Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

भगवद्गीता       bhagavad-gītā - chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥
1. śrībhagavānuvāca ,
mayyāsaktamanāḥ pārtha yogaṁ yuñjanmadāśrayaḥ ,
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchṛṇu.
1. śrībhagavān uvāca mayi āsaktamanāḥ pārtha yogam yuñjan
matāśrayaḥ asaṃśayam samagram mām yathā jñāsyasi tat śṛṇu
1. śrībhagavān uvāca: pārtha,
mayi āsaktamanāḥ,
matāśrayaḥ,
yogam yuñjan (san) yathā mām samagram asaṃśayam jñāsyasi,
tat śṛṇu.
1. The Blessed Lord said: O Pārtha, hear how you shall know Me completely and without any doubt, with your mind (manas) fixed on Me, practicing union (yoga) and taking refuge in Me.
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥
2. jñānaṁ te'haṁ savijñānamidaṁ vakṣyāmyaśeṣataḥ ,
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate.
2. jñānam te aham savijñānam idam vakṣyāmi aśeṣataḥ
yat jñātvā na iha bhūyaḥ anyat jñātavyam avaśiṣyate
2. aham te idam savijñānam jñānam aśeṣataḥ vakṣyāmi.
yat jñātvā iha bhūyaḥ anyat jñātavyam na avaśiṣyate.
2. I will now completely declare to you this knowledge (jñāna), together with its practical realization. Having known this, nothing else remains here (in this world) to be known.
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥
3. manuṣyāṇāṁ sahasreṣu kaścidyatati siddhaye ,
yatatāmapi siddhānāṁ kaścinmāṁ vetti tattvataḥ.
3. manuṣyāṇām sahasreṣu kaścit yatati siddhaye
yatatām api siddhānām kaścit mām vetti tattvataḥ
3. manuṣyāṇām sahasreṣu kaścit siddhaye yatati
yatatām api siddhānām kaścit mām tattvataḥ vetti
3. Out of thousands of people, perhaps one strives for spiritual perfection (siddhi). And even among those striving, perfected beings, hardly anyone truly knows Me in essence.
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥
4. bhūmirāpo'nalo vāyuḥ khaṁ mano buddhireva ca ,
ahaṁkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā.
4. bhūmiḥ āpaḥ analaḥ vāyuḥ kham manaḥ buddhiḥ eva
ca ahaṅkāraḥ iti iyam me bhinnā prakṛtiḥ aṣṭadhā
4. bhūmiḥ āpaḥ analaḥ vāyuḥ kham manaḥ buddhiḥ ca
eva ahaṅkāraḥ iti iyam me bhinnā prakṛtiḥ aṣṭadhā
4. Earth, water, fire, air, ether, mind, intelligence, and indeed ego (ahaṅkāra) – these constitute My eight-fold, differentiated nature (prakṛti).
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥
5. apareyamitastvanyāṁ prakṛtiṁ viddhi me parām ,
jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat.
5. aparā iyam itaḥ tu anyām prakṛtim viddhi me parām
jīvabhūtām mahābāho yayā idam dhāryate jagat
5. iyam aparā itaḥ tu me anyām parām jīvabhūtām
prakṛtim viddhi mahābāho yayā idam jagat dhāryate
5. This is the inferior (prakṛti); but, O mighty-armed one, know My other, superior nature (prakṛti), which has become the living beings (jīva) and by which this universe is sustained.
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥
6. etadyonīni bhūtāni sarvāṇītyupadhāraya ,
ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā.
6. etadyonīni bhūtāni sarvāṇi iti upadhāraya |
aham kṛtsnasya jagataḥ prabhavaḥ pralayaḥ tathā
6. sarvāṇi etadyonīni bhūtāni iti upadhāraya aham
kṛtsnasya jagataḥ prabhavaḥ tathā pralayaḥ
6. Understand that all beings (bhūta) have these (two natures) as their origin. I am the origin and also the dissolution of the entire universe.
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥
7. mattaḥ parataraṁ nānyatkiṁcidasti dhanaṁjaya ,
mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva.
7. mattaḥ parataraṃ na anyat kiṃcit asti dhanaṃjaya
mayi sarvam idam protam sūtre maṇigaṇāḥ iva
7. dhanaṃjaya mattaḥ parataraṃ anyat kiṃcit na asti
mayi idam sarvam sūtre maṇigaṇāḥ iva protam
7. O Dhanañjaya, there is nothing whatsoever superior to Me. All this universe is strung upon Me, just like clusters of gems on a thread.
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८॥
8. raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ ,
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nṛṣu.
