भगवद्गीता
bhagavad-gītā
-
chapter-9
श्रीभगवानुवाच ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥
1. śrībhagavānuvāca ,
idaṁ tu te guhyatamaṁ pravakṣyāmyanasūyave ,
jñānaṁ vijñānasahitaṁ yajjñātvā mokṣyase'śubhāt.
idaṁ tu te guhyatamaṁ pravakṣyāmyanasūyave ,
jñānaṁ vijñānasahitaṁ yajjñātvā mokṣyase'śubhāt.
1.
śrībhagavān uvāca | idam tu te guhyatamam pravakṣyāmi
anasūyave | jñānam vijñānasahitam yat jñātvā mokṣyase aśubhāt
anasūyave | jñānam vijñānasahitam yat jñātvā mokṣyase aśubhāt
1.
śrībhagavān uvāca anasūyave te idam tu guhyatamam
vijñānasahitam jñānam pravakṣyāmi yat jñātvā aśubhāt mokṣyase
vijñānasahitam jñānam pravakṣyāmi yat jñātvā aśubhāt mokṣyase
1.
The Blessed Lord said: "To you, who are free from envy, I will now declare this most profound secret: this knowledge (jñāna), together with direct realization (vijñāna), by knowing which you will be liberated (mokṣa) from all misfortune."
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२॥
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२॥
2. rājavidyā rājaguhyaṁ pavitramidamuttamam ,
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam.
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam.
2.
rājavidyā rājaguhyam pavitram idam uttamam |
pratyakṣāvagamam dharmyam susukham kartum avyayam
pratyakṣāvagamam dharmyam susukham kartum avyayam
2.
idam rājavidyā rājaguhyam uttamam pavitram
pratyakṣāvagamam dharmyam susukham kartum avyayam
pratyakṣāvagamam dharmyam susukham kartum avyayam
2.
This is the sovereign knowledge, the sovereign secret, the supreme purifier. It is directly perceivable, in accordance with natural law (dharma), very easy to perform, and imperishable.
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥
3. aśraddadhānāḥ puruṣā dharmasyāsya paraṁtapa ,
aprāpya māṁ nivartante mṛtyusaṁsāravartmani.
aprāpya māṁ nivartante mṛtyusaṁsāravartmani.
3.
aśraddadhānāḥ puruṣāḥ dharmasya asya parantapa
| aprāpya mām nivartante mṛtyusaṃsāravartmani
| aprāpya mām nivartante mṛtyusaṃsāravartmani
3.
parantapa asya dharmasya aśraddadhānāḥ puruṣāḥ
mām aprāpya mṛtyusaṃsāravartmani nivartante
mām aprāpya mṛtyusaṃsāravartmani nivartante
3.
O scorcher of foes (parantapa)! Persons who lack faith (śraddhā) in this natural law (dharma), failing to attain Me, return to the path of death and transmigration (saṃsāra).
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥४॥
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥४॥
4. mayā tatamidaṁ sarvaṁ jagadavyaktamūrtinā ,
matsthāni sarvabhūtāni na cāhaṁ teṣvavasthitaḥ.
matsthāni sarvabhūtāni na cāhaṁ teṣvavasthitaḥ.
4.
mayā tatam idam sarvam jagat avyaktamūrtinā |
matsthāni sarvabhūtāni na ca aham teṣu avasthitaḥ
matsthāni sarvabhūtāni na ca aham teṣu avasthitaḥ
4.
avyaktamūrtinā mayā idam sarvam jagat tatam
sarvabhūtāni matsthāni ca aham teṣu na avasthitaḥ
sarvabhūtāni matsthāni ca aham teṣu na avasthitaḥ
4.
By Me, this entire universe is pervaded in My unmanifest form. All beings are situated within Me, yet I am not contained within them.
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥५॥
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥५॥
5. na ca matsthāni bhūtāni paśya me yogamaiśvaram ,
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ.
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ.
5.
na ca matsthāni bhūtāni paśya me yogam aiśvaram
bhūtabhṛt na ca bhūtasthaḥ mama ātmā bhūtabhāvanaḥ
bhūtabhṛt na ca bhūtasthaḥ mama ātmā bhūtabhāvanaḥ
5.
bhūtāni ca matsthāni na me aiśvaram yogam paśya
mama ātmā bhūtabhṛt ca bhūtasthaḥ na bhūtabhāvanaḥ
mama ātmā bhūtabhṛt ca bhūtasthaḥ na bhūtabhāvanaḥ
5.
Nor are the beings truly abiding in Me. Behold My divine mystic power (yoga)! Though My Self (ātman) sustains all beings, it does not actually reside within them.
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥
6. yathākāśasthito nityaṁ vāyuḥ sarvatrago mahān ,
tathā sarvāṇi bhūtāni matsthānītyupadhāraya.
tathā sarvāṇi bhūtāni matsthānītyupadhāraya.
6.
yathā ākāśasthitaḥ nityam vāyuḥ sarvatragaḥ mahān
tathā sarvāṇi bhūtāni matsthāni iti upadhāraya
tathā sarvāṇi bhūtāni matsthāni iti upadhāraya
6.
yathā ākāśasthitaḥ nityam sarvatragaḥ mahān vāyuḥ
tathā sarvāṇi bhūtāni matsthāni iti upadhāraya
tathā sarvāṇi bhūtāni matsthāni iti upadhāraya
6.
Just as the great, all-pervading wind always remains in the sky, so understand that all beings are located in Me.
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥७॥
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥७॥
7. sarvabhūtāni kaunteya prakṛtiṁ yānti māmikām ,
kalpakṣaye punastāni kalpādau visṛjāmyaham.
kalpakṣaye punastāni kalpādau visṛjāmyaham.
7.
sarvabhūtāni kaunteya prakṛtim yānti māmikām
kalpakṣaye punaḥ tāni kalpādau visṛjāmi aham
kalpakṣaye punaḥ tāni kalpādau visṛjāmi aham
7.
kaunteya kalpakṣaye sarvabhūtāni māmikām
prakṛtim yānti punaḥ kalpādau tāni aham visṛjāmi
prakṛtim yānti punaḥ kalpādau tāni aham visṛjāmi
7.
O son of Kunti, at the end of a cosmic cycle (kalpa), all beings enter My nature (prakṛti). Then again, at the beginning of a cosmic cycle (kalpa), I emanate them forth.
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥८॥
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥८॥
8. prakṛtiṁ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ ,
bhūtagrāmamimaṁ kṛtsnamavaśaṁ prakṛtervaśāt.
bhūtagrāmamimaṁ kṛtsnamavaśaṁ prakṛtervaśāt.
8.
prakṛtim svām avaṣṭabhya visṛjāmi punaḥ punaḥ
bhūtagrāmam imam kṛtsnam avaśam prakṛteḥ vaśāt
bhūtagrāmam imam kṛtsnam avaśam prakṛteḥ vaśāt
8.
svām prakṛtim avaṣṭabhya punaḥ punaḥ imam kṛtsnam
avaśam bhūtagrāmam prakṛteḥ vaśāt visṛjāmi
avaśam bhūtagrāmam prakṛteḥ vaśāt visṛjāmi
8.
Taking hold of My own nature (prakṛti), I repeatedly emanate this entire multitude of beings, which are helpless and subject to the power of (prakṛti) nature.
न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥
9. na ca māṁ tāni karmāṇi nibadhnanti dhanaṁjaya ,
udāsīnavadāsīnamasaktaṁ teṣu karmasu.
udāsīnavadāsīnamasaktaṁ teṣu karmasu.
9.
na ca mām tāni karmāṇi nibadhnanti dhanañjaya
udāsīnavat āsīnam asaktam teṣu karmasu
udāsīnavat āsīnam asaktam teṣu karmasu
9.
dhanañjaya ca tāni karmāṇi mām na nibadhnanti
teṣu karmasu udāsīnavat āsīnam asaktam
teṣu karmasu udāsīnavat āsīnam asaktam
9.
And these actions (karma), O Dhanañjaya, do not bind Me, for I remain seated as if indifferent, unattached to those actions (karma).
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥१०॥
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥१०॥
10. mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram ,
hetunānena kaunteya jagadviparivartate.
hetunānena kaunteya jagadviparivartate.
10.
mayā adhyakṣeṇa prakṛtiḥ sūyate sa-carācaram
hetunā anena kaunteya jagat viparivartate
hetunā anena kaunteya jagat viparivartate
10.
kaunteya mayā adhyakṣeṇa prakṛtiḥ sa-carācaram
sūyate anena hetunā jagat viparivartate
sūyate anena hetunā jagat viparivartate
10.
Under My supervision, nature (prakṛti) produces all moving and unmoving things. Because of this cause, O son of Kuntī, the world repeatedly revolves.
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥११॥
परं भावमजानन्तो मम भूतमहेश्वरम् ॥११॥
11. avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam ,
paraṁ bhāvamajānanto mama bhūtamaheśvaram.
paraṁ bhāvamajānanto mama bhūtamaheśvaram.
11.
avajānanti mām mūḍhāḥ mānuṣīm tanum āśritam
param bhāvam ajānantaḥ mama bhūta-maheśvaram
param bhāvam ajānantaḥ mama bhūta-maheśvaram
11.
mūḍhāḥ mānuṣīm tanum āśritam mama bhūta-maheśvaram
param bhāvam ajānantaḥ mām avajānanti
param bhāvam ajānantaḥ mām avajānanti
11.
The deluded ones disregard Me, having assumed a human form, not knowing My supreme nature as the great Lord of all beings.
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥
12. moghāśā moghakarmāṇo moghajñānā vicetasaḥ ,
rākṣasīmāsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ.
rākṣasīmāsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ.
12.
moghāśāḥ moghakarmāṇaḥ moghajñānāḥ vicetasaḥ
rākṣasīm āsurīm ca eva prakṛtim mohinīm śritāḥ
rākṣasīm āsurīm ca eva prakṛtim mohinīm śritāḥ
12.
(te) moghāśāḥ moghakarmāṇaḥ moghajñānāḥ vicetasaḥ
ca eva rākṣasīm āsurīm mohinīm prakṛtim śritāḥ
ca eva rākṣasīm āsurīm mohinīm prakṛtim śritāḥ
12.
They are of vain hopes, vain actions (karma), and vain knowledge, with confused minds, having resorted to the delusive nature (prakṛti) of fiends and demons.
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥
13. mahātmānastu māṁ pārtha daivīṁ prakṛtimāśritāḥ ,
bhajantyananyamanaso jñātvā bhūtādimavyayam.
bhajantyananyamanaso jñātvā bhūtādimavyayam.
13.
mahātmānaḥ tu mām pārtha daivīm prakṛtim āśritāḥ
bhajanti ananyamanasaḥ jñātvā bhūtādim avyayam
bhajanti ananyamanasaḥ jñātvā bhūtādim avyayam
13.
pārtha tu mahātmānaḥ daivīm prakṛtim āśritāḥ mām
ananyamanasaḥ bhūtādim avyayam jñātvā bhajanti
ananyamanasaḥ bhūtādim avyayam jñātvā bhajanti
13.
However, O Pārtha, the great souls (mahātmā), who take refuge in My divine nature (prakṛti), worship Me with undivided minds, knowing Me as the imperishable origin of all beings.
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥
14. satataṁ kīrtayanto māṁ yatantaśca dṛḍhavratāḥ ,
namasyantaśca māṁ bhaktyā nityayuktā upāsate.
namasyantaśca māṁ bhaktyā nityayuktā upāsate.
14.
satatam kīrtayantaḥ mām yatantaḥ ca dṛḍhavratāḥ
namasyantaḥ ca mām bhaktyā nityayuktāḥ upāsate
namasyantaḥ ca mām bhaktyā nityayuktāḥ upāsate
14.
(te) satatam mām kīrtayantaḥ ca
dṛḍhavratāḥ (santaḥ) yatantaḥ
ca bhaktyā mām namasyantaḥ (santaḥ)
nityayuktāḥ (santaḥ) upāsate
dṛḍhavratāḥ (santaḥ) yatantaḥ
ca bhaktyā mām namasyantaḥ (santaḥ)
nityayuktāḥ (santaḥ) upāsate
14.
Constantly glorifying Me, striving with firm resolve, and bowing down to Me with devotion (bhakti), these ever-steadfast ones worship Me.
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५॥
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५॥
15. jñānayajñena cāpyanye yajanto māmupāsate ,
ekatvena pṛthaktvena bahudhā viśvatomukham.
ekatvena pṛthaktvena bahudhā viśvatomukham.
15.
jñānayajñena ca api anye yajantaḥ mām upāsate
ekatvena pṛthaktvena bahudhā viśvatomukham
ekatvena pṛthaktvena bahudhā viśvatomukham
15.
ca api anye jñānayajñena mām viśvatomukham
ekatvena pṛthaktvena bahudhā yajantaḥ upāsate
ekatvena pṛthaktvena bahudhā yajantaḥ upāsate
15.
And still others worship Me—who am universally present (viśvatomukham)—by means of the knowledge-sacrifice (jñānayajña), perceiving Me in various ways: as one with all, or as separate.
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥१६॥
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥१६॥
16. ahaṁ kraturahaṁ yajñaḥ svadhāhamahamauṣadham ,
mantro'hamahamevājyamahamagnirahaṁ hutam.
mantro'hamahamevājyamahamagnirahaṁ hutam.
16.
aham kratuḥ aham yajñaḥ svadhā aham aham auṣadham
mantraḥ aham aham eva ājyam aham agniḥ aham hutam
mantraḥ aham aham eva ājyam aham agniḥ aham hutam
16.
aham kratuḥ aham yajñaḥ aham svadhā aham auṣadham
aham mantraḥ aham eva ājyam aham agniḥ aham hutam
aham mantraḥ aham eva ājyam aham agniḥ aham hutam
16.
I am the Vedic ritual (kratu), I am the sacrifice (yajña), I am the ancestral oblation (svadhā), I am the medicinal herb (auṣadham). I am the sacred chant (mantra), I am indeed the clarified butter (ājya), I am the fire (agni), and I am the offering itself (hutam).
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥१७॥
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥१७॥
17. pitāhamasya jagato mātā dhātā pitāmahaḥ ,
vedyaṁ pavitramoṁkāra ṛksāma yajureva ca.
vedyaṁ pavitramoṁkāra ṛksāma yajureva ca.
17.
pitā aham asya jagataḥ mātā dhātā pitāmahaḥ
vedyam pavitram oṃkāraḥ ṛk sāma yajuḥ eva ca
vedyam pavitram oṃkāraḥ ṛk sāma yajuḥ eva ca
17.
aham asya jagataḥ pitā mātā dhātā pitāmahaḥ
vedyam pavitram oṃkāraḥ ṛk sāma yajuḥ eva ca
vedyam pavitram oṃkāraḥ ṛk sāma yajuḥ eva ca
17.
I am the father of this universe, the mother, the sustainer, and the grandfather. I am the object of knowledge, the purifier, the syllable Om (oṃkāra), and also the Ṛg, Sāma, and Yajur Vedas.
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८॥
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८॥
18. gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt ,
prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījamavyayam.
prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījamavyayam.
18.
gatiḥ bhartā prabhuḥ sākṣī nivāsaḥ śaraṇam suhṛt
prabhavaḥ pralayaḥ sthānam nidhānam bījam avyayam
prabhavaḥ pralayaḥ sthānam nidhānam bījam avyayam
18.
gatiḥ bhartā prabhuḥ sākṣī nivāsaḥ śaraṇam suhṛt
prabhavaḥ pralayaḥ sthānam nidhānam avyayam bījam
prabhavaḥ pralayaḥ sthānam nidhānam avyayam bījam
18.
I am the goal, the supporter, the Lord, the witness, the abode, the refuge, and the loving friend. I am the origin, the dissolution, the foundation, the treasure-house, and the imperishable seed.
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥१९॥
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥१९॥
19. tapāmyahamahaṁ varṣaṁ nigṛhṇāmyutsṛjāmi ca ,
amṛtaṁ caiva mṛtyuśca sadasaccāhamarjuna.
amṛtaṁ caiva mṛtyuśca sadasaccāhamarjuna.
19.
tapāmi aham aham varṣam nigṛhṇāmi utsṛjāmi ca
amṛtam ca eva mṛtyuḥ ca sat asat ca aham arjuna
amṛtam ca eva mṛtyuḥ ca sat asat ca aham arjuna
19.
arjuna! aham tapāmi.
aham varṣam nigṛhṇāmi ca utsṛjāmi ca.
aham amṛtam ca eva mṛtyuḥ ca.
aham sat ca asat ca.
aham varṣam nigṛhṇāmi ca utsṛjāmi ca.
aham amṛtam ca eva mṛtyuḥ ca.
aham sat ca asat ca.
19.
O Arjuna, I give heat; I withhold and send forth the rain. I am immortality and also death, and I am both existence and non-existence.
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥२०॥
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥२०॥
20. traividyā māṁ somapāḥ pūtapāpā; yajñairiṣṭvā svargatiṁ prārthayante ,
te puṇyamāsādya surendraloka;maśnanti divyāndivi devabhogān.
te puṇyamāsādya surendraloka;maśnanti divyāndivi devabhogān.
20.
traividyāḥ mām somapāḥ pūtapāpāḥ
yajñaiḥ iṣṭvā svargatim prārthayante
te puṇyam āsādya surendralokam
aśnanti divyān divi devabhogān
yajñaiḥ iṣṭvā svargatim prārthayante
te puṇyam āsādya surendralokam
aśnanti divyān divi devabhogān
20.
traividyāḥ somapāḥ pūtapāpāḥ yajñaiḥ mām iṣṭvā svargatim prārthayante.
te puṇyam āsādya divi surendralokam divyān devabhogān aśnanti.
te puṇyam āsādya divi surendralokam divyān devabhogān aśnanti.
20.
Those who know the three Vedas (traividyāḥ), who drink the soma juice, and whose sins are purified, worship Me with sacrifices (yajñaiḥ) and pray for passage to heaven. Having attained the meritorious world of Indra, they enjoy in heaven the divine pleasures of the gods.
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१॥
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१॥
21. te taṁ bhuktvā svargalokaṁ viśālaṁ; kṣīṇe puṇye martyalokaṁ viśanti ,
evaṁ trayīdharmamanuprapannā; gatāgataṁ kāmakāmā labhante.
evaṁ trayīdharmamanuprapannā; gatāgataṁ kāmakāmā labhante.
21.
te tam bhuktvā svargalokam viśālam
kṣīṇe puṇye martyalokam
viśanti evam trayīdharmaṃ anuprapannāḥ
gatāgatam kāmakāmāḥ labhante
kṣīṇe puṇye martyalokam
viśanti evam trayīdharmaṃ anuprapannāḥ
gatāgatam kāmakāmāḥ labhante
21.
te tam viśālam svargalokam bhuktvā
puṇye kṣīṇe martyalokam
viśanti evam trayīdharmaṃ anuprapannāḥ
kāmakāmāḥ gatāgatam labhante
puṇye kṣīṇe martyalokam
viśanti evam trayīdharmaṃ anuprapannāḥ
kāmakāmāḥ gatāgatam labhante
21.
They, having enjoyed that vast heavenly realm, re-enter the mortal world when their merit (puṇya) is exhausted. Thus, those who follow the ritual constitution (dharma) of the three Vedas, desiring worldly pleasures, attain a continuous cycle of coming and going (saṃsāra).
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२॥
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२॥
22. ananyāścintayanto māṁ ye janāḥ paryupāsate ,
teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmyaham.
teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmyaham.
22.
ananyāḥ cintayantaḥ mām ye janāḥ pari upāsate
teṣām nityābhiyuktānām yogakṣemam vahāmi aham
teṣām nityābhiyuktānām yogakṣemam vahāmi aham
22.
ye janāḥ mām ananyāḥ cintayantaḥ pari upāsate
teṣām nityābhiyuktānām aham yogakṣemam vahāmi
teṣām nityābhiyuktānām aham yogakṣemam vahāmi
22.
Those people who, without thinking of any other, worship Me, meditating on Me with single-minded devotion (bhakti), for those who are constantly committed to Me, I personally provide the acquisition (yoga) of what they lack and the preservation (kṣema) of what they have.
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥२३॥
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥२३॥
23. ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ ,
te'pi māmeva kaunteya yajantyavidhipūrvakam.
te'pi māmeva kaunteya yajantyavidhipūrvakam.
23.
ye api anyadevatāḥ bhaktāḥ yajante śraddhayā anvitāḥ
te api mām eva kaunteya yajanti avidhipūrvakam
te api mām eva kaunteya yajanti avidhipūrvakam
23.
kaunteya ye api anyadevatāḥ bhaktāḥ śraddhayā
anvitāḥ yajante te api mām eva avidhipūrvakam yajanti
anvitāḥ yajante te api mām eva avidhipūrvakam yajanti
23.
O son of Kunti (Kaunteya), even those devotees (bhakta) who, endowed with faith (śraddhā), worship other deities, they too worship Me alone, but not according to the prescribed rules (avidhipūrvakam).
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥२४॥
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥२४॥
24. ahaṁ hi sarvayajñānāṁ bhoktā ca prabhureva ca ,
na tu māmabhijānanti tattvenātaścyavanti te.
na tu māmabhijānanti tattvenātaścyavanti te.
24.
aham hi sarvayajñānām bhoktā ca prabhuḥ eva ca
na tu mām abhijānanti tattvena ataḥ cyavanti te
na tu mām abhijānanti tattvena ataḥ cyavanti te
24.
aham hi sarvayajñānām bhoktā ca eva ca prabhuḥ
tu te mām tattvena na abhijānanti ataḥ cyavanti
tu te mām tattvena na abhijānanti ataḥ cyavanti
24.
Indeed, I am the enjoyer and also the Lord of all sacrifices (yajña). But they do not truly know My intrinsic nature (tattva), and therefore they fall back (cyavanti) into the cycle of saṃsāra.
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५॥
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५॥
25. yānti devavratā devānpitṝnyānti pitṛvratāḥ ,
bhūtāni yānti bhūtejyā yānti madyājino'pi mām.
bhūtāni yānti bhūtejyā yānti madyājino'pi mām.
25.
yānti devavratāḥ devān pitṝn yānti pitṛvratāḥ
bhūtāni yānti bhūtejyāḥ yānti madyājinaḥ api mām
bhūtāni yānti bhūtejyāḥ yānti madyājinaḥ api mām
25.
devavratāḥ devān yānti pitṛvratāḥ pitṝn yānti
bhūtejyāḥ bhūtāni yānti api madyājinaḥ mām yānti
bhūtejyāḥ bhūtāni yānti api madyājinaḥ mām yānti
25.
Those who are devoted to the gods go to the gods; those who are devoted to the ancestors go to the ancestors. Those who worship spirits go to the spirits. And those who worship Me also come to Me.
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥२६॥
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥२६॥
26. patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati ,
tadahaṁ bhaktyupahṛtamaśnāmi prayatātmanaḥ.
tadahaṁ bhaktyupahṛtamaśnāmi prayatātmanaḥ.
26.
patram puṣpam phalam toyam yaḥ me bhaktyā prayacchati
tat aham bhaktyupahṛtam aśnāmi prayatātmanaḥ
tat aham bhaktyupahṛtam aśnāmi prayatātmanaḥ
26.
yaḥ me patram puṣpam phalam toyam bhaktyā prayacchati,
tat bhaktyupahṛtam prayatātmanaḥ aham aśnāmi
tat bhaktyupahṛtam prayatātmanaḥ aham aśnāmi
26.
Whoever offers Me a leaf, a flower, a fruit, or water with devotion (bhakti), I accept that devout offering from a person of purified self (ātman).
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥२७॥
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥२७॥
27. yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat ,
yattapasyasi kaunteya tatkuruṣva madarpaṇam.
yattapasyasi kaunteya tatkuruṣva madarpaṇam.
27.
yat karoṣi yat aśnāsi yat juhoṣi dadāsi yat
yat tapasyasi kaunteya tat kuruṣva madarpaṇam
yat tapasyasi kaunteya tat kuruṣva madarpaṇam
27.
kaunteya,
yat karoṣi,
yat aśnāsi,
yat juhoṣi,
yat dadāsi,
yat tapasyasi,
tat madarpaṇam kuruṣva
yat karoṣi,
yat aśnāsi,
yat juhoṣi,
yat dadāsi,
yat tapasyasi,
tat madarpaṇam kuruṣva
27.
O son of Kunti, whatever you do, whatever you eat, whatever you offer in sacrifice (yajña), whatever you give, and whatever austerity (tapas) you practice, do that as an offering to Me.
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८॥
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८॥
28. śubhāśubhaphalairevaṁ mokṣyase karmabandhanaiḥ ,
saṁnyāsayogayuktātmā vimukto māmupaiṣyasi.
saṁnyāsayogayuktātmā vimukto māmupaiṣyasi.
28.
śubhāśubhaphalaīḥ evam mokṣyase karmabandhanaiḥ
saṃnyāsayogayuktātmā vimuktaḥ mām upaiṣyasi
saṃnyāsayogayuktātmā vimuktaḥ mām upaiṣyasi
28.
evam śubhāśubhaphalaīḥ karmabandhanaiḥ mokṣyase.
saṃnyāsayogayuktātmā vimuktaḥ mām upaiṣyasi
saṃnyāsayogayuktātmā vimuktaḥ mām upaiṣyasi
28.
Thus, you will be liberated from the bonds of action (karma) that bear good and bad results. With your self (ātman) united by the discipline (yoga) of renunciation (saṃnyāsa), you will become completely free and come to Me.
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९॥
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९॥
29. samo'haṁ sarvabhūteṣu na me dveṣyo'sti na priyaḥ ,
ye bhajanti tu māṁ bhaktyā mayi te teṣu cāpyaham.
ye bhajanti tu māṁ bhaktyā mayi te teṣu cāpyaham.
29.
samaḥ aham sarvabhūteṣu na me dveṣyaḥ asti na priyaḥ
ye bhajanti tu mām bhaktyā mayi te teṣu ca api aham
ye bhajanti tu mām bhaktyā mayi te teṣu ca api aham
29.
aham sarvabhūteṣu samaḥ.
me na dveṣyaḥ asti na priyaḥ.
ye tu mām bhaktyā bhajanti,
te mayi (bhavanti),
ca aham api teṣu (bhavāmi).
me na dveṣyaḥ asti na priyaḥ.
ye tu mām bhaktyā bhajanti,
te mayi (bhavanti),
ca aham api teṣu (bhavāmi).
29.
I am equal to all beings; no one is disliked by me, nor is anyone especially dear to me. But those who worship (bhakti) me with devotion (bhakti)—they are in me, and I am also in them.
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥३०॥
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥३०॥
30. api cetsudurācāro bhajate māmananyabhāk ,
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ.
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ.
30.
api cet sudurācāraḥ bhajate mām ananyabhāk sādhuḥ
eva saḥ mantavyaḥ samyak vyavasitaḥ hi saḥ
eva saḥ mantavyaḥ samyak vyavasitaḥ hi saḥ
30.
cet sudurācāraḥ api mām ananyabhāk bhajate,
saḥ sādhuḥ eva mantavyaḥ.
hi saḥ samyak vyavasitaḥ (asti).
saḥ sādhuḥ eva mantavyaḥ.
hi saḥ samyak vyavasitaḥ (asti).
30.
Even if a person of very wicked conduct worships me with exclusive devotion, he should certainly be considered righteous (sādhu), for he has indeed resolved correctly.
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥
31. kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchati ,
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati.
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati.
31.
kṣipram bhavati dharmātmā śaśvat śāntim nigacchati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati
31.
kṣipram dharmātmā bhavati (ca) śaśvat śāntim nigacchati.
kaunteya,
pratijānīhi (yat) me bhaktaḥ na praṇaśyati.
kaunteya,
pratijānīhi (yat) me bhaktaḥ na praṇaśyati.
31.
Quickly he becomes a soul whose natural law (dharma) is righteousness and attains lasting peace (śānti). O son of Kunti (Kaunteya), declare firmly that my devotee (bhakta) never perishes.
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥
32. māṁ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ ,
striyo vaiśyāstathā śūdrāste'pi yānti parāṁ gatim.
striyo vaiśyāstathā śūdrāste'pi yānti parāṁ gatim.
32.
mām hi pārtha vyapāśritya ye api syuḥ pāpayonayaḥ
striyaḥ vaiśyāḥ tathā śūdrāḥ te api yānti parām gatim
striyaḥ vaiśyāḥ tathā śūdrāḥ te api yānti parām gatim
32.
pārtha,
hi mām vyapāśritya ye pāpayonayaḥ api syuḥ,
striyaḥ,
tathā vaiśyāḥ (ca) śūdrāḥ (ca),
te api parām gatim yānti.
hi mām vyapāśritya ye pāpayonayaḥ api syuḥ,
striyaḥ,
tathā vaiśyāḥ (ca) śūdrāḥ (ca),
te api parām gatim yānti.
32.
For, O Pārtha, taking refuge in me, even those who may be of sinful birth—women, Vaiśyas, and likewise Śūdras—they too attain the supreme goal.
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥
33. kiṁ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā ,
anityamasukhaṁ lokamimaṁ prāpya bhajasva mām.
anityamasukhaṁ lokamimaṁ prāpya bhajasva mām.
33.
kim punaḥ brāhmaṇāḥ puṇyāḥ bhaktāḥ rājarṣayaḥ tathā
anityam asukham lokam imam prāpya bhajasva mām
anityam asukham lokam imam prāpya bhajasva mām
33.
puṇyāḥ bhaktāḥ brāhmaṇāḥ tathā rājarṣayaḥ kim punaḥ
imam anityam asukham lokam prāpya mām bhajasva
imam anityam asukham lokam prāpya mām bhajasva
33.
What then, of pious Brahmins and devoted royal sages? Having attained this impermanent and sorrowful world, you should worship Me.
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥३४॥
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥३४॥
34. manmanā bhava madbhakto madyājī māṁ namaskuru ,
māmevaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ.
māmevaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ.
34.
manmanāḥ bhava madbhaktaḥ madyājī mām namaskuru
mām eva eṣyasi yuktvā evam ātmānam matparāyaṇaḥ
mām eva eṣyasi yuktvā evam ātmānam matparāyaṇaḥ
34.
manmanāḥ bhava madbhaktaḥ madyājī mām namaskuru
evam ātmānam yuktvā matparāyaṇaḥ mām eva eṣyasi
evam ātmānam yuktvā matparāyaṇaḥ mām eva eṣyasi
34.
Fix your mind on Me, be My devotee (bhakti), worship Me, and offer obeisances to Me. You will surely come to Me, having thus united your inner self (ātman) and making Me your supreme goal.