janamejaya uvaaca
01120001 kRRipasyaapi mahaabrahman saMbhavaM vaktum arhasi
01120001 sharastambhaat kathaM jaj~ne kathaM caastraaNy avaaptavaan
01120002 vaishaMpaayana uvaaca
01120002 maharSer gautamasyaasiic chharadvaan naama naamataH
01120002 putraH kila mahaaraaja jaataH saha sharair vibho
01120003 na tasya vedaadhyayane tathaa buddhir ajaayata
01120003 yathaasya buddhir abhavad dhanurvede paraMtapa
01120004 adhijagmur yathaa vedaaMs tapasaa brahmavaadinaH
01120004 tathaa sa tapasopetaH sarvaaNy astraaNy avaapa ha
01120005 dhanurvedaparatvaac ca tapasaa vipulena ca
01120005 bhRRishaM saMtaapayaam aasa devaraajaM sa gautamaH
01120006 tato jaalapadiiM naama devakanyaaM sureshvaraH
01120006 praahiNot tapaso vighnaM kuru tasyeti kaurava
01120007 saabhigamyaashramapadaM ramaNiiyaM sharadvataH
01120007 dhanurbaaNadharaM baalaa lobhayaam aasa gautamam
01120008 taam ekavasanaaM dRRiSTvaa gautamo 'psarasaM vane
01120008 loke 'pratimasaMsthaanaam utphullanayano 'bhavat
01120009 dhanush ca hi sharaash caasya karaabhyaaM praapatan bhuvi
01120009 vepathush caasya taaM dRRiSTvaa shariire samajaayata
01120010 sa tu j~naanagariiyastvaat tapasash ca samanvayaat
01120010 avatasthe mahaapraaj~no dhairyeNa parameNa ha
01120011 yas tv asya sahasaa raajan vikaaraH samapadyata
01120011 tena susraava reto 'sya sa ca tan naavabudhyata
01120012 sa vihaayaashramaM taM ca taaM caivaapsarasaM muniH
01120012 jagaama retas tat tasya sharastambe papaata ha
01120013 sharastambe ca patitaM dvidhaa tad abhavan nRRipa
01120013 tasyaatha mithunaM jaj~ne gautamasya sharadvataH
01120014 mRRigayaaM carato raaj~naH shaMtanos tu yadRRicchhayaa
01120014 kash cit senaacaro 'raNye mithunaM tad apashyata
01120015 dhanush ca sasharaM dRRiSTvaa tathaa kRRiSNaajinaani ca
01120015 vyavasya braahmaNaapatyaM dhanurvedaantagasya tat
01120015 sa raaj~ne darshayaam aasa mithunaM sasharaM tadaa
01120016 sa tad aadaaya mithunaM raajaatha kRRipayaanvitaH
01120016 aajagaama gRRihaan eva mama putraav iti bruvan
01120017 tataH saMvardhayaam aasa saMskaaraish caapy ayojayat
01120017 gautamo 'pi tadaapetya dhanurvedaparo 'bhavat
01120018 kRRipayaa yan mayaa baalaav imau saMvardhitaav iti
01120018 tasmaat tayor naama cakre tad eva sa mahiipatiH
01120019 nihitau gautamas tatra tapasaa taav avindata
01120019 aagamya caasmai gotraadi sarvam aakhyaatavaaMs tadaa
01120020 caturvidhaM dhanurvedam astraaNi vividhaani ca
01120020 nikhilenaasya tat sarvaM guhyam aakhyaatavaaMs tadaa
01120020 so 'cireNaiva kaalena paramaacaaryataaM gataH
01120021 tato 'dhijagmuH sarve te dhanurvedaM mahaarathaaH
01120021 dhRRitaraaSTraatmajaash caiva paaNDavaash ca mahaabalaaH
01120021 vRRiSNayash ca nRRipaash caanye naanaadeshasamaagataaH
01121001 vaishaMpaayana uvaaca
01121001 visheSaarthii tato bhiiSmaH pautraaNaaM vinayepsayaa
01121001 iSvastraj~naan paryapRRicchhad aacaaryaan viiryasaMmataan
01121002 naalpadhiir naamahaabhaagas tathaanaanaastrakovidaH
01121002 naadevasattvo vinayet kuruun astre mahaabalaan
01121003 maharSis tu bharadvaajo havirdhaane caran puraa
01121003 dadarshaapsarasaM saakSaad ghRRitaaciim aaplutaam RRiSiH
01121004 tasyaa vaayuH samuddhuuto vasanaM vyapakarSata
01121004 tato 'sya retash caskanda tad RRiSir droNa aadadhe
01121005 tasmin samabhavad droNaH kalashe tasya dhiimataH
01121005 adhyagiiSTa sa vedaaMsh ca vedaa~Ngaani ca sarvashaH
01121006 agniveshyaM mahaabhaagaM bharadvaajaH prataapavaan
01121006 pratyapaadayad aagneyam astraM dharmabhRRitaaM varaH
01121007 agniSTuj jaataH sa munis tato bharatasattama
01121007 bhaaradvaajaM tadaagneyaM mahaastraM pratyapaadayat
01121008 bharadvaajasakhaa caasiit pRRiSato naama paarthivaH
01121008 tasyaapi drupado naama tadaa samabhavat sutaH
01121009 sa nityam aashramaM gatvaa droNena saha paarSataH
01121009 cikriiDaadhyayanaM caiva cakaara kSatriyarSabhaH
01121010 tato vyatiite pRRiSate sa raajaa drupado 'bhavat
01121010 paa~ncaaleSu mahaabaahur uttareSu nareshvaraH
01121011 bharadvaajo 'pi bhagavaan aaruroha divaM tadaa
01121011 tataH pitRRiniyuktaatmaa putralobhaan mahaayashaaH
01121011 shaaradvatiiM tato droNaH kRRipiiM bhaaryaam avindata
01121012 agnihotre ca dharme ca dame ca satataM rataa
01121012 alabhad gautamii putram ashvatthaamaanam eva ca
01121013 sa jaatamaatro vyanadad yathaivoccaiHshravaa hayaH
01121013 tac chhrutvaantarhitaM bhuutam antarikSastham abraviit
01121014 ashvasyevaasya yat sthaama nadataH pradisho gatam
01121014 ashvatthaamaiva baalo 'yaM tasmaan naamnaa bhaviSyati
01121015 sutena tena supriito bhaaradvaajas tato 'bhavat
01121015 tatraiva ca vasan dhiimaan dhanurvedaparo 'bhavat
01121016 sa shushraava mahaatmaanaM jaamadagnyaM paraMtapam
01121016 braahmaNebhyas tadaa raajan ditsantaM vasu sarvashaH
01121017 vanaM tu prasthitaM raamaM bhaaradvaajas tadaabraviit
01121017 aagataM vittakaamaM maaM viddhi droNaM dvijarSabham
01121018 raama uvaaca
01121018 hiraNyaM mama yac caanyad vasu kiM cana vidyate
01121018 braahmaNebhyo mayaa dattaM sarvam eva tapodhana
01121019 tathaiveyaM dharaa devii saagaraantaa sapattanaa
01121019 kashyapaaya mayaa dattaa kRRitsnaa nagaramaalinii
01121020 shariiramaatram evaadya mayedam avasheSitam
01121020 astraaNi ca mahaarhaaNi shastraaNi vividhaani ca
01121020 vRRiNiiSva kiM prayacchhaami tubhyaM droNa vadaashu tat
01121021 droNa uvaaca
01121021 astraaNi me samagraaNi sasaMhaaraaNi bhaargava
01121021 saprayogarahasyaani daatum arhasy asheSataH
01121022 vaishaMpaayana uvaaca
01121022 tathety uktvaa tatas tasmai praadaad astraaNi bhaargavaH
01121022 sarahasyavrataM caiva dhanurvedam asheSataH
01121023 pratigRRihya tu tat sarvaM kRRitaastro dvijasattamaH
01121023 priyaM sakhaayaM supriito jagaama drupadaM prati
01122001 vaishaMpaayana uvaaca
01122001 tato drupadam aasaadya bhaaradvaajaH prataapavaan
01122001 abraviit paarSataM raajan sakhaayaM viddhi maam iti
01122002 drupada uvaaca
01122002 akRRiteyaM tava praj~naa brahman naatisama~njasii
01122002 yan maaM braviiSi prasabhaM sakhaa te 'ham iti dvija
01122003 na hi raaj~naam udiirNaanaam evaM bhuutair naraiH kva cit
01122003 sakhyaM bhavati mandaatma~n shriyaa hiinair dhanacyutaiH
01122004 sauhRRidaany api jiiryante kaalena parijiiryataam
01122004 sauhRRidaM me tvayaa hy aasiit puurvaM saamarthyabandhanam
01122005 na sakhyam ajaraM loke jaatu dRRishyeta karhi cit
01122005 kaamo vainaM viharati krodhash cainaM pravRRishcati
01122006 maivaM jiirNam upaasiSThaaH sakhyaM navam upaakuru
01122006 aasiit sakhyaM dvijashreSTha tvayaa me 'rthanibandhanam
01122007 na daridro vasumato naavidvaan viduSaH sakhaa
01122007 shuurasya na sakhaa kliibaH sakhipuurvaM kim iSyate
01122008 yayor eva samaM vittaM yayor eva samaM kulam
01122008 tayoH sakhyaM vivaahash ca na tu puSTavipuSTayoH
01122009 naashrotriyaH shrotriyasya naarathii rathinaH sakhaa
01122009 naaraaj~naa saMgataM raaj~naH sakhipuurvaM kim iSyate
01122010 vaishaMpaayana uvaaca
01122010 drupadenaivam uktas tu bhaaradvaajaH prataapavaan
01122010 muhuurtaM cintayaam aasa manyunaabhipariplutaH
01122011 sa vinishcitya manasaa paa~ncaalaM prati buddhimaan
01122011 jagaama kurumukhyaanaaM nagaraM naagasaahvayam
01122012 kumaaraas tv atha niSkramya sametaa gajasaahvayaat
01122012 kriiDanto viiTayaa tatra viiraaH paryacaran mudaa
01122013 papaata kuupe saa viiTaa teSaaM vai kriiDataaM tadaa
01122013 na ca te pratyapadyanta karma viiTopalabdhaye
01122014 atha droNaH kumaaraaMs taan dRRiSTvaa kRRityavatas tadaa
01122014 prahasya mandaM paishalyaad abhyabhaaSata viiryavaan
01122015 aho nu dhig balaM kSaatraM dhig etaaM vaH kRRitaastrataam
01122015 bharatasyaanvaye jaataa ye viiTaaM naadhigacchhata
01122016 eSa muSTir iSiikaaNaaM mayaastreNaabhimantritaH
01122016 asya viiryaM niriikSadhvaM yad anyasya na vidyate
01122017 vetsyaamiiSiikayaa viiTaaM taam iSiikaam athaanyayaa
01122017 taam anyayaa samaayogo viiTaayaa grahaNe mama
01122018 tad apashyan kumaaraas te vismayotphullalocanaaH
01122018 aveSkya coddhRRitaaM viiTaaM viiTaaveddhaaram abruvan
01122019 abhivaadayaamahe brahman naitad anyeSu vidyate
01122019 ko 'si kaM tvaabhijaaniimo vayaM kiM karavaamahe
01122020 droNa uvaaca
01122020 aacakSadhvaM ca bhiiSmaaya ruupeNa ca guNaish ca maam
01122020 sa eva sumahaabuddhiH saaMprataM pratipatsyate
01122021 vaishaMpaayana uvaaca
01122021 tathety uktvaa tu te sarve bhiiSmam uucuH pitaamaham
01122021 braahmaNasya vacas tathyaM tac ca karmavisheSavat
01122022 bhiiSmaH shrutvaa kumaaraaNaaM droNaM taM pratyajaanata
01122022 yuktaruupaH sa hi gurur ity evam anucintya ca
01122023 athainam aaniiya tadaa svayam eva susatkRRitam
01122023 paripapracchha nipuNaM bhiiSmaH shastrabhRRitaaM varaH
01122023 hetum aagamane tasya droNaH sarvaM nyavedayat
01122024 maharSer agniveshyasya sakaasham aham acyuta
01122024 astraartham agamaM puurvaM dhanurvedajighRRikSayaa
01122025 brahmacaarii viniitaatmaa jaTilo bahulaaH samaaH
01122025 avasaM tatra suciraM dhanurvedacikiirSayaa
01122026 paa~ncaalaraajaputras tu yaj~naseno mahaabalaH
01122026 mayaa sahaakarod vidyaaM guroH shraamyan samaahitaH
01122027 sa me tatra sakhaa caasiid upakaarii priyash ca me
01122027 tenaahaM saha saMgamya ratavaan suciraM bata
01122027 baalyaat prabhRRiti kauravya sahaadhyayanam eva ca
01122028 sa samaasaadya maaM tatra priyakaarii priyaMvadaH
01122028 abraviid iti maaM bhiiSma vacanaM priitivardhanam
01122029 ahaM priyatamaH putraH pitur droNa mahaatmanaH
01122029 abhiSekSyati maaM raajye sa paa~ncaalyo yadaa tadaa
01122030 tvadbhojyaM bhavitaa raajyaM sakhe satyena te shape
01122030 mama bhogaash ca vittaM ca tvadadhiinaM sukhaani ca
01122031 evam uktaH pravavraaja kRRitaastro 'haM dhanepsayaa
01122031 abhiSiktaM ca shrutvainaM kRRitaartho 'smiiti cintayan
01122032 priyaM sakhaayaM supriito raajyasthaM punar aavrajam
01122032 saMsmaran saMgamaM caiva vacanaM caiva tasya tat
01122033 tato drupadam aagamya sakhipuurvam ahaM prabho
01122033 abruvaM puruSavyaaghra sakhaayaM viddhi maam iti
01122034 upasthitaM tu drupadaH sakhivac caabhisaMgatam
01122034 sa maaM niraakaaram iva prahasann idam abraviit
01122035 akRRiteyaM tava praj~naa brahman naatisama~njasii
01122035 yad aattha maaM tvaM prasabhaM sakhaa te 'ham iti dvija
01122036 na hi raaj~naam udiirNaanaam evaMbhuutair naraiH kva cit
01122036 sakhyaM bhavati mandaatma~n shriyaa hiinair dhanacyutaiH
01122037 naashrotriyaH shrotriyasya naarathii rathinaH sakhaa
01122037 naaraajaa paarthivasyaapi sakhipuurvaM kim iSyate
01122038 drupadenaivam ukto 'haM manyunaabhipariplutaH
01122038 abhyaagacchhaM kuruun bhiiSma shiSyair arthii guNaanvitaiH
01122039 pratijagraaha taM bhiiSmo guruM paaNDusutaiH saha
01122039 pautraan aadaaya taan sarvaan vasuuni vividhaani ca
01122040 shiSyaa iti dadau raajan droNaaya vidhipuurvakam
01122040 sa ca shiSyaan maheSvaasaH pratijagraaha kauravaan
01122041 pratigRRihya ca taan sarvaan droNo vacanam abraviit
01122041 rahasy ekaH pratiitaatmaa kRRitopasadanaaMs tadaa
01122042 kaaryaM me kaa~NkSitaM kiM cid dhRRidi saMparivartate
01122042 kRRitaastrais tat pradeyaM me tad RRitaM vadataanaghaaH
01122043 tac chhrutvaa kauraveyaas te tuuSNiim aasan vishaaM pate
01122043 arjunas tu tataH sarvaM pratijaj~ne paraMtapaH
01122044 tato 'rjunaM muurdhni tadaa samaaghraaya punaH punaH
01122044 priitipuurvaM pariSvajya praruroda mudaa tadaa
01122045 tato droNaH paaNDuputraan astraaNi vividhaani ca
01122045 graahayaam aasa divyaani maanuSaaNi ca viiryavaan
01122046 raajaputraas tathaivaanye sametya bharatarSabha
01122046 abhijagmus tato droNam astraarthe dvijasattamam
01122046 vRRiSNayash caandhakaash caiva naanaadeshyaash ca paarthivaaH
01122047 suutaputrash ca raadheyo guruM droNam iyaat tadaa
01122047 spardhamaanas tu paarthena suutaputro 'tyamarSaNaH
01122047 duryodhanam upaashritya paaNDavaan atyamanyata
01123001 vaishaMpaayana uvaaca
01123001 arjunas tu paraM yatnam aatasthe gurupuujane
01123001 astre ca paramaM yogaM priyo droNasya caabhavat
01123002 droNena tu tadaahuuya rahasy ukto 'nnasaadhakaH
01123002 andhakaare 'rjunaayaannaM na deyaM te kathaM cana
01123003 tataH kadaa cid bhu~njaane pravavau vaayur arjune
01123003 tena tatra pradiipaH sa diipyamaano nivaapitaH
01123004 bhu~Nkta evaarjuno bhaktaM na caasyaasyaad vyamuhyata
01123004 hastas tejasvino nityam annagrahaNakaaraNaat
01123004 tad abhyaasakRRitaM matvaa raatraav abhyasta paaNDavaH
01123005 tasya jyaatalanirghoSaM droNaH shushraava bhaarata
01123005 upetya cainam utthaaya pariSvajyedam abraviit
01123006 prayatiSye tathaa kartuM yathaa naanyo dhanurdharaH
01123006 tvatsamo bhavitaa loke satyam etad braviimi te
01123007 tato droNo 'rjunaM bhuuyo ratheSu ca gajeSu ca
01123007 ashveSu bhuumaav api ca raNashikSaam ashikSayat
01123008 gadaayuddhe 'sicaryaayaaM tomarapraasashaktiSu
01123008 droNaH saMkiirNayuddheSu shikSayaam aasa paaNDavam
01123009 tasya tat kaushalaM dRRiSTvaa dhanurvedajighRRikSavaH
01123009 raajaano raajaputraash ca samaajagmuH sahasrashaH
01123010 tato niSaadaraajasya hiraNyadhanuSaH sutaH
01123010 ekalavyo mahaaraaja droNam abhyaajagaama ha
01123011 na sa taM pratijagraaha naiSaadir iti cintayan
01123011 shiSyaM dhanuSi dharmaj~nas teSaam evaanvavekSayaa
01123012 sa tu droNasya shirasaa paadau gRRihya paraMtapaH
01123012 araNyam anusaMpraaptaH kRRitvaa droNaM mahiimayam
01123013 tasminn aacaaryavRRittiM ca paramaam aasthitas tadaa
01123013 iSvastre yogam aatasthe paraM niyamam aasthitaH
01123014 parayaa shraddhayaa yukto yogena parameNa ca
01123014 vimokSaadaanasaMdhaane laghutvaM param aapa saH
01123015 atha droNaabhyanuj~naataaH kadaa cit kurupaaNDavaaH
01123015 rathair viniryayuH sarve mRRigayaam arimardanaaH
01123016 tatropakaraNaM gRRihya naraH kash cid yadRRicchhayaa
01123016 raajann anujagaamaikaH shvaanam aadaaya paaNDavaan
01123017 teSaaM vicarataaM tatra tat tat karma cikiirSataam
01123017 shvaa caran sa vane muuDho naiSaadiM prati jagmivaan
01123018 sa kRRiSNaM maladigdhaa~NgaM kRRiSNaajinadharaM vane
01123018 naiSaadiM shvaa samaalakSya bhaSaMs tasthau tadantike
01123019 tadaa tasyaatha bhaSataH shunaH sapta sharaan mukhe
01123019 laaghavaM darshayann astre mumoca yugapad yathaa
01123020 sa tu shvaa sharapuurNaasyaH paaNDavaan aajagaama ha
01123020 taM dRRiSTvaa paaNDavaa viiraa vismayaM paramaM yayuH
01123021 laaghavaM shabdavedhitvaM dRRiSTvaa tat paramaM tadaa
01123021 prekSya taM vriiDitaash caasan prashashaMsush ca sarvashaH
01123022 taM tato 'nveSamaaNaas te vane vananivaasinam
01123022 dadRRishuH paaNDavaa raajann asyantam anishaM sharaan
01123023 na cainam abhyajaanaMs te tadaa vikRRitadarshanam
01123023 athainaM paripapracchhuH ko bhavaan kasya vety uta
01123024 ekalavya uvaaca
01123024 niSaadaadhipater viiraa hiraNyadhanuSaH sutam
01123024 droNashiSyaM ca maaM vitta dhanurvedakRRitashramam
01123025 vaishaMpaayana uvaaca
01123025 te tam aaj~naaya tattvena punar aagamya paaNDavaaH
01123025 yathaavRRittaM ca te sarvaM droNaayaacakhyur adbhutam
01123026 kaunteyas tv arjuno raajann ekalavyam anusmaran
01123026 raho droNaM samaagamya praNayaad idam abraviit
01123027 nanv ahaM parirabhyaikaH priitipuurvam idaM vacaH
01123027 bhavatokto na me shiSyas tvadvishiSTo bhaviSyati
01123028 atha kasmaan madvishiSTo lokaad api ca viiryavaan
01123028 asty anyo bhavataH shiSyo niSaadaadhipateH sutaH
01123029 muhuurtam iva taM droNash cintayitvaa vinishcayam
01123029 savyasaacinam aadaaya naiSaadiM prati jagmivaan
01123030 dadarsha maladigdhaa~NgaM jaTilaM ciiravaasasam
01123030 ekalavyaM dhanuSpaaNim asyantam anishaM sharaan
01123031 ekalavyas tu taM dRRiSTvaa droNam aayaantam antikaat
01123031 abhigamyopasaMgRRihya jagaama shirasaa mahiim
01123032 puujayitvaa tato droNaM vidhivat sa niSaadajaH
01123032 nivedya shiSyam aatmaanaM tasthau praa~njalir agrataH
01123033 tato droNo 'braviid raajann ekalavyam idaM vacaH
01123033 yadi shiSyo 'si me tuurNaM vetanaM saMpradiiyataam
01123034 ekalavyas tu tac chhrutvaa priiyamaaNo 'braviid idam
01123034 kiM prayacchhaami bhagavann aaj~naapayatu maaM guruH
01123035 na hi kiM cid adeyaM me gurave brahmavittama
01123035 tam abraviit tvayaa~NguSTho dakSiNo diiyataaM mama
01123036 ekalavyas tu tac chhrutvaa vaco droNasya daaruNam
01123036 pratij~naam aatmano rakSan satye ca nirataH sadaa
01123037 tathaiva hRRiSTavadanas tathaivaadiinamaanasaH
01123037 chhittvaavicaarya taM praadaad droNaayaa~NguSTham aatmanaH
01123038 tataH paraM tu naiSaadir a~Nguliibhir vyakarSata
01123038 na tathaa sa tu shiighro 'bhuud yathaa puurvaM naraadhipa
01123039 tato 'rjunaH priitamanaa babhuuva vigatajvaraH
01123039 droNash ca satyavaag aasiin naanyo 'bhyabhavad arjunam
01123040 droNasya tu tadaa shiSyau gadaayogyaaM visheSataH
01123040 duryodhanash ca bhiimash ca kuruuNaam abhyagacchhataam
01123041 ashvatthaamaa rahasyeSu sarveSv abhyadhiko 'bhavat
01123041 tathaati puruSaan anyaan tsaarukau yamajaav ubhau
01123041 yudhiSThiro rathashreSThaH sarvatra tu dhanaMjayaH
01123042 prathitaH saagaraantaayaaM rathayuuthapayuuthapaH
01123042 buddhiyogabalotsaahaiH sarvaastreSu ca paaNDavaH
01123043 astre gurvanuraage ca vishiSTo 'bhavad arjunaH
01123043 tulyeSv astropadesheSu sauSThavena ca viiryavaan
01123043 ekaH sarvakumaaraaNaaM babhuuvaatiratho 'rjunaH
01123044 praaNaadhikaM bhiimasenaM kRRitavidyaM dhanaMjayam
01123044 dhaartaraaSTraa duraatmaano naamRRiSyanta naraadhipa
01123045 taaMs tu sarvaan samaaniiya sarvavidyaasu niSThitaan
01123045 droNaH praharaNaj~naane jij~naasuH puruSarSabha
01123046 kRRitrimaM bhaasam aaropya vRRikSaagre shilpibhiH kRRitam
01123046 avij~naataM kumaaraaNaaM lakSyabhuutam upaadishat
01123047 droNa uvaaca
01123047 shiighraM bhavantaH sarve vai dhanuuMSy aadaaya satvaraaH
01123047 bhaasam etaM samuddishya tiSThantaaM saMhiteSavaH
01123048 madvaakyasamakaalaM ca shiro 'sya vinipaatyataam
01123048 ekaikasho niyokSyaami tathaa kuruta putrakaaH
01123049 vaishaMpaayana uvaaca
01123049 tato yudhiSThiraM puurvam uvaacaa~NgirasaaM varaH
01123049 saMdhatsva baaNaM durdharSa madvaakyaante vimu~nca ca
01123050 tato yudhiSThiraH puurvaM dhanur gRRihya mahaaravam
01123050 tasthau bhaasaM samuddishya guruvaakyapracoditaH
01123051 tato vitatadhanvaanaM droNas taM kurunandanam
01123051 sa muhuurtaad uvaacedaM vacanaM bharatarSabha
01123052 pashyasy enaM drumaagrasthaM bhaasaM naravaraatmaja
01123052 pashyaamiity evam aacaaryaM pratyuvaaca yudhiSThiraH
01123053 sa muhuurtaad iva punar droNas taM pratyabhaaSata
01123053 atha vRRikSam imaM maaM vaa bhraatRRIn vaapi prapashyasi
01123054 tam uvaaca sa kaunteyaH pashyaamy enaM vanaspatim
01123054 bhavantaM ca tathaa bhraatRRIn bhaasaM ceti punaH punaH
01123055 tam uvaacaapasarpeti droNo 'priitamanaa iva
01123055 naitac chhakyaM tvayaa veddhuM lakSyam ity eva kutsayan
01123056 tato duryodhanaadiiMs taan dhaartaraaSTraan mahaayashaaH
01123056 tenaiva kramayogena jij~naasuH paryapRRicchhata
01123057 anyaaMsh ca shiSyaan bhiimaadiin raaj~nash caivaanyadeshajaan
01123057 tathaa ca sarve sarvaM tat pashyaama iti kutsitaaH
01123058 tato dhanaMjayaM droNaH smayamaano 'bhyabhaaSata
01123058 tvayedaaniiM prahartavyam etal lakSyaM nishamyataam
01123059 madvaakyasamakaalaM te moktavyo 'tra bhavec chharaH
01123059 vitatya kaarmukaM putra tiSTha taavan muhuurtakam
01123060 evam uktaH savyasaacii maNDaliikRRitakaarmukaH
01123060 tasthau lakSyaM samuddishya guruvaakyapracoditaH
01123061 muhuurtaad iva taM droNas tathaiva samabhaaSata
01123061 pashyasy enaM sthitaM bhaasaM drumaM maam api vety uta
01123062 pashyaamy enaM bhaasam iti droNaM paartho 'bhyabhaaSata
01123062 na tu vRRikSaM bhavantaM vaa pashyaamiiti ca bhaarata
01123063 tataH priitamanaa droNo muhuurtaad iva taM punaH
01123063 pratyabhaaSata durdharSaH paaNDavaanaaM ratharSabham
01123064 bhaasaM pashyasi yady enaM tathaa bruuhi punar vacaH
01123064 shiraH pashyaami bhaasasya na gaatram iti so 'braviit
01123065 arjunenaivam uktas tu droNo hRRiSTatanuuruhaH
01123065 mu~ncasvety abraviit paarthaM sa mumocaavicaarayan
01123066 tatas tasya nagasthasya kSureNa nishitena ha
01123066 shira utkRRitya tarasaa paatayaam aasa paaNDavaH
01123067 tasmin karmaNi saMsiddhe paryashvajata phalgunam
01123067 mene ca drupadaM saMkhye saanubandhaM paraajitam
01123068 kasya cit tv atha kaalasya sashiSyo '~NgirasaaM varaH
01123068 jagaama ga~Ngaam abhito majjituM bharatarSabha
01123069 avagaaDham atho droNaM salile salilecaraH
01123069 graaho jagraaha balavaa~n ja~Nghaante kaalacoditaH
01123070 sa samartho 'pi mokSaaya shiSyaan sarvaan acodayat
01123070 graahaM hatvaa mokSayadhvaM maam iti tvarayann iva
01123071 tadvaakyasamakaalaM tu biibhatsur nishitaiH sharaiH
01123071 aavaapaiH pa~ncabhir graahaM magnam ambhasy ataaDayat
01123071 itare tu visaMmuuDhaas tatra tatra prapedire
01123072 taM ca dRRiSTvaa kriyopetaM droNo 'manyata paaNDavam
01123072 vishiSTaM sarvashiSyebhyaH priitimaaMsh caabhavat tadaa
01123073 sa paarthabaaNair bahudhaa khaNDashaH parikalpitaH
01123073 graahaH pa~ncatvam aapede ja~NghaaM tyaktvaa mahaatmanaH
01123074 athaabraviin mahaatmaanaM bhaaradvaajo mahaaratham
01123074 gRRihaaNedaM mahaabaaho vishiSTam atidurdharam
01123074 astraM brahmashiro naama saprayoganivartanam
01123075 na ca te maanuSeSv etat prayoktavyaM kathaM cana
01123075 jagad vinirdahed etad alpatejasi paatitam
01123076 asaamaanyam idaM taata lokeSv astraM nigadyate
01123076 tad dhaarayethaaH prayataH shRRiNu cedaM vaco mama
01123077 baadhetaamaanuSaH shatrur yadaa tvaaM viira kash cana
01123077 tadvadhaaya prayu~njiithaas tadaastram idam aahave
01123078 tatheti tat pratishrutya biibhatsuH sa kRRitaa~njaliH
01123078 jagraaha paramaastraM tad aaha cainaM punar guruH
01123078 bhavitaa tvatsamo naanyaH pumaal loke dhanurdharaH
01124001 vaishaMpaayana uvaaca
01124001 kRRitaastraan dhaartaraaSTraaMsh ca paaNDuputraaMsh ca bhaarata
01124001 dRRiSTvaa droNo 'braviid raajan dhRRitaraaSTraM janeshvaram
01124002 kRRipasya somadattasya baahliikasya ca dhiimataH
01124002 gaa~Ngeyasya ca saaMnidhye vyaasasya vidurasya ca
01124003 raajan saMpraaptavidyaas te kumaraaH kurusattama
01124003 te darshayeyuH svaaM shikSaaM raajann anumate tava
01124004 tato 'braviin mahaaraajaH prahRRiSTenaantaraatmanaa
01124004 bhaaradvaaja mahat karma kRRitaM te dvijasattama
01124005 yadaa tu manyase kaalaM yasmin deshe yathaa yathaa
01124005 tathaa tathaa vidhaanaaya svayam aaj~naapayasva maam
01124006 spRRihayaamy adya nirvedaat puruSaaNaaM sacakSuSaam
01124006 astrahetoH paraakraantaan ye me drakSyanti putrakaan
01124007 kSattar yad gurur aacaaryo braviiti kuru tat tathaa
01124007 na hiidRRishaM priyaM manye bhavitaa dharmavatsala
01124008 tato raajaanam aamantrya viduraanugato bahiH
01124008 bhaaradvaajo mahaapraaj~no maapayaam aasa mediniim
01124008 samaam avRRikSaaM nirgulmaam udakpravaNasaMsthitaam
01124009 tasyaaM bhuumau baliM cakre tithau nakSatrapuujite
01124009 avaghuSTaM pure caapi tadarthaM vadataaM vara
01124010 ra~Ngabhuumau suvipulaM shaastradRRiSTaM yathaavidhi
01124010 prekSaagaaraM suvihitaM cakrus tatra ca shilpinaH
01124010 raaj~naH sarvaayudhopetaM striiNaaM caiva nararSabha
01124011 ma~ncaaMsh ca kaarayaam aasus tatra jaanapadaa janaaH
01124011 vipulaan ucchhrayopetaa~n shibikaash ca mahaadhanaaH
01124012 tasmiMs tato 'hani praapte raajaa sasacivas tadaa
01124012 bhiiSmaM pramukhataH kRRitvaa kRRipaM caacaaryasattamam
01124013 muktaajaalaparikSiptaM vaiDuuryamaNibhuuSitam
01124013 shaatakumbhamayaM divyaM prekSaagaaram upaagamat
01124014 gaandhaarii ca mahaabhaagaa kuntii ca jayataaM vara
01124014 striyash ca sarvaa yaa raaj~naH sapreSyaaH saparicchhadaaH
01124014 harSaad aaruruhur ma~ncaan meruM devastriyo yathaa
01124015 braahmaNakSatriyaadyaM ca caaturvarNyaM puraad drutam
01124015 darshanepsu samabhyaagaat kumaaraaNaaM kRRitaastrataam
01124016 pravaaditaish ca vaaditrair janakautuuhalena ca
01124016 mahaarNava iva kSubdhaH samaajaH so 'bhavat tadaa
01124017 tataH shuklaambaradharaH shuklayaj~nopaviitavaan
01124017 shuklakeshaH sitashmashruH shuklamaalyaanulepanaH
01124018 ra~NgamadhyaM tadaacaaryaH saputraH pravivesha ha
01124018 nabho jaladharair hiinaM saa~Ngaaraka ivaaMshumaan
01124019 sa yathaasamayaM cakre baliM balavataaM varaH
01124019 braahmaNaaMsh caatra mantraj~naan vaacayaam aasa ma~Ngalam
01124020 atha puNyaahaghoSasya puNyasya tadanantaram
01124020 vivishur vividhaM gRRihya shastropakaraNaM naraaH
01124021 tato baddhatanutraaNaa baddhakakSyaa mahaabalaaH
01124021 baddhatuuNaaH sadhanuSo vivishur bharatarSabhaaH
01124022 anujyeSThaM ca te tatra yudhiSThirapurogamaaH
01124022 cakrur astraM mahaaviiryaaH kumaaraaH paramaadbhutam
01124023 ke cic chharaakSepabhayaac chhiraaMsy avananaamire
01124023 manujaa dhRRiSTam apare viikSaaM cakruH savismayaaH
01124024 te sma lakSyaaNi vividhur baaNair naamaa~NkashobhitaiH
01124024 vividhair laaghavotsRRiSTair uhyanto vaajibhir drutam
01124025 tat kumaarabalaM tatra gRRihiitasharakaarmukam
01124025 gandharvanagaraakaaraM prekSya te vismitaabhavan
01124026 sahasaa cukrushus tatra naraaH shatasahasrashaH
01124026 vismayotphullanayanaaH saadhu saadhv iti bhaarata
01124027 kRRitvaa dhanuSi te maargaan rathacaryaasu caasakRRit
01124027 gajapRRiSThe 'shvapRRiSThe ca niyuddhe ca mahaabalaaH
01124028 gRRihiitakhaDgacarmaaNas tato bhuuyaH prahaariNaH
01124028 tsarumaargaan yathoddiSTaaMsh ceruH sarvaasu bhuumiSu
01124029 laaghavaM sauSThavaM shobhaaM sthiratvaM dRRiDhamuSTitaam
01124029 dadRRishus tatra sarveSaaM prayoge khaDgacarmaNaam
01124030 atha tau nityasaMhRRiSTau suyodhanavRRikodarau
01124030 avatiirNau gadaahastaav ekashRRi~Ngaav ivaacalau
01124031 baddhakakSyau mahaabaahuu pauruSe paryavasthitau
01124031 bRRiMhantau vaashitaahetoH samadaav iva ku~njarau
01124032 tau pradakSiNasavyaani maNDalaani mahaabalau
01124032 ceratur nirmalagadau samadaav iva govRRiSau
01124033 viduro dhRRitaraaSTraaya gaandhaaryai paaNDavaaraNiH
01124033 nyavedayetaaM tat sarvaM kumaaraaNaaM viceSTitam
01125001 vaishaMpaayana uvaaca
01125001 kururaaje ca ra~Ngasthe bhiime ca balinaaM vare
01125001 pakSapaatakRRitasnehaH sa dvidhevaabhavaj janaH
01125002 haa viira kururaajeti haa bhiimeti ca nardataam
01125002 puruSaaNaaM suvipulaaH praNaadaaH sahasotthitaaH
01125003 tataH kSubdhaarNavanibhaM ra~Ngam aalokya buddhimaan
01125003 bhaaradvaajaH priyaM putram ashvatthaamaanam abraviit
01125004 vaarayaitau mahaaviiryau kRRitayogyaav ubhaav api
01125004 maa bhuud ra~Ngaprakopo 'yaM bhiimaduryodhanodbhavaH
01125005 tatas taav udyatagadau guruputreNa vaaritau
01125005 yugaantaanilasaMkSubdhau mahaavegaav ivaarNavau
01125006 tato ra~Ngaa~NgaNagato droNo vacanam abraviit
01125006 nivaarya vaaditragaNaM mahaameghanibhasvanam
01125007 yo me putraat priyataraH sarvaastraviduSaaM varaH
01125007 aindrir indraanujasamaH sa paartho dRRishyataam iti
01125008 aacaaryavacanenaatha kRRitasvastyayano yuvaa
01125008 baddhagodhaa~NgulitraaNaH puurNatuuNaH sakaarmukaH
01125009 kaa~ncanaM kavacaM bibhrat pratyadRRishyata phalgunaH
01125009 saarkaH sendraayudhataDit sasaMdhya iva toyadaH
01125010 tataH sarvasya ra~Ngasya samutpi~njo 'bhavan mahaan
01125010 praavaadyanta ca vaadyaani sasha~Nkhaani samantataH
01125011 eSa kuntiisutaH shriimaan eSa paaNDavamadhyamaH
01125011 eSa putro mahendrasya kuruuNaam eSa rakSitaa
01125012 eSo 'straviduSaaM shreSTha eSa dharmabhRRitaaM varaH
01125012 eSa shiilavataaM caapi shiilaj~naananidhiH paraH
01125013 ity evam atulaa vaacaH shRRiNvantyaaH prekSakeritaaH
01125013 kuntyaaH prasnavasaMmishrair asraiH klinnam uro 'bhavat
01125014 tena shabdena mahataa puurNashrutir athaabraviit
01125014 dhRRitaraaSTro narashreSTho viduraM hRRiSTamaanasaH
01125015 kSattaH kSubdhaarNavanibhaH kim eSa sumahaasvanaH
01125015 sahasaivotthito ra~Nge bhindann iva nabhastalam
01125016 vidura uvaaca
01125016 eSa paartho mahaaraaja phalgunaH paaNDunandanaH
01125016 avatiirNaH sakavacas tatraiSa sumahaasvanaH
01125017 dhRRitaraaSTra uvaaca
01125017 dhanyo 'smy anugRRihiito 'smi rakSito 'smi mahaamate
01125017 pRRithaaraNisamudbhuutais tribhiH paaNDavavahnibhiH
01125018 vaishaMpaayana uvaaca
01125018 tasmin samudite ra~Nge kathaM cit paryavasthite
01125018 darshayaam aasa biibhatsur aacaaryaad astralaaghavam
01125019 aagneyenaasRRijad vahniM vaaruNenaasRRijat payaH
01125019 vaayavyenaasRRijad vaayuM paarjanyenaasRRijad ghanaan
01125020 bhaumena praavishad bhuumiM paarvatenaasRRijad giriin
01125020 antardhaanena caastreNa punar antarhito 'bhavat
01125021 kSaNaat praaMshuH kSaNaad dhrasvaH kSaNaac ca rathadhuurgataH
01125021 kSaNena rathamadhyasthaH kSaNenaavaapatan mahiim
01125022 sukumaaraM ca suukSmaM ca guruM caapi gurupriyaH
01125022 sauSThavenaabhisaMyuktaH so 'vidhyad vividhaiH sharaiH
01125023 bhramatash ca varaahasya lohasya pramukhe samam
01125023 pa~nca baaNaan asaMsaktaan sa mumocaikabaaNavat
01125024 gavye viSaaNakoshe ca cale rajjvavalambite
01125024 nicakhaana mahaaviiryaH saayakaan ekaviMshatim
01125025 ity evamaadi sumahat khaDge dhanuSi caabhavat
01125025 gadaayaaM shastrakushalo darshanaani vyadarshayat
01125026 tataH samaaptabhuuyiSThe tasmin karmaNi bhaarata
01125026 mandiibhuute samaaje ca vaaditrasya ca nisvane
01125027 dvaaradeshaat samudbhuuto maahaatmya balasuucakaH
01125027 vajraniSpeSasadRRishaH shushruve bhujanisvanaH
01125028 diiryante kiM nu girayaH kiM svid bhuumir vidiiryate
01125028 kiM svid aapuuryate vyoma jalabhaaraghanair ghanaiH
01125029 ra~NgasyaivaM matir abhuut kSaNena vasudhaadhipa
01125029 dvaaraM caabhimukhaaH sarve babhuuvuH prekSakaas tadaa
01125030 pa~ncabhir bhraatRRibhiH paarthair droNaH parivRRito babhau
01125030 pa~ncataareNa saMyuktaH saavitreNeva candramaaH
01125031 ashvatthaamnaa ca sahitaM bhraatRRINaaM shatam uurjitam
01125031 duryodhanam amitraghnam utthitaM paryavaarayat
01125032 sa tais tadaa bhraatRRibhir udyataayudhair; vRRito gadaapaaNir avasthitaiH sthitaH
01125032 babhau yathaa daanavasaMkSaye puraa; puraMdaro devagaNaiH samaavRRitaH
01126001 vaishaMpaayana uvaaca
01126001 datte 'vakaashe puruSair vismayotphullalocanaiH
01126001 vivesha ra~NgaM vistiirNaM karNaH parapuraMjayaH
01126002 sahajaM kavacaM bibhrat kuNDaloddyotitaananaH
01126002 sadhanur baddhanistriMshaH paadacaariiva parvataH
01126003 kanyaagarbhaH pRRithuyashaaH pRRithaayaaH pRRithulocanaH
01126003 tiikSNaaMshor bhaaskarasyaaMshaH karNo 'rigaNasuudanaH
01126004 siMharSabhagajendraaNaaM tulyaviiryaparaakramaH
01126004 diiptikaantidyutiguNaiH suuryendujvalanopamaH
01126005 praaMshuH kanakataalaabhaH siMhasaMhanano yuvaa
01126005 asaMkhyeyaguNaH shriimaan bhaaskarasyaatmasaMbhavaH
01126006 sa niriikSya mahaabaahuH sarvato ra~NgamaNDalam
01126006 praNaamaM droNakRRipayor naatyaadRRitam ivaakarot
01126007 sa saamaajajanaH sarvo nishcalaH sthiralocanaH
01126007 ko 'yam ity aagatakSobhaH kautuuhalaparo 'bhavat
01126008 so 'braviin meghadhiireNa svareNa vadataaM varaH
01126008 bhraataa bhraataram aj~naataM saavitraH paakashaasanim
01126009 paartha yat te kRRitaM karma visheSavad ahaM tataH
01126009 kariSye pashyataaM nRRINaaM maatmanaa vismayaM gamaH
01126010 asamaapte tatas tasya vacane vadataaM vara
01126010 yantrotkSipta iva kSipram uttasthau sarvato janaH
01126011 priitish ca puruSavyaaghra duryodhanam athaaspRRishat
01126011 hriish ca krodhash ca biibhatsuM kSaNenaanvavishac ca ha
01126012 tato droNaabhyanuj~naataH karNaH priyaraNaH sadaa
01126012 yat kRRitaM tatra paarthena tac cakaara mahaabalaH
01126013 atha duryodhanas tatra bhraatRRibhiH saha bhaarata
01126013 karNaM pariSvajya mudaa tato vacanam abraviit
01126014 svaagataM te mahaabaaho diSTyaa praapto 'si maanada
01126014 ahaM ca kururaajyaM ca yatheSTam upabhujyataam
01126015 karNa uvaaca
01126015 kRRitaM sarveNa me 'nyena sakhitvaM ca tvayaa vRRiNe
01126015 dvandvayuddhaM ca paarthena kartum icchhaami bhaarata
01126016 duryodhana uvaaca
01126016 bhu~NkSva bhogaan mayaa saardhaM bandhuunaaM priyakRRid bhava
01126016 durhRRidaaM kuru sarveSaaM muurdhni paadam ariMdama
01126017 vaishaMpaayana uvaaca
01126017 tataH kSiptam ivaatmaanaM matvaa paartho 'bhyabhaaSata
01126017 karNaM bhraatRRisamuuhasya madhye 'calam iva sthitam
01126018 anaahuutopasRRiptaanaam anaahuutopajalpinaam
01126018 ye lokaas taan hataH karNa mayaa tvaM pratipatsyase
01126019 karNa uvaaca
01126019 ra~Ngo 'yaM sarvasaamaanyaH kim atra tava phalguna
01126019 viiryashreSThaash ca raajanyaa balaM dharmo 'nuvartate
01126020 kiM kSepair durbalaashvaasaiH sharaiH kathaya bhaarata
01126020 guroH samakSaM yaavat te haraamy adya shiraH sharaiH
01126021 vaishaMpaayana uvaaca
01126021 tato droNaabhyanuj~naataH paarthaH parapuraMjayaH
01126021 bhraatRRibhis tvarayaashliSTo raNaayopajagaama tam
01126022 tato duryodhanenaapi sabhraatraa samarodyataH
01126022 pariSvaktaH sthitaH karNaH pragRRihya sasharaM dhanuH
01126023 tataH savidyutstanitaiH sendraayudhapurojavaiH
01126023 aavRRitaM gaganaM meghair balaakaapa~NktihaasibhiH
01126024 tataH snehaad dharihayaM dRRiSTvaa ra~Ngaavalokinam
01126024 bhaaskaro 'py anayan naashaM samiipopagataan ghanaan
01126025 meghacchhaayopaguuDhas tu tato 'dRRishyata paaNDavaH
01126025 suuryaatapaparikSiptaH karNo 'pi samadRRishyata
01126026 dhaartaraaSTraa yataH karNas tasmin deshe vyavasthitaaH
01126026 bhaaradvaajaH kRRipo bhiiSmo yataH paarthas tato 'bhavan
01126027 dvidhaa ra~NgaH samabhavat striiNaaM dvaidham ajaayata
01126027 kuntibhojasutaa mohaM vij~naataarthaa jagaama ha
01126028 taaM tathaa mohasaMpannaaM viduraH sarvadharmavit
01126028 kuntiim aashvaasayaam aasa prokSyaadbhish candanokSitaiH
01126029 tataH pratyaagatapraaNaa taav ubhaav api daMshitau
01126029 putrau dRRiSTvaa susaMtaptaa naanvapadyata kiM cana
01126030 taav udyatamahaacaapau kRRipaH shaaradvato 'braviit
01126030 dvandvayuddhasamaacaare kushalaH sarvadharmavit
01126031 ayaM pRRithaayaas tanayaH kaniiyaan paaNDunandanaH
01126031 kauravo bhavataa saardhaM dvandvayuddhaM kariSyati
01126032 tvam apy evaM mahaabaaho maataraM pitaraM kulam
01126032 kathayasva narendraaNaaM yeSaaM tvaM kulavardhanaH
01126032 tato viditvaa paarthas tvaaM pratiyotsyati vaa na vaa
01126033 evam uktasya karNasya vriiDaavanatam aananam
01126033 babhau varSaambubhiH klinnaM padmam aagalitaM yathaa
01126034 duryodhana uvaaca
01126034 aacaarya trividhaa yonii raaj~naaM shaastravinishcaye
01126034 tatkuliinash ca shuurash ca senaaM yash ca prakarSati
01126035 yady ayaM phalguno yuddhe naaraaj~naa yoddhum icchhati
01126035 tasmaad eSo '~NgaviSaye mayaa raajye 'bhiSicyate
01126036 vaishaMpaayana uvaaca
01126036 tatas tasmin kSaNe karNaH salaajakusumair ghaTaiH
01126036 kaa~ncanaiH kaa~ncane piiThe mantravidbhir mahaarathaH
01126036 abhiSikto '~Ngaraajye sa shriyaa yukto mahaabalaH
01126037 sacchhatravaalavyajano jayashabdaantareNa ca
01126037 uvaaca kauravaM raajaa raajaanaM taM vRRiSas tadaa
01126038 asya raajyapradaanasya sadRRishaM kiM dadaani te
01126038 prabruuhi raajashaarduula kartaa hy asmi tathaa nRRipa
01126038 atyantaM sakhyam icchhaamiity aaha taM sa suyodhanaH
01126039 evam uktas tataH karNas tatheti pratyabhaaSata
01126039 harSaac cobhau samaashliSya paraaM mudam avaapatuH
01127001 vaishaMpaayana uvaaca
01127001 tataH srastottarapaTaH saprasvedaH savepathuH
01127001 viveshaadhiratho ra~NgaM yaSTipraaNo hvayann iva
01127002 tam aalokya dhanus tyaktvaa pitRRigauravayantritaH
01127002 karNo 'bhiSekaardrashiraaH shirasaa samavandata
01127003 tataH paadaav avacchhaadya paTaantena sasaMbhramaH
01127003 putreti paripuurNaartham abraviid rathasaarathiH
01127004 pariSvajya ca tasyaatha muurdhaanaM snehaviklavaH
01127004 a~NgaraajyaabhiSekaardram ashrubhiH siSice punaH
01127005 taM dRRiSTvaa suutaputro 'yam iti nishcitya paaNDavaH
01127005 bhiimasenas tadaa vaakyam abraviit prahasann iva
01127006 na tvam arhasi paarthena suutaputra raNe vadham
01127006 kulasya sadRRishas tuurNaM pratodo gRRihyataaM tvayaa
01127007 a~NgaraajyaM ca naarhas tvam upabhoktuM naraadhama
01127007 shvaa hutaashasamiipasthaM puroDaasham ivaadhvare
01127008 evam uktas tataH karNaH kiM cit prasphuritaadharaH
01127008 gaganasthaM viniHshvasya divaakaram udaikSata
01127009 tato duryodhanaH kopaad utpapaata mahaabalaH
01127009 bhraatRRipadmavanaat tasmaan madotkaTa iva dvipaH
01127010 so 'braviid bhiimakarmaaNaM bhiimasenam avasthitam
01127010 vRRikodara na yuktaM te vacanaM vaktum iidRRisham
01127011 kSatriyaaNaaM balaM jyeSThaM yoddhavyaM kSatrabandhunaa
01127011 shuuraaNaaM ca nadiinaaM ca prabhavaa durvidaaH kila
01127012 salilaad utthito vahnir yena vyaaptaM caraacaram
01127012 dadhiicasyaasthito vajraM kRRitaM daanavasuudanam
01127013 aagneyaH kRRittikaaputro raudro gaa~Ngeya ity api
01127013 shruuyate bhagavaan devaH sarvaguhyamayo guhaH
01127014 kSatriyaabhyash ca ye jaataa braahmaNaas te ca vishrutaaH
01127014 aacaaryaH kalashaaj jaataH sharastambaad guruH kRRipaH
01127014 bhavataaM ca yathaa janma tad apy aagamitaM nRRipaiH
01127015 sakuNDalaM sakavacaM divyalakSaNalakSitam
01127015 katham aadityasaMkaashaM mRRigii vyaaghraM janiSyati
01127016 pRRithiviiraajyam arho 'yaM naa~NgaraajyaM nareshvaraH
01127016 anena baahuviiryeNa mayaa caaj~naanuvartinaa
01127017 yasya vaa manujasyedaM na kSaantaM madviceSTitam
01127017 ratham aaruhya padbhyaaM vaa vinaamayatu kaarmukam
01127018 tataH sarvasya ra~Ngasya haahaakaaro mahaan abhuut
01127018 saadhuvaadaanusaMbaddhaH suuryash caastam upaagamat
01127019 tato duryodhanaH karNam aalambyaatha kare nRRipa
01127019 diipikaagnikRRitaalokas tasmaad ra~Ngaad viniryayau
01127020 paaNDavaash ca sahadroNaaH sakRRipaash ca vishaaM pate
01127020 bhiiSmeNa sahitaaH sarve yayuH svaM svaM niveshanam
01127021 arjuneti janaH kash cit kash cit karNeti bhaarata
01127021 kash cid duryodhanety evaM bruvantaH prasthitaas tadaa
01127022 kuntyaash ca pratyabhij~naaya divyalakSaNasuucitam
01127022 putram a~NgeshvaraM snehaac chhannaa priitir avardhata
01127023 duryodhanasyaapi tadaa karNam aasaadya paarthiva
01127023 bhayam arjunasaaMjaataM kSipram antaradhiiyata
01127024 sa caapi viiraH kRRitashastranishramaH; pareNa saamnaabhyavadat suyodhanam
01127024 yudhiSThirasyaapy abhavat tadaa matir; na karNatulyo 'sti dhanurdharaH kSitau
01128001 vaishaMpaayana uvaaca
01128001 tataH shiSyaan samaaniiya aacaaryaartham acodayat
01128001 droNaH sarvaan asheSeNa dakSiNaarthaM mahiipate
01128002 paa~ncaalaraajaM drupadaM gRRihiitvaa raNamuurdhani
01128002 paryaanayata bhadraM vaH saa syaat paramadakSiNaa
01128003 tathety uktvaa tu te sarve rathais tuurNaM prahaariNaH
01128003 aacaaryadhanadaanaarthaM droNena sahitaa yayuH
01128004 tato 'bhijagmuH paa~ncaalaan nighnantas te nararSabhaaH
01128004 mamRRidus tasya nagaraM drupadasya mahaujasaH
01128005 te yaj~nasenaM drupadaM gRRihiitvaa raNamuurdhani
01128005 upaajahruH sahaamaatyaM droNaaya bharatarSabhaaH
01128006 bhagnadarpaM hRRitadhanaM tathaa ca vasham aagatam
01128006 sa vairaM manasaa dhyaatvaa droNo drupadam abraviit
01128007 pramRRidya tarasaa raaSTraM puraM te mRRiditaM mayaa
01128007 praapya jiivan ripuvashaM sakhipuurvaM kim iSyate
01128008 evam uktvaa prahasyainaM nishcitya punar abraviit
01128008 maa bhaiH praaNabhayaad raajan kSamiNo braahmaNaa vayam
01128009 aashrame kriiDitaM yat tu tvayaa baalye mayaa saha
01128009 tena saMvardhitaH snehas tvayaa me kSatriyarSabha
01128010 praarthayeyaM tvayaa sakhyaM punar eva nararSabha
01128010 varaM dadaami te raajan raajyasyaardham avaapnuhi
01128011 araajaa kila no raaj~naaM sakhaa bhavitum arhati
01128011 ataH prayatitaM raajye yaj~nasena mayaa tava
01128012 raajaasi dakSiNe kuule bhaagiirathyaaham uttare
01128012 sakhaayaM maaM vijaaniihi paa~ncaala yadi manyase
01128013 drupada uvaaca
01128013 anaashcaryam idaM brahman vikraanteSu mahaatmasu
01128013 priiye tvayaahaM tvattash ca priitim icchhaami shaashvatiim
01128014 vaishaMpaayana uvaaca
01128014 evam uktas tu taM droNo mokSayaam aasa bhaarata
01128014 satkRRitya cainaM priitaatmaa raajyaardhaM pratyapaadayat
01128015 maakandiim atha ga~Ngaayaas tiire janapadaayutaam
01128015 so 'dhyaavasad diinamanaaH kaampilyaM ca purottamam
01128015 dakSiNaaMsh caiva paa~ncaalaan yaavac carmaNvatii nadii
01128016 droNena vairaM drupadaH saMsmaran na shashaama ha
01128016 kSaatreNa ca balenaasya naapashyat sa paraajayam
01128017 hiinaM viditvaa caatmaanaM braahmaNena balena ca
01128017 putrajanma pariipsan vai sa raajaa tad adhaarayat
01128017 ahicchhatraM ca viSayaM droNaH samabhipadyata
01128018 evaM raajann ahicchhatraa purii janapadaayutaa
01128018 yudhi nirjitya paarthena droNaaya pratipaaditaa
01129001 vaishaMpaayana uvaaca
01129001 praaNaadhikaM bhiimasenaM kRRitavidyaM dhanaMjayam
01129001 duryodhano lakSayitva paryatapyata durmatiH
01129002 tato vaikartanaH karNaH shakunish caapi saubalaH
01129002 anekair abhyupaayais taa~n jighaaMsanti sma paaNDavaan
01129003 paaNDavaash caapi tat sarvaM pratyajaanann ariMdamaaH
01129003 udbhaavanam akurvanto vidurasya mate sthitaaH
01129004 guNaiH samuditaan dRRiSTvaa pauraaH paaNDusutaaMs tadaa
01129004 kathayanti sma saMbhuuya catvareSu sabhaasu ca
01129005 praj~naacakSur acakSuSTvaad dhRRitaraaSTro janeshvaraH
01129005 raajyam apraaptavaan puurvaM sa kathaM nRRipatir bhavet
01129006 tathaa bhiiSmaH shaaMtanavaH satyasaMdho mahaavrataH
01129006 pratyaakhyaaya puraa raajyaM naadya jaatu grahiiSyati
01129007 te vayaM paaNDavaM jyeSThaM taruNaM vRRiddhashiilinam
01129007 abhiSi~ncaama saadhv adya satyaM karuNavedinam
01129008 sa hi bhiiSmaM shaaMtanavaM dhRRitaraaSTraM ca dharmavit
01129008 saputraM vividhair bhogair yojayiSyati puujayan
01129009 teSaaM duryodhanaH shrutvaa taani vaakyaani bhaaSataam
01129009 yudhiSThiraanuraktaanaaM paryatapyata durmatiH
01129010 sa tapyamaano duSTaatmaa teSaaM vaaco na cakSame
01129010 iirSyayaa caabhisaMtapto dhRRitaraaSTram upaagamat
01129011 tato virahitaM dRRiSTvaa pitaraM pratipuujya saH
01129011 pauraanuraagasaMtaptaH pashcaad idam abhaaSata
01129012 shrutaa me jalpataaM taata pauraaNaam ashivaa giraH
01129012 tvaam anaadRRitya bhiiSmaM ca patim icchhanti paaNDavam
01129013 matam etac ca bhiiSmasya na sa raajyaM bubhuuSati
01129013 asmaakaM tu paraaM piiDaaM cikiirSanti pure janaaH
01129014 pitRRitaH praaptavaan raajyaM paaNDur aatmaguNaiH puraa
01129014 tvam apy aguNasaMyogaat praaptaM raajyaM na labdhavaan
01129015 sa eSa paaNDor daayaadyaM yadi praapnoti paaNDavaH
01129015 tasya putro dhruvaM praaptas tasya tasyeti caaparaH
01129016 te vayaM raajavaMshena hiinaaH saha sutair api
01129016 avaj~naataa bhaviSyaamo lokasya jagatiipate
01129017 satataM nirayaM praaptaaH parapiNDopajiivinaH
01129017 na bhavema yathaa raajaMs tathaa shiighraM vidhiiyataam
01129018 abhaviSyaH sthiro raajye yadi hi tvaM puraa nRRipa
01129018 dhruvaM praapsyaama ca vayaM raajyam apy avashe jane
01130001 vaishaMpaayana uvaaca
01130001 dhRRitaraaSTras tu putrasya shrutvaa vacanam iidRRisham
01130001 muhuurtam iva saMcintya duryodhanam athaabraviit
01130002 dharmanityaH sadaa paaNDur mamaasiit priyakRRid dhitaH
01130002 sarveSu j~naatiSu tathaa mayi tv aasiid visheSataH
01130003 naasya kiM cin na jaanaami bhojanaadi cikiirSitam
01130003 nivedayati nityaM hi mama raajyaM dhRRitavrataH
01130004 tasya putro yathaa paaNDus tathaa dharmaparaayaNaH
01130004 guNavaal lokavikhyaataH pauraaNaaM ca susaMmataH
01130005 sa kathaM shakyam asmaabhir apakraSTuM balaad itaH
01130005 pitRRipaitaamahaad raajyaat sasahaayo visheSataH
01130006 bhRRitaa hi paaNDunaamaatyaa balaM ca satataM bhRRitam
01130006 bhRRitaaH putraash ca pautraash ca teSaam api visheSataH
01130007 te puraa satkRRitaas taata paaNDunaa pauravaa janaaH
01130007 kathaM yudhiSThirasyaarthe na no hanyuH sabaandhavaan
01130008 duryodhana uvaaca
01130008 evam etan mayaa taata bhaavitaM doSam aatmani
01130008 dRRiSTvaa prakRRitayaH sarvaa arthamaanena yojitaaH
01130009 dhruvam asmatsahaayaas te bhaviSyanti pradhaanataH
01130009 arthavargaH sahaamaatyo matsaMstho 'dya mahiipate
01130010 sa bhavaan paaNDavaan aashu vivaasayitum arhati
01130010 mRRidunaivaabhyupaayena nagaraM vaaraNaavatam
01130011 yadaa pratiSThitaM raajyaM mayi raajan bhaviSyati
01130011 tadaa kuntii sahaapatyaa punar eSyati bhaarata
01130012 dhRRitaraaSTra uvaaca
01130012 duryodhana mamaapy etad dhRRidi saMparivartate
01130012 abhipraayasya paapatvaan naitat tu vivRRiNomy aham
01130013 na ca bhiiSmo na ca droNo na kSattaa na ca gautamaH
01130013 vivaasyamaanaan kaunteyaan anumaMsyanti karhi cit
01130014 samaa hi kauraveyaaNaaM vayam ete ca putraka
01130014 naite viSamam icchheyur dharmayuktaa manasvinaH
01130015 te vayaM kauraveyaaNaam eteSaaM ca mahaatmanaam
01130015 kathaM na vadhyataaM taata gacchhema jagatas tathaa
01130016 duryodhana uvaaca
01130016 madhyasthaH satataM bhiiSmo droNaputro mayi sthitaH
01130016 yataH putras tato droNo bhavitaa naatra saaMshayaH
01130017 kRRipaH shaaradvatash caiva yata ete trayas tataH
01130017 droNaM ca bhaagineyaM ca na sa tyakSyati karhi cit
01130018 kSattaarthabaddhas tv asmaakaM pracchhannaM tu yataH pare
01130018 na caikaH sa samartho 'smaan paaNDavaarthe prabaadhitum
01130019 sa vishrabdhaH paaNDuputraan saha maatraa vivaasaya
01130019 vaaraNaavatam adyaiva naatra doSo bhaviSyati
01130020 vinidrakaraNaM ghoraM hRRidi shalyam ivaarpitam
01130020 shokapaavakam udbhuutaM karmaNaitena naashaya
01131001 vaishaMpaayana uvaaca
01131001 tato duryodhano raajaa sarvaas taaH prakRRitiiH shanaiH
01131001 arthamaanapradaanaabhyaaM saMjahaara sahaanujaH
01131002 dhRRitaraaSTraprayuktaas tu ke cit kushalamantriNaH
01131002 kathayaaM cakrire ramyaM nagaraM vaaraNaavatam
01131003 ayaM samaajaH sumahaan ramaNiiyatamo bhuvi
01131003 upasthitaH pashupater nagare vaaraNaavate
01131004 sarvaratnasamaakiirNe puMsaaM deshe manorame
01131004 ity evaM dhRRitaraaSTrasya vacanaac cakrire kathaaH
01131005 kathyamaane tathaa ramye nagare vaaraNaavate
01131005 gamane paaNDuputraaNaaM jaj~ne tatra matir nRRipa
01131006 yadaa tv amanyata nRRipo jaatakautuuhalaa iti
01131006 uvaacainaan atha tadaa paaNDavaan ambikaasutaH
01131007 mameme puruSaa nityaM kathayanti punaH punaH
01131007 ramaNiiyataraM loke nagaraM vaaraNaavatam
01131008 te taata yadi manyadhvam utsavaM vaaraNaavate
01131008 sagaNaaH saanuyaatraash ca viharadhvaM yathaamaraaH
01131009 braahmaNebhyash ca ratnaani gaayanebhyash ca sarvashaH
01131009 prayacchhadhvaM yathaakaamaM devaa iva suvarcasaH
01131010 kaM cit kaalaM vihRRityaivam anubhuuya paraaM mudam
01131010 idaM vai haastinapuraM sukhinaH punar eSyatha
01131011 dhRRitaraaSTrasya taM kaamam anubuddhvaa yudhiSThiraH
01131011 aatmanash caasahaayatvaM tatheti pratyuvaaca tam
01131012 tato bhiiSmaM mahaapraaj~naM viduraM ca mahaamatim
01131012 droNaM ca baahlikaM caiva somadattaM ca kauravam
01131013 kRRipam aacaaryaputraM ca gaandhaariiM ca yashasviniim
01131013 yudhiSThiraH shanair diinam uvaacedaM vacas tadaa
01131014 ramaNiiye janaakiirNe nagare vaaraNaavate
01131014 sagaNaas taata vatsyaamo dhRRitaraaSTrasya shaasanaat
01131015 prasannamanasaH sarve puNyaa vaaco vimu~ncata
01131015 aashiirbhir vardhitaan asmaan na paapaM prasahiSyati
01131016 evam uktaas tu te sarve paaNDuputreNa kauravaaH
01131016 prasannavadanaa bhuutvaa te 'bhyavartanta paaNDavaan
01131017 svasty astu vaH pathi sadaa bhuutebhyash caiva sarvashaH
01131017 maa ca vo 'stv ashubhaM kiM cit sarvataH paaNDunandanaaH
01131018 tataH kRRitasvastyayanaa raajyalaabhaaya paaNDavaaH
01131018 kRRitvaa sarvaaNi kaaryaaNi prayayur vaaraNaavatam
01132001 vaishaMpaayana uvaaca
01132001 evam ukteSu raaj~naa tu paaNDaveSu mahaatmasu
01132001 duryodhanaH paraM harSam aajagaama duraatmavaan
01132002 sa purocanam ekaantam aaniiya bharatarSabha
01132002 gRRihiitvaa dakSiNe paaNau sacivaM vaakyam abraviit
01132003 mameyaM vasusaMpuurNaa purocana vasuMdharaa
01132003 yatheyaM mama tadvat te sa taaM rakSitum arhasi
01132004 na hi me kash cid anyo 'sti vaishvaasikataras tvayaa
01132004 sahaayo yena saMdhaaya mantrayeyaM yathaa tvayaa
01132005 saMrakSa taata mantraM ca sapatnaaMsh ca mamoddhara
01132005 nipuNenaabhyupaayena yad braviimi tathaa kuru
01132006 paaNDavaa dhRRitaraaSTreNa preSitaa vaaraNaavatam
01132006 utsave vihariSyanti dhRRitaraaSTrasya shaasanaat
01132007 sa tvaM raasabhayuktena syandanenaashugaaminaa
01132007 vaaraNaavatam adyaiva yathaa yaasi tathaa kuru
01132008 tatra gatvaa catuHshaalaM gRRihaM paramasaMvRRitam
01132008 aayudhaagaaram aashritya kaarayethaa mahaadhanam
01132009 shaNasarjarasaadiini yaani dravyaaNi kaani cit
01132009 aagneyaany uta santiiha taani sarvaaNi daapaya
01132010 sarpiSaa ca satailena laakSayaa caapy analpayaa
01132010 mRRittikaaM mishrayitvaa tvaM lepaM kuDyeSu daapayeH
01132011 shaNaan vaMshaM ghRRitaM daaru yantraaNi vividhaani ca
01132011 tasmin veshmani sarvaaNi nikSipethaaH samantataH
01132012 yathaa ca tvaaM na sha~Nkeran pariikSanto 'pi paaNDavaaH
01132012 aagneyam iti tat kaaryam iti caanye ca maanavaaH
01132013 veshmany evaM kRRite tatra kRRitvaa taan paramaarcitaan
01132013 vaasayeH paaNDaveyaaMsh ca kuntiiM ca sasuhRRijjanaam
01132014 tatraasanaani mukhyaani yaanaani shayanaani ca
01132014 vidhaatavyaani paaNDuunaaM yathaa tuSyeta me pitaa
01132015 yathaa rameran vishrabdhaa nagare vaaraNaavate
01132015 tathaa sarvaM vidhaatavyaM yaavat kaalasya paryayaH
01132016 j~naatvaa tu taan suvishvastaa~n shayaanaan akutobhayaan
01132016 agnis tatas tvayaa deyo dvaaratas tasya veshmanaH
01132017 dagdhaan evaM svake gehe dagdhaa iti tato janaaH
01132017 j~naatayo vaa vadiSyanti paaNDavaarthaaya karhi cit
01132018 tat tatheti pratij~naaya kauravaaya purocanaH
01132018 praayaad raasabhayuktena nagaraM vaaraNaavatam
01132019 sa gatvaa tvarito raajan duryodhanamate sthitaH
01132019 yathoktaM raajaputreNa sarvaM cakre purocanaH
01133001 vaishaMpaayana uvaaca
01133001 paaNDavaas tu rathaan yuktvaa sadashvair anilopamaiH
01133001 aarohamaaNaa bhiiSmasya paadau jagRRihur aartavat
01133002 raaj~nash ca dhRRitaraaSTrasya droNasya ca mahaatmanaH
01133002 anyeSaaM caiva vRRiddhaanaaM vidurasya kRRipasya ca
01133003 evaM sarvaan kuruun vRRiddhaan abhivaadya yatavrataaH
01133003 samaali~Ngya samaanaaMsh ca baalaish caapy abhivaaditaaH
01133004 sarvaa maatRRIs tathaapRRiSTvaa kRRitvaa caiva pradakSiNam
01133004 sarvaaH prakRRitayash caiva prayayur vaaraNaavatam
01133005 vidurash ca mahaapraaj~nas tathaanye kurupuMgavaaH
01133005 pauraash ca puruSavyaaghraan anvayuH shokakarshitaaH
01133006 tatra ke cid bruvanti sma braahmaNaa nirbhayaas tadaa
01133006 shocamaanaaH paaNDuputraan atiiva bharatarSabha
01133007 viSamaM pashyate raajaa sarvathaa tamasaavRRitaH
01133007 dhRRitaraaSTraH sudurbuddhir na ca dharmaM prapashyati
01133008 na hi paapam apaapaatmaa rocayiSyati paaNDavaH
01133008 bhiimo vaa balinaaM shreSThaH kaunteyo vaa dhanaMjayaH
01133008 kuta eva mahaapraaj~nau maadriiputrau kariSyataH
01133009 tad raajyaM pitRRitaH praaptaM dhRRitaraaSTro na mRRiSyate
01133009 adharmam akhilaM kiM nu bhiiSmo 'yam anumanyate
01133009 vivaasyamaanaan asthaane kaunteyaan bharatarSabhaan
01133010 piteva hi nRRipo 'smaakam abhuuc chhaaMtanavaH puraa
01133010 vicitraviiryo raajarSiH paaNDush ca kurunandanaH
01133011 sa tasmin puruSavyaaghre diSTabhaavaM gate sati
01133011 raajaputraan imaan baalaan dhRRitaraaSTro na mRRiSyate
01133012 vayam etad amRRiSyantaH sarva eva purottamaat
01133012 gRRihaan vihaaya gacchhaamo yatra yaati yudhiSThiraH
01133013 taaMs tathaavaadinaH pauraan duHkhitaan duHkhakarshitaH
01133013 uvaaca paramapriito dharmaraajo yudhiSThiraH
01133014 pitaa maanyo guruH shreSTho yad aaha pRRithiviipatiH
01133014 asha~Nkamaanais tat kaaryam asmaabhir iti no vratam
01133015 bhavantaH suhRRido 'smaakam asmaan kRRitvaa pradakSiNam
01133015 aashiirbhir abhinandyaasmaan nivartadhvaM yathaagRRiham
01133016 yadaa tu kaaryam asmaakaM bhavadbhir upapatsyate
01133016 tadaa kariSyatha mama priyaaNi ca hitaani ca
01133017 te tatheti pratij~naaya kRRitvaa caitaan pradakSiNam
01133017 aashiirbhir abhinandyainaa~n jagmur nagaram eva hi
01133018 paureSu tu nivRRitteSu viduraH sarvadharmavit
01133018 bodhayan paaNDavashreSTham idaM vacanam abraviit
01133018 praaj~naH praaj~naM pralaapaj~naH samyag dharmaarthadarshivaan
01133019 vij~naayedaM tathaa kuryaad aapadaM nistared yathaa
01133019 alohaM nishitaM shastraM shariiraparikartanam
01133019 yo vetti na tam aaghnanti pratighaatavidaM dviSaH
01133020 kakSaghnaH shishiraghnash ca mahaakakSe bilaukasaH
01133020 na dahed iti caatmaanaM yo rakSati sa jiivati
01133021 naacakSur vetti panthaanaM naacakSur vindate dishaH
01133021 naadhRRitir bhuutim aapnoti budhyasvaivaM prabodhitaH
01133022 anaaptair dattam aadatte naraH shastram alohajam
01133022 shvaavic chharaNam aasaadya pramucyeta hutaashanaat
01133023 caran maargaan vijaanaati nakSatrair vindate dishaH
01133023 aatmanaa caatmanaH pa~nca piiDayan naanupiiDyate
01133024 anushiSTvaanugatvaa ca kRRitvaa cainaan pradakSiNam
01133024 paaNDavaan abhyanuj~naaya viduraH prayayau gRRihaan
01133025 nivRRitte vidure caiva bhiiSme paurajane tathaa
01133025 ajaatashatrum aamantrya kuntii vacanam abraviit
01133026 kSattaa yad abraviid vaakyaM janamadhye 'bruvann iva
01133026 tvayaa ca tat tathety ukto jaaniimo na ca tad vayam
01133027 yadi tac chhakyam asmaabhiH shrotuM na ca sadoSavat
01133027 shrotum icchhaami tat sarvaM saMvaadaM tava tasya ca
01133028 yudhiSThira uvaaca
01133028 viSaad agnesh ca boddhavyam iti maaM viduro 'braviit
01133028 panthaash ca vo naaviditaH kash cit syaad iti caabraviit
01133029 jitendriyash ca vasudhaaM praapsyasiiti ca maabraviit
01133029 vij~naatam iti tat sarvam ity ukto viduro mayaa
01133030 vaishaMpaayana uvaaca
01133030 aSTame 'hani rohiNyaaM prayaataaH phalgunasya te
01133030 vaaraNaavatam aasaadya dadRRishur naagaraM janam
01134001 vaishaMpaayana uvaaca