Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ

Devanagari
Transliteration
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥०॥
0. nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam ,
devīṁ sarasvatīṁ caiva tato jayamudīrayet.
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥१॥
1. lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre.
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥२॥
2. samāsīnānabhyagacchadbrahmarṣīnsaṁśitavratān ,
vinayāvanato bhūtvā kadācitsūtanandanaḥ.
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः ।
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥३॥
3. tamāśramamanuprāptaṁ naimiṣāraṇyavāsinaḥ ,
citrāḥ śrotuṁ kathāstatra parivavrustapasvinaḥ.
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः ।
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥४॥
4. abhivādya munīṁstāṁstu sarvāneva kṛtāñjaliḥ ,
apṛcchatsa tapovṛddhiṁ sadbhiścaivābhinanditaḥ.
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥५॥
5. atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu ,
nirdiṣṭamāsanaṁ bheje vinayāllomaharṣaṇiḥ.
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥६॥
6. sukhāsīnaṁ tatastaṁ tu viśrāntamupalakṣya ca ,
athāpṛcchadṛṣistatra kaścitprastāvayankathāḥ.
कुत आगम्यते सौते क्व चायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥७॥
7. kuta āgamyate saute kva cāyaṁ vihṛtastvayā ,
kālaḥ kamalapatrākṣa śaṁsaitatpṛcchato mama.
सूत उवाच ।
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ।
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥८॥
8. sūta uvāca ,
janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ ,
samīpe pārthivendrasya samyakpārikṣitasya ca.
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ।
कथिताश्चापि विधिवद्या वैशंपायनेन वै ॥९॥
9. kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ ,
kathitāścāpi vidhivadyā vaiśaṁpāyanena vai.
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः ।
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥१०॥
10. śrutvāhaṁ tā vicitrārthā mahābhāratasaṁśritāḥ ,
bahūni saṁparikramya tīrthānyāyatanāni ca.
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ।
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥११॥
11. samantapañcakaṁ nāma puṇyaṁ dvijaniṣevitam ,
gatavānasmi taṁ deśaṁ yuddhaṁ yatrābhavatpurā ,
pāṇḍavānāṁ kurūṇāṁ ca sarveṣāṁ ca mahīkṣitām.
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह ।
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१२॥
12. didṛkṣurāgatastasmātsamīpaṁ bhavatāmiha ,
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ.
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः ।
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ।
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१३॥
13. asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ ,
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ ,
bhavanta āsate svasthā bravīmi kimahaṁ dvijāḥ.
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१४॥
14. purāṇasaṁśritāḥ puṇyāḥ kathā vā dharmasaṁśritāḥ ,
itivṛttaṁ narendrāṇāmṛṣīṇāṁ ca mahātmanām.
ऋषय ऊचुः ।
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१५॥
15. ṛṣaya ūcuḥ ,
dvaipāyanena yatproktaṁ purāṇaṁ paramarṣiṇā ,
surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam.
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१६॥
16. tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ ,
sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca.
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१७॥
17. bhāratasyetihāsasya puṇyāṁ granthārthasaṁyutām ,
saṁskāropagatāṁ brāhmīṁ nānāśāstropabṛṁhitām.
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।
यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१८॥
18. janamejayasya yāṁ rājño vaiśaṁpāyana uktavān ,
yathāvatsa ṛṣistuṣṭyā satre dvaipāyanājñayā.
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१९॥
19. vedaiścaturbhiḥ samitāṁ vyāsasyādbhutakarmaṇaḥ ,
saṁhitāṁ śrotumicchāmo dharmyāṁ pāpabhayāpahām.
सूत उवाच ।
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥२०॥
20. sūta uvāca ,
ādyaṁ puruṣamīśānaṁ puruhūtaṁ puruṣṭutam ,
ṛtamekākṣaraṁ brahma vyaktāvyaktaṁ sanātanam.
असच्च सच्चैव च यद्विश्वं सदसतः परम् ।
परावराणां स्रष्टारं पुराणं परमव्ययम् ॥२१॥
21. asacca saccaiva ca yadviśvaṁ sadasataḥ param ,
parāvarāṇāṁ sraṣṭāraṁ purāṇaṁ paramavyayam.
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥२२॥
22. maṅgalyaṁ maṅgalaṁ viṣṇuṁ vareṇyamanaghaṁ śucim ,
namaskṛtya hṛṣīkeśaṁ carācaraguruṁ harim.
महर्षेः पूजितस्येह सर्वलोके महात्मनः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२३॥
23. maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ ,
pravakṣyāmi mataṁ kṛtsnaṁ vyāsasyāmitatejasaḥ.
आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।
आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥२४॥
24. ācakhyuḥ kavayaḥ kecitsaṁpratyācakṣate pare ,
ākhyāsyanti tathaivānye itihāsamimaṁ bhuvi.
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥२५॥
25. idaṁ tu triṣu lokeṣu mahajjñānaṁ pratiṣṭhitam ,
vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ.
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः ।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥२६॥
26. alaṁkṛtaṁ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ ,
chandovṛttaiśca vividhairanvitaṁ viduṣāṁ priyam.
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।
बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥२७॥
27. niṣprabhe'sminnirāloke sarvatastamasāvṛte ,
bṛhadaṇḍamabhūdekaṁ prajānāṁ bījamakṣayam.
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते ।
यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥२८॥
28. yugasyādau nimittaṁ tanmahaddivyaṁ pracakṣate ,
yasmiṁstacchrūyate satyaṁ jyotirbrahma sanātanam.
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥२९॥
29. adbhutaṁ cāpyacintyaṁ ca sarvatra samatāṁ gatam ,
avyaktaṁ kāraṇaṁ sūkṣmaṁ yattatsadasadātmakam.
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥३०॥
30. yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ ,
brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha.
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥
31. prācetasastathā dakṣo dakṣaputrāśca sapta ye ,
tataḥ prajānāṁ patayaḥ prābhavannekaviṁśatiḥ.
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः ।
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥३२॥
32. puruṣaścāprameyātmā yaṁ sarvamṛṣayo viduḥ ,
viśvedevāstathādityā vasavo'thāśvināvapi.
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥३३॥
33. yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā ,
tataḥ prasūtā vidvāṁsaḥ śiṣṭā brahmarṣayo'malāḥ.
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥३४॥
34. rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ ,
āpo dyauḥ pṛthivī vāyurantarikṣaṁ diśastathā.
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥३५॥
35. saṁvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt ,
yaccānyadapi tatsarvaṁ saṁbhūtaṁ lokasākṣikam.
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् ।
पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥३६॥
36. yadidaṁ dṛśyate kiṁcidbhūtaṁ sthāvarajaṅgamam ,
punaḥ saṁkṣipyate sarvaṁ jagatprāpte yugakṣaye.
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥३७॥
37. yathartāvṛtuliṅgāni nānārūpāṇi paryaye ,
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu.
एवमेतदनाद्यन्तं भूतसंहारकारकम् ।
अनादिनिधनं लोके चक्रं संपरिवर्तते ॥३८॥
38. evametadanādyantaṁ bhūtasaṁhārakārakam ,
anādinidhanaṁ loke cakraṁ saṁparivartate.
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥३९॥
39. trayastriṁśatsahasrāṇi trayastriṁśacchatāni ca ,
trayastriṁśacca devānāṁ sṛṣṭiḥ saṁkṣepalakṣaṇā.
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।
सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥४०॥
40. divasputro bṛhadbhānuścakṣurātmā vibhāvasuḥ ,
savitā ca ṛcīko'rko bhānurāśāvaho raviḥ.
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः ।
देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥४१॥
41. putrā vivasvataḥ sarve mahyasteṣāṁ tathāvaraḥ ,
devabhrāṭtanayastasya tasmātsubhrāḍiti smṛtaḥ.
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥४२॥
42. subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ ,
daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān.
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥४३॥
43. daśa putrasahasrāṇi daśajyotermahātmanaḥ ,
tato daśaguṇāścānye śatajyoterihātmajāḥ.
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥४४॥
44. bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ ,
tebhyo'yaṁ kuruvaṁśaśca yadūnāṁ bharatasya ca.
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः ।
संभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥४५॥
45. yayātīkṣvākuvaṁśaśca rājarṣīṇāṁ ca sarvaśaḥ ,
saṁbhūtā bahavo vaṁśā bhūtasargāḥ savistarāḥ.
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥४६॥
46. bhūtasthānāni sarvāṇi rahasyaṁ trividhaṁ ca yat ,
vedayogaṁ savijñānaṁ dharmo'rthaḥ kāma eva ca.
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च ।
लोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥४७॥
47. dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca ,
lokayātrāvidhānaṁ ca saṁbhūtaṁ dṛṣṭavānṛṣiḥ.
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च ।
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥४८॥
48. itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca ,
iha sarvamanukrāntamuktaṁ granthasya lakṣaṇam.
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥४९॥
49. vistīryaitanmahajjñānamṛṣiḥ saṁkṣepamabravīt ,
iṣṭaṁ hi viduṣāṁ loke samāsavyāsadhāraṇam.
मन्वादि भारतं केचिदास्तीकादि तथापरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥५०॥
50. manvādi bhārataṁ kecidāstīkādi tathāpare ,
tathoparicarādyanye viprāḥ samyagadhīyate.
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥५१॥
51. vividhaṁ saṁhitājñānaṁ dīpayanti manīṣiṇaḥ ,
vyākhyātuṁ kuśalāḥ kecidgranthaṁ dhārayituṁ pare.
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥५२॥
52. tapasā brahmacaryeṇa vyasya vedaṁ sanātanam ,
itihāsamimaṁ cakre puṇyaṁ satyavatīsutaḥ.
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥५३॥
53. parāśarātmajo vidvānbrahmarṣiḥ saṁśitavrataḥ ,
māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ.
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥५४॥
54. kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā ,
trīnagnīniva kauravyāñjanayāmāsa vīryavān.
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥५५॥
55. utpādya dhṛtarāṣṭraṁ ca pāṇḍuṁ vidurameva ca ,
jagāma tapase dhīmānpunarevāśramaṁ prati.
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् ।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥५६॥
56. teṣu jāteṣu vṛddheṣu gateṣu paramāṁ gatim ,
abravīdbhārataṁ loke mānuṣe'sminmahānṛṣiḥ.
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥५७॥
57. janamejayena pṛṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ ,
śaśāsa śiṣyamāsīnaṁ vaiśaṁpāyanamantike.
स सदस्यैः सहासीनः श्रावयामास भारतम् ।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥५८॥
58. sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam ,
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ.
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् ।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥५९॥
59. vistaraṁ kuruvaṁśasya gāndhāryā dharmaśīlatām ,
kṣattuḥ prajñāṁ dhṛtiṁ kuntyāḥ samyagdvaipāyano'bravīt.
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६०॥
60. vāsudevasya māhātmyaṁ pāṇḍavānāṁ ca satyatām ,
durvṛttaṁ dhārtarāṣṭrāṇāmuktavānbhagavānṛṣiḥ.
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥६१॥
61. caturviṁśatisāhasrīṁ cakre bhāratasaṁhitām ,
upākhyānairvinā tāvadbhārataṁ procyate budhaiḥ.
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः ।
अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥६२॥
62. tato'dhyardhaśataṁ bhūyaḥ saṁkṣepaṁ kṛtavānṛṣiḥ ,
anukramaṇimadhyāyaṁ vṛttāntānāṁ saparvaṇām.
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ।
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
63. idaṁ dvaipāyanaḥ pūrvaṁ putramadhyāpayacchukam ,
tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ.
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥६४॥
64. nārado'śrāvayaddevānasito devalaḥ pitṝn ,
gandharvayakṣarakṣāṁsi śrāvayāmāsa vai śukaḥ.
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥६५॥
65. duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunistasya śākhāḥ ,
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṁ rājā dhṛtarāṣṭro'manīṣī.
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥६६॥
66. yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho'rjuno bhīmaseno'sya śākhāḥ ,
mādrīsutau puṣpaphale samṛddhe; mūlaṁ kṛṣṇo brahma ca brāhmaṇāśca.
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥६७॥
67. pāṇḍurjitvā bahūndeśānyudhā vikramaṇena ca ,
araṇye mṛgayāśīlo nyavasatsajanastadā.
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥६८॥
68. mṛgavyavāyanidhane kṛcchrāṁ prāpa sa āpadam ,
janmaprabhṛti pārthānāṁ tatrācāravidhikramaḥ.
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥६९॥
69. mātrorabhyupapattiśca dharmopaniṣadaṁ prati ,
dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ.
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ।
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥७०॥
70. tāpasaiḥ saha saṁvṛddhā mātṛbhyāṁ parirakṣitāḥ ,
medhyāraṇyeṣu puṇyeṣu mahatāmāśrameṣu ca.
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥७१॥
71. ṛṣibhiśca tadānītā dhārtarāṣṭrānprati svayam ,
śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ.
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥७२॥
72. putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ ,
pāṇḍavā eta ityuktvā munayo'ntarhitāstataḥ.
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥७३॥
73. tāṁstairniveditāndṛṣṭvā pāṇḍavānkauravāstadā ,
śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśurbhṛśam.
आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥७४॥
74. āhuḥ kecinna tasyaite tasyaita iti cāpare ,
yadā ciramṛtaḥ pāṇḍuḥ kathaṁ tasyeti cāpare.
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥७५॥
75. svāgataṁ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṁtatim ,
ucyatāṁ svāgatamiti vāco'śrūyanta sarvaśaḥ.
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् ।
अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥७६॥
76. tasminnuparate śabde diśaḥ sarvā vinādayan ,
antarhitānāṁ bhūtānāṁ nisvanastumulo'bhavat.
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः ।
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥७७॥
77. puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ ,
āsanpraveśe pārthānāṁ tadadbhutamivābhavat.
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥७८॥
78. tatprītyā caiva sarveṣāṁ paurāṇāṁ harṣasaṁbhavaḥ ,
śabda āsīnmahāṁstatra divaspṛkkīrtivardhanaḥ.
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च ।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥७९॥
79. te'pyadhītyākhilānvedāñśāstrāṇi vividhāni ca ,
nyavasanpāṇḍavāstatra pūjitā akutobhayāḥ.
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥८०॥
80. yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan ,
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca.
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥८१॥
81. guruśuśrūṣayā kuntyā yamayorvinayena ca ,
tutoṣa lokaḥ sakalasteṣāṁ śauryaguṇena ca.
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥८२॥
82. samavāye tato rājñāṁ kanyāṁ bhartṛsvayaṁvarām ,
prāptavānarjunaḥ kṛṣṇāṁ kṛtvā karma suduṣkaram.
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥८३॥
83. tataḥ prabhṛti loke'sminpūjyaḥ sarvadhanuṣmatām ,
āditya iva duṣprekṣyaḥ samareṣvapi cābhavat.
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥८४॥
84. sa sarvānpārthivāñjitvā sarvāṁśca mahato gaṇān ,
ājahārārjuno rājñe rājasūyaṁ mahākratum.
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥८५॥
85. annavāndakṣiṇāvāṁśca sarvaiḥ samudito guṇaiḥ ,
yudhiṣṭhireṇa saṁprāpto rājasūyo mahākratuḥ.
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥८६॥
86. sunayādvāsudevasya bhīmārjunabalena ca ,
ghātayitvā jarāsaṁdhaṁ caidyaṁ ca balagarvitam.
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥८७॥
87. duryodhanamupāgacchannarhaṇāni tatastataḥ ,
maṇikāñcanaratnāni gohastyaśvadhanāni ca.
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥८८॥
88. samṛddhāṁ tāṁ tathā dṛṣṭvā pāṇḍavānāṁ tadā śriyam ,
īrṣyāsamutthaḥ sumahāṁstasya manyurajāyata.
विमानप्रतिमां चापि मयेन सुकृतां सभाम् ।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥८९॥
89. vimānapratimāṁ cāpi mayena sukṛtāṁ sabhām ,
pāṇḍavānāmupahṛtāṁ sa dṛṣṭvā paryatapyata.
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥९०॥
90. yatrāvahasitaścāsītpraskandanniva saṁbhramāt ,
pratyakṣaṁ vāsudevasya bhīmenānabhijātavat.
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥९१॥
91. sa bhogānvividhānbhuñjanratnāni vividhāni ca ,
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ.
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥९२॥
92. anvajānāttato dyūtaṁ dhṛtarāṣṭraḥ sutapriyaḥ ,
tacchrutvā vāsudevasya kopaḥ samabhavanmahān.
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥९३॥
93. nātiprītamanāścāsīdvivādāṁścānvamodata ,
dyūtādīnanayānghorānpravṛddhāṁścāpyupaikṣata.
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥९४॥
94. nirasya viduraṁ droṇaṁ bhīṣmaṁ śāradvataṁ kṛpam ,
vigrahe tumule tasminnahankṣatraṁ parasparam.
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ।
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ॥९५॥
95. jayatsu pāṇḍuputreṣu śrutvā sumahadapriyam ,
duryodhanamataṁ jñātvā karṇasya śakunestathā ,
dhṛtarāṣṭraściraṁ dhyātvā saṁjayaṁ vākyamabravīt.
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि ।
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥९६॥
96. śṛṇu saṁjaya me sarvaṁ na me'sūyitumarhasi ,
śrutavānasi medhāvī buddhimānprājñasaṁmataḥ.
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये ।
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥९७॥
97. na vigrahe mama matirna ca prīye kurukṣaye ,
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca.
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ।
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥९८॥
98. vṛddhaṁ māmabhyasūyanti putrā manyuparāyaṇāḥ ,
ahaṁ tvacakṣuḥ kārpaṇyātputraprītyā sahāmi tat ,
muhyantaṁ cānumuhyāmi duryodhanamacetanam.
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।
तच्चावहसनं प्राप्य सभारोहणदर्शने ॥९९॥
99. rājasūye śriyaṁ dṛṣṭvā pāṇḍavasya mahaujasaḥ ,
taccāvahasanaṁ prāpya sabhārohaṇadarśane.
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे ।
निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा ।
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥१००॥
100. amarṣitaḥ svayaṁ jetumaśaktaḥ pāṇḍavānraṇe ,
nirutsāhaśca saṁprāptuṁ śriyamakṣatriyo yathā ,
gāndhārarājasahitaśchadmadyūtamamantrayat.
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु ।
श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥१०१॥
101. tatra yadyadyathā jñātaṁ mayā saṁjaya tacchṛṇu ,
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ ,
tato jñāsyasi māṁ saute prajñācakṣuṣamityuta.
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।
कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ॥१०२॥
102. yadāśrauṣaṁ dhanurāyamya citraṁ; viddhaṁ lakṣyaṁ pātitaṁ vai pṛthivyām ,
kṛṣṇāṁ hṛtāṁ paśyatāṁ sarvarājñāṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ॥१०३॥
103. yadāśrauṣaṁ dvārakāyāṁ subhadrāṁ; prasahyoḍhāṁ mādhavīmarjunena ,
indraprasthaṁ vṛṣṇivīrau ca yātau; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय ॥१०४॥
104. yadāśrauṣaṁ devarājaṁ pravṛṣṭaṁ; śarairdivyairvāritaṁ cārjunena ,
agniṁ tathā tarpitaṁ khāṇḍave ca; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय ॥१०५॥
105. yadāśrauṣaṁ hṛtarājyaṁ yudhiṣṭhiraṁ; parājitaṁ saubalenākṣavatyām ,
anvāgataṁ bhrātṛbhiraprameyai;stadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् ।
रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय ॥१०६॥
106. yadāśrauṣaṁ draupadīmaśrukaṇṭhīṁ; sabhāṁ nītāṁ duḥkhitāmekavastrām ,
rajasvalāṁ nāthavatīmanāthava;ttadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय ॥१०७॥
107. yadāśrauṣaṁ vividhāstāta ceṣṭā; dharmātmanāṁ prasthitānāṁ vanāya ,
jyeṣṭhaprītyā kliśyatāṁ pāṇḍavānāṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् ।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय ॥१०८॥
108. yadāśrauṣaṁ snātakānāṁ sahasrai;ranvāgataṁ dharmarājaṁ vanastham ,
bhikṣābhujāṁ brāhmaṇānāṁ mahātmanāṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषमर्जुनो देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे ।
अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय ॥१०९॥
109. yadāśrauṣamarjuno devadevaṁ; kirātarūpaṁ tryambakaṁ toṣya yuddhe ,
avāpa tatpāśupataṁ mahāstraṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।
अधीयानं शंसितं सत्यसंधं तदा नाशंसे विजयाय संजय ॥११०॥
110. yadāśrauṣaṁ tridivasthaṁ dhanaṁjayaṁ; śakrātsākṣāddivyamastraṁ yathāvat ,
adhīyānaṁ śaṁsitaṁ satyasaṁdhaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् ।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय ॥१११॥
111. yadāśrauṣaṁ vaiśravaṇena sārdhaṁ; samāgataṁ bhīmamanyāṁśca pārthān ,
tasmindeśe mānuṣāṇāmagamye; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय ॥११२॥
112. yadāśrauṣaṁ ghoṣayātrāgatānāṁ; bandhaṁ gandharvairmokṣaṇaṁ cārjunena ,
sveṣāṁ sutānāṁ karṇabuddhau ratānāṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।
प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्तदा नाशंसे विजयाय संजय ॥११३॥
113. yadāśrauṣaṁ yakṣarūpeṇa dharmaṁ; samāgataṁ dharmarājena sūta ,
praśnānuktānvibruvantaṁ ca samya;ktadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं मामकानां वरिष्ठान्धनंजयेनैकरथेन भग्नान् ।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ॥११४॥
114. yadāśrauṣaṁ māmakānāṁ variṣṭhā;ndhanaṁjayenaikarathena bhagnān ,
virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय ॥११५॥
115. yadāśrauṣaṁ satkṛtāṁ matsyarājñā; sutāṁ dattāmuttarāmarjunāya ,
tāṁ cārjunaḥ pratyagṛhṇātsutārthe; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ॥११६॥
116. yadāśrauṣaṁ nirjitasyādhanasya; pravrājitasya svajanātpracyutasya ,
akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।
अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय संजय ॥११७॥
117. yadāśrauṣaṁ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya ,
ahaṁ draṣṭā brahmaloke sadeti; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय ॥११८॥
118. yadāśrauṣaṁ mādhavaṁ vāsudevaṁ; sarvātmanā pāṇḍavārthe niviṣṭam ,
yasyemāṁ gāṁ vikramamekamāhu;stadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय ॥११९॥
119. yadāśrauṣaṁ karṇaduryodhanābhyāṁ; buddhiṁ kṛtāṁ nigrahe keśavasya ,
taṁ cātmānaṁ bahudhā darśayānaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् ।
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय ॥१२०॥
120. yadāśrauṣaṁ vāsudeve prayāte; rathasyaikāmagratastiṣṭhamānām ,
ārtāṁ pṛthāṁ sāntvitāṁ keśavena; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शांतनवं च तेषाम् ।
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ॥१२१॥
121. yadāśrauṣaṁ mantriṇaṁ vāsudevaṁ; tathā bhīṣmaṁ śāṁtanavaṁ ca teṣām ,
bhāradvājaṁ cāśiṣo'nubruvāṇaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति ।
हित्वा सेनामपचक्राम चैव तदा नाशंसे विजयाय संजय ॥१२२॥
122. yadāśrauṣaṁ karṇa uvāca bhīṣmaṁ; nāhaṁ yotsye yudhyamāne tvayīti ,
hitvā senāmapacakrāma caiva; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् ।
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय ॥१२३॥
123. yadāśrauṣaṁ vāsudevārjunau tau; tathā dhanurgāṇḍivamaprameyam ,
trīṇyugravīryāṇi samāgatāni; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय ॥१२४॥
124. yadāśrauṣaṁ kaśmalenābhipanne; rathopasthe sīdamāne'rjune vai ,
kṛṣṇaṁ lokāndarśayānaṁ śarīre; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।
नैषां कश्चिद्वध्यते दृश्यरूपस्तदा नाशंसे विजयाय संजय ॥१२५॥
125. yadāśrauṣaṁ bhīṣmamamitrakarśanaṁ; nighnantamājāvayutaṁ rathānām ,
naiṣāṁ kaścidvadhyate dṛśyarūpa;stadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ॥१२६॥
126. yadāśrauṣaṁ bhīṣmamatyantaśūraṁ; hataṁ pārthenāhaveṣvapradhṛṣyam ,
śikhaṇḍinaṁ purataḥ sthāpayitvā; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः ।
भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय संजय ॥१२७॥
127. yadāśrauṣaṁ śaratalpe śayānaṁ; vṛddhaṁ vīraṁ sāditaṁ citrapuṅkhaiḥ ,
bhīṣmaṁ kṛtvā somakānalpaśeṣāṁ;stadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं शांतनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ॥१२८॥
128. yadāśrauṣaṁ śāṁtanave śayāne; pānīyārthe coditenārjunena ,
bhūmiṁ bhittvā tarpitaṁ tatra bhīṣmaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय ।
नित्यं चास्माञ्श्वापदा व्याभषन्तस्तदा नाशंसे विजयाय संजय ॥१२९॥
129. yadāśrauṣaṁ śukrasūryau ca yuktau; kaunteyānāmanulomau jayāya ,
nityaṁ cāsmāñśvāpadā vyābhaṣanta;stadā nāśaṁse vijayāya saṁjaya.
यदा द्रोणो विविधानस्त्रमार्गान्विदर्शयन्समरे चित्रयोधी ।
न पाण्डवाञ्श्रेष्ठतमान्निहन्ति तदा नाशंसे विजयाय संजय ॥१३०॥
130. yadā droṇo vividhānastramārgā;nvidarśayansamare citrayodhī ,
na pāṇḍavāñśreṣṭhatamānnihanti; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय ।
संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय ॥१३१॥
131. yadāśrauṣaṁ cāsmadīyānmahārathā;nvyavasthitānarjunasyāntakāya ,
saṁśaptakānnihatānarjunena; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय ॥१३२॥
132. yadāśrauṣaṁ vyūhamabhedyamanyai;rbhāradvājenāttaśastreṇa guptam ,
bhittvā saubhadraṁ vīramekaṁ praviṣṭaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः ।
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय ॥१३३॥
133. yadābhimanyuṁ parivārya bālaṁ; sarve hatvā hṛṣṭarūpā babhūvuḥ ,
mahārathāḥ pārthamaśaknuvanta;stadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।
क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय ॥१३४॥
134. yadāśrauṣamabhimanyuṁ nihatya; harṣānmūḍhānkrośato dhārtarāṣṭrān ,
krodhaṁ muktaṁ saindhave cārjunena; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।
सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ॥१३५॥
135. yadāśrauṣaṁ saindhavārthe pratijñāṁ; pratijñātāṁ tadvadhāyārjunena ,
satyāṁ nistīrṇāṁ śatrumadhye ca tena; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय ॥१३६॥
136. yadāśrauṣaṁ śrāntahaye dhanaṁjaye; muktvā hayānpāyayitvopavṛttān ,
punaryuktvā vāsudevaṁ prayātaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन ।
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय ॥१३७॥
137. yadāśrauṣaṁ vāhaneṣvāśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena ,
sarvānyodhānvāritānarjunena; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं नागबलैर्दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य ।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ॥१३८॥
138. yadāśrauṣaṁ nāgabalairdurutsahaṁ; droṇānīkaṁ yuyudhānaṁ pramathya ,
yātaṁ vārṣṇeyaṁ yatra tau kṛṣṇapārthau; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।
धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ॥१३९॥
139. yadāśrauṣaṁ karṇamāsādya muktaṁ; vadhādbhīmaṁ kutsayitvā vacobhiḥ ,
dhanuṣkoṭyā tudya karṇena vīraṁ; tadā nāśaṁse vijayāya saṁjaya.
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय ॥१४०॥
140. yadā droṇaḥ kṛtavarmā kṛpaśca; karṇo drauṇirmadrarājaśca śūraḥ ,
amarṣayansaindhavaṁ vadhyamānaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन ।
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय ॥१४१॥
141. yadāśrauṣaṁ devarājena dattāṁ; divyāṁ śaktiṁ vyaṁsitāṁ mādhavena ,
ghaṭotkace rākṣase ghorarūpe; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ॥१४२॥
142. yadāśrauṣaṁ karṇaghaṭotkacābhyāṁ; yuddhe muktāṁ sūtaputreṇa śaktim ,
yayā vadhyaḥ samare savyasācī; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ॥१४३॥
143. yadāśrauṣaṁ droṇamācāryamekaṁ; dhṛṣṭadyumnenābhyatikramya dharmam ,
rathopasthe prāyagataṁ viśastaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये ।
समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय संजय ॥१४४॥
144. yadāśrauṣaṁ drauṇinā dvairathasthaṁ; mādrīputraṁ nakulaṁ lokamadhye ,
samaṁ yuddhe pāṇḍavaṁ yudhyamānaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय ॥१४५॥
145. yadā droṇe nihate droṇaputro; nārāyaṇaṁ divyamastraṁ vikurvan ,
naiṣāmantaṁ gatavānpāṇḍavānāṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ॥१४६॥
146. yadāśrauṣaṁ karṇamatyantaśūraṁ; hataṁ pārthenāhaveṣvapradhṛṣyam ,
tasminbhrātṝṇāṁ vigrahe devaguhye; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् ।
युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय संजय ॥१४७॥
147. yadāśrauṣaṁ droṇaputraṁ kṛpaṁ ca; duḥśāsanaṁ kṛtavarmāṇamugram ,
yudhiṣṭhiraṁ śūnyamadharṣayantaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।
सदा संग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय संजय ॥१४८॥
148. yadāśrauṣaṁ nihataṁ madrarājaṁ; raṇe śūraṁ dharmarājena sūta ,
sadā saṁgrāme spardhate yaḥ sa kṛṣṇaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन ।
हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय ॥१४९॥
149. yadāśrauṣaṁ kalahadyūtamūlaṁ; māyābalaṁ saubalaṁ pāṇḍavena ,
hataṁ saṁgrāme sahadevena pāpaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।
दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय संजय ॥१५०॥
150. yadāśrauṣaṁ śrāntamekaṁ śayānaṁ; hradaṁ gatvā stambhayitvā tadambhaḥ ,
duryodhanaṁ virathaṁ bhagnadarpaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं पाण्डवांस्तिष्ठमानान्गङ्गाह्रदे वासुदेवेन सार्धम् ।
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ॥१५१॥
151. yadāśrauṣaṁ pāṇḍavāṁstiṣṭhamānā;ngaṅgāhrade vāsudevena sārdham ,
amarṣaṇaṁ dharṣayataḥ sutaṁ me; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं विविधांस्तात मार्गान्गदायुद्धे मण्डलं संचरन्तम् ।
मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ॥१५२॥
152. yadāśrauṣaṁ vividhāṁstāta mārgā;ngadāyuddhe maṇḍalaṁ saṁcarantam ,
mithyā hataṁ vāsudevasya buddhyā; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय ॥१५३॥
153. yadāśrauṣaṁ droṇaputrādibhistai;rhatānpāñcālāndraupadeyāṁśca suptān ,
kṛtaṁ bībhatsamayaśasyaṁ ca karma; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं भीमसेनानुयातेन अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय ॥१५४॥
154. yadāśrauṣaṁ bhīmasenānuyātena; aśvatthāmnā paramāstraṁ prayuktam ,
kruddhenaiṣīkamavadhīdyena garbhaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् ।
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ॥१५५॥
155. yadāśrauṣaṁ brahmaśiro'rjunena; muktaṁ svastītyastramastreṇa śāntam ,
aśvatthāmnā maṇiratnaṁ ca dattaṁ; tadā nāśaṁse vijayāya saṁjaya.
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे ।
द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप ॥१५६॥
156. yadāśrauṣaṁ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre ,
dvaipāyanaḥ keśavo droṇaputraṁ; paraspareṇābhiśāpaiḥ śaśāpa.
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पितृभिर्भ्रातृभिश्च ।
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥१५७॥
157. śocyā gāndhārī putrapautrairvihīnā; tathā vadhvaḥ pitṛbhirbhrātṛbhiśca ,
kṛtaṁ kāryaṁ duṣkaraṁ pāṇḍaveyaiḥ; prāptaṁ rājyamasapatnaṁ punastaiḥ.