8. rasaḥ aham apsu kaunteya prabhā asmi śaśisūryayoḥ
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣam nṛṣu
8. kaunteya aham apsu rasaḥ asmi śaśisūryayoḥ prabhā
sarvavedeṣu praṇavaḥ khe śabdaḥ nṛṣu pauruṣam
8. O Kaunteya, I am the taste in water, and I am the radiance in the moon and the sun. I am the sacred syllable Om in all the Vedas, the sound in space, and the virility in men.
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥
9. puṇyo gandhaḥ pṛthivyāṁ ca tejaścāsmi vibhāvasau ,
jīvanaṁ sarvabhūteṣu tapaścāsmi tapasviṣu.
9. puṇyaḥ gandhaḥ pṛthivyām ca tejaḥ ca asmi vibhāvasau
jīvanam sarvabhūteṣu tapaḥ ca asmi tapasviṣu
9. pṛthivyām puṇyaḥ gandhaḥ ca vibhāvasau tejaḥ ca
asmi sarvabhūteṣu jīvanam ca tapasviṣu tapaḥ asmi
9. I am the pure fragrance on earth, and the radiance in fire (vibhāvasu). I am the life-principle in all beings, and the austerity (tapas) in ascetics.
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥
10. bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam ,
buddhirbuddhimatāmasmi tejastejasvināmaham.
10. bījam mām sarvabhūtānām viddhi pārtha sanātanam
buddhiḥ buddhimatām asmi tejaḥ tejasvinām aham
10. pārtha sarvabhūtānām mām sanātanam bījam viddhi
buddhimatām buddhiḥ asmi tejasvinām tejaḥ aham
10. O Pārtha, know Me as the eternal seed of all beings. I am the intellect of the intelligent, and the radiance of the brilliant.
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥
11. balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam ,
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha.
11. balam balavatām ca aham kāmarāgavivarjitam
dharma-aviruddhaḥ bhūteṣu kāmaḥ asmi bharatarṣabha
11. bharatarṣabha aham balavatām kāmarāgavivarjitam
balam ca bhūteṣu dharma-aviruddhaḥ kāmaḥ asmi
11. O best of the Bhāratas, I am the strength of the strong, devoid of attachment and (unrighteous) desire. And in all beings, I am that desire (kāma) which is not contrary to natural law (dharma).
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१२॥
12. ye caiva sāttvikā bhāvā rājasāstāmasāśca ye ,
matta eveti tānviddhi na tvahaṁ teṣu te mayi.
12. ye ca eva sāttvikāḥ bhāvāḥ rājasāḥ tāmasāḥ ca ye
mattaḥ eva iti tān viddhi na tu aham teṣu te mayi
12. ye ca eva ye sāttvikāḥ rājasāḥ ca tāmasāḥ bhāvāḥ
tān mattaḥ eva iti viddhi tu aham teṣu na te mayi
12. Know that all states of being (bhāva), be they of the nature of goodness (sāttvika), passion (rājasika), or ignorance (tāmasika), originate from Me alone. But I am not in them; rather, they exist within Me.
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥१३॥
13. tribhirguṇamayairbhāvairebhiḥ sarvamidaṁ jagat ,
mohitaṁ nābhijānāti māmebhyaḥ paramavyayam.
13. tribhiḥ guṇamayaiḥ bhāvaiḥ ebhiḥ sarvam idam jagat
mohitam na abhijānāti mām ebhyaḥ param avyayam
13. ebhiḥ tribhiḥ guṇamayaiḥ bhāvaiḥ mohitam idam
sarvam jagat ebhyaḥ param avyayam mām na abhijānāti
13. This entire world (jagat), deluded by these three states of being (bhāva) which are composed of the guṇas, does not recognize Me, who am transcendental to them and imperishable.
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥१४॥
14. daivī hyeṣā guṇamayī mama māyā duratyayā ,
māmeva ye prapadyante māyāmetāṁ taranti te.
14. daivī hi eṣā guṇamayī mama māyā duratyayā
mām eva ye prapadyante māyām etām taranti te
14. hi eṣā mama guṇamayī daivī duratyayā māyā ye
mām eva prapadyante te etām māyām taranti
14. Indeed, this divine illusion (māyā) of Mine, which consists of the guṇas, is difficult to overcome. But those who surrender (prapadyante) solely unto Me can cross beyond this māyā.
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥१५॥
15. na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ ,
māyayāpahṛtajñānā āsuraṁ bhāvamāśritāḥ.
15. na mām duṣkṛtinaḥ mūḍhāḥ prapadyante narādhamāḥ
māyayā apahṛtajñānāḥ āsuram bhāvam āśritāḥ
15. duṣkṛtinaḥ mūḍhāḥ narādhamāḥ māyayā apahṛtajñānāḥ
āsuram bhāvam āśritāḥ mām na prapadyante
15. Those who are evildoers and deluded, the lowest among humanity, do not surrender to Me. Their knowledