ।
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ॥७०॥
70. uttasthau ca jagannāthastayā mukto janārdanaḥ ,
ekārṇave'hiśayanāttataḥ sa dadṛśe ca tau.
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ।
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ॥७१॥
71. madhukaiṭabhau durātmānāvativīryaparākramau ,
krodharaktekṣaṇāvattuṁ brahmāṇaṁ janitodyamau.
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ।
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ॥७२॥
72. samutthāya tatastābhyāṁ yuyudhe bhagavān hariḥ ,
pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ.
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ।
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥७३॥
73. tāvapyatibalonmattau mahāmāyāvimohitau ,
uktavantau varo'smatto vriyatāmiti keśavam.
भगवानुवाच ।
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ।
किमन्येन वरेणात्र एतावद्धि वृतं मम ॥७४॥
74. bhagavānuvāca ,
bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi ,
kimanyena vareṇātra etāvaddhi vṛtaṁ mama.
ऋषिरुवाच ।
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ।
विलोक्यं ताभ्यां गदितो भगवान् कमलेक्षणः ॥७५॥
75. ṛṣiruvāca ,
vañcitābhyāmiti tadā sarvamāpomayaṁ jagat ,
vilokyaṁ tābhyāṁ gadito bhagavān kamalekṣaṇaḥ.
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ।
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ॥७६॥
76. āvāṁ jahi na yatrorvī salilena pariplutā ,
prītau svastava yuddhena ślāghyastvaṁ mṛtyurāvayoḥ.
ऋषिरुवाच ।
तथेत्युक्त्वा भगवता शङ्ख-चक्र-गदाभृता ।
कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः ॥७७॥
77. ṛṣiruvāca ,
tathetyuktvā bhagavatā śaṅkha-cakra-gadābhṛtā ,
kṛtvā cakreṇa vai cchinne jaghane śirasī tayoḥ.
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥७८॥
78. evameṣā samutpannā brahmaṇā saṁstutā svayam ,
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te.