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त ।
द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
158. kaṣṭaṁ yuddhe daśa śeṣāḥ śrutā me; trayo'smākaṁ pāṇḍavānāṁ ca sapta ,
dvyūnā viṁśatirāhatākṣauhiṇīnāṁ; tasminsaṁgrāme vigrahe kṣatriyāṇām.
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् ।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥१५९॥
159. tamasā tvabhyavastīrṇo moha āviśatīva mām ,
saṁjñāṁ nopalabhe sūta mano vihvalatīva me.
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः ।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥१६०॥
160. ityuktvā dhṛtarāṣṭro'tha vilapya bahuduḥkhitaḥ ,
mūrcchitaḥ punarāśvastaḥ saṁjayaṁ vākyamabravīt.
संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥१६१॥
161. saṁjayaivaṁgate prāṇāṁstyaktumicchāmi māciram ,
stokaṁ hyapi na paśyāmi phalaṁ jīvitadhāraṇe.
तं तथावादिनं दीनं विलपन्तं महीपतिम् ।
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥१६२॥
162. taṁ tathāvādinaṁ dīnaṁ vilapantaṁ mahīpatim ,
gāvalgaṇiridaṁ dhīmānmahārthaṁ vākyamabravīt.
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् ।
द्वैपायनस्य वदतो नारदस्य च धीमतः ॥१६३॥
163. śrutavānasi vai rājño mahotsāhānmahābalān ,
dvaipāyanasya vadato nāradasya ca dhīmataḥ.
महत्सु राजवंशेषु गुणैः समुदितेषु च ।
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥१६४॥
164. mahatsu rājavaṁśeṣu guṇaiḥ samuditeṣu ca ,
jātāndivyāstraviduṣaḥ śakrapratimatejasaḥ.
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ।
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ॥१६५॥
165. dharmeṇa pṛthivīṁ jitvā yajñairiṣṭvāptadakṣiṇaiḥ ,
asmiँlloke yaśaḥ prāpya tataḥ kālavaśaṁ gatāḥ.
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् ।
सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥१६६॥
166. vainyaṁ mahārathaṁ vīraṁ sṛñjayaṁ jayatāṁ varam ,
suhotraṁ rantidevaṁ ca kakṣīvantaṁ tathauśijam.
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् ।
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥१६७॥
167. bāhlīkaṁ damanaṁ śaibyaṁ śaryātimajitaṁ jitam ,
viśvāmitramamitraghnamambarīṣaṁ mahābalam.
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ।
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥१६८॥
168. maruttaṁ manumikṣvākuṁ gayaṁ bharatameva ca ,
rāmaṁ dāśarathiṁ caiva śaśabinduṁ bhagīratham.
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥१६९॥
169. yayātiṁ śubhakarmāṇaṁ devairyo yājitaḥ svayam ,
caityayūpāṅkitā bhūmiryasyeyaṁ savanākarā.
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
170. iti rājñāṁ caturviṁśannāradena surarṣiṇā ,
putraśokābhitaptāya purā śaibyāya kīrtitāḥ.
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानः सर्वैः समुदिता गुणैः ॥१७१॥
171. tebhyaścānye gatāḥ pūrvaṁ rājāno balavattarāḥ ,
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ.
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः ।
अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥१७२॥
172. pūruḥ kururyaduḥ śūro viṣvagaśvo mahādhṛtiḥ ,
anenā yuvanāśvaśca kakutstho vikramī raghuḥ.
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥१७३॥
173. vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ ,
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ.
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥१७४॥
174. dambhodbhavaḥ paro venaḥ sagaraḥ saṁkṛtirnimiḥ ,
ajeyaḥ paraśuḥ puṇḍraḥ śaṁbhurdevāvṛdho'naghaḥ.
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥१७५॥
175. devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ ,
mahotsāho vinītātmā sukraturnaiṣadho nalaḥ.
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥१७६॥
176. satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ ,
jānujaṅgho'naraṇyo'rkaḥ priyabhṛtyaḥ śubhavrataḥ.
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥१७७॥
177. balabandhurnirāmardaḥ ketuśṛṅgo bṛhadbalaḥ ,
dhṛṣṭaketurbṛhatketurdīptaketurnirāmayaḥ.
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः ।
महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥१७८॥
178. avikṣitprabalo dhūrtaḥ kṛtabandhurdṛḍheṣudhiḥ ,
mahāpurāṇaḥ saṁbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ.
एते चान्ये च बहवः शतशोऽथ सहस्रशः ।
श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः ॥१७९॥
179. ete cānye ca bahavaḥ śataśo'tha sahasraśaḥ ,
śrūyante'yutaśaścānye saṁkhyātāścāpi padmaśaḥ.
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥१८०॥
180. hitvā suvipulānbhogānbuddhimanto mahābalāḥ ,
rājāno nidhanaṁ prāptāstava putrairmahattamāḥ.
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥१८१॥
181. yeṣāṁ divyāni karmāṇi vikramastyāga eva ca ,
māhātmyamapi cāstikyaṁ satyatā śaucamārjavam.
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥१८२॥
182. vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ ,
sarvarddhiguṇasaṁpannāste cāpi nidhanaṁ gatāḥ.
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥१८३॥
183. tava putrā durātmānaḥ prataptāścaiva manyunā ,
lubdhā durvṛttabhūyiṣṭhā na tāñśocitumarhasi.
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥१८४॥
184. śrutavānasi medhāvī buddhimānprājñasaṁmataḥ ,
yeṣāṁ śāstrānugā buddhirna te muhyanti bhārata.
निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥१८५॥
185. nigrahānugrahau cāpi viditau te narādhipa ,
nātyantamevānuvṛttiḥ śrūyate putrarakṣaṇe.
भवितव्यं तथा तच्च नातः शोचितुमर्हसि ।
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥१८६॥
186. bhavitavyaṁ tathā tacca nātaḥ śocitumarhasi ,
daivaṁ prajñāviśeṣeṇa ko nivartitumarhati.
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥१८७॥
187. vidhātṛvihitaṁ mārgaṁ na kaścidativartate ,
kālamūlamidaṁ sarvaṁ bhāvābhāvau sukhāsukhe.
कालः पचति भूतानि कालः संहरति प्रजाः ।
निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥१८८॥
188. kālaḥ pacati bhūtāni kālaḥ saṁharati prajāḥ ,
nirdahantaṁ prajāḥ kālaṁ kālaḥ śamayate punaḥ.
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् ।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥१८९॥
189. kālo vikurute bhāvānsarvāँlloke śubhāśubhān ,
kālaḥ saṁkṣipate sarvāḥ prajā visṛjate punaḥ ,
kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ.
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥१९०॥
190. atītānāgatā bhāvā ye ca vartanti sāṁpratam ,
tānkālanirmitānbuddhvā na saṁjñāṁ hātumarhasi.
सूत उवाच ।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ।
भारताध्ययनात्पुण्यादपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥१९१॥
191. sūta uvāca ,
atropaniṣadaṁ puṇyāṁ kṛṣṇadvaipāyano'bravīt ,
bhāratādhyayanātpuṇyādapi pādamadhīyataḥ ,
śraddadhānasya pūyante sarvapāpānyaśeṣataḥ.
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा ।
कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥१९२॥
192. devarṣayo hyatra puṇyā brahmarājarṣayastathā ,
kīrtyante śubhakarmāṇastathā yakṣamahoragāḥ.
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥१९३॥
193. bhagavānvāsudevaśca kīrtyate'tra sanātanaḥ ,
sa hi satyamṛtaṁ caiva pavitraṁ puṇyameva ca.
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
194. śāśvataṁ brahma paramaṁ dhruvaṁ jyotiḥ sanātanam ,
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ.
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते ।
संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥१९५॥
195. asatsatsadasaccaiva yasmāddevātpravartate ,
saṁtatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ.
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं यच्च स एव परिगीयते ॥१९६॥
196. adhyātmaṁ śrūyate yacca pañcabhūtaguṇātmakam ,
avyaktādi paraṁ yacca sa eva parigīyate.
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥१९७॥
197. yattadyativarā yuktā dhyānayogabalānvitāḥ ,
pratibimbamivādarśe paśyantyātmanyavasthitam.
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः ।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥१९८॥
198. śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ ,
āsevannimamadhyāyaṁ naraḥ pāpātpramucyate.
अनुक्रमणिमध्यायं भारतस्येममादितः ।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥१९९॥
199. anukramaṇimadhyāyaṁ bhāratasyemamāditaḥ ,
āstikaḥ satataṁ śṛṇvanna kṛcchreṣvavasīdati.
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम् ॥२००॥
200. ubhe saṁdhye japankiṁcitsadyo mucyeta kilbiṣāt ,
anukramaṇyā yāvatsyādahnā rātryā ca saṁcitam.
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥२०१॥
201. bhāratasya vapurhyetatsatyaṁ cāmṛtameva ca ,
navanītaṁ yathā dadhno dvipadāṁ brāhmaṇo yathā.
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।
यथैतानि वरिष्ठानि तथा भारतमुच्यते ॥२०२॥
202. hradānāmudadhiḥ śreṣṭho gaurvariṣṭhā catuṣpadām ,
yathaitāni variṣṭhāni tathā bhāratamucyate.
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति ॥२०३॥
203. yaścainaṁ śrāvayecchrāddhe brāhmaṇānpādamantataḥ ,
akṣayyamannapānaṁ tatpitṝṁstasyopatiṣṭhati.
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥२०४॥
204. itihāsapurāṇābhyāṁ vedaṁ samupabṛṁhayet ,
bibhetyalpaśrutādvedo māmayaṁ pratariṣyati.
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ।
भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥२०५॥
205. kārṣṇaṁ vedamimaṁ vidvāñśrāvayitvārthamaśnute ,
bhrūṇahatyākṛtaṁ cāpi pāpaṁ jahyānna saṁśayaḥ.
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ।
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥२०६॥
206. ya imaṁ śuciradhyāyaṁ paṭhetparvaṇi parvaṇi ,
adhītaṁ bhārataṁ tena kṛtsnaṁ syāditi me matiḥ.
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ।
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥२०७॥
207. yaścemaṁ śṛṇuyānnityamārṣaṁ śraddhāsamanvitaḥ ,
sa dīrghamāyuḥ kīrtiṁ ca svargatiṁ cāpnuyānnaraḥ.
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ।
महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ॥२०८॥
208. catvāra ekato vedā bhārataṁ caikamekataḥ ,
samāgataiḥ surarṣibhistulāmāropitaṁ purā ,
mahattve ca gurutve ca dhriyamāṇaṁ tato'dhikam.
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥२०९॥
209. mahattvādbhāravattvācca mahābhāratamucyate ,
niruktamasya yo veda sarvapāpaiḥ pramucyate.
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः ।
प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः ॥२१०॥
210. tapo na kalko'dhyayanaṁ na kalkaḥ; svābhāviko vedavidhirna kalkaḥ ,
prasahya vittāharaṇaṁ na kalka;stānyeva bhāvopahatāni kalkaḥ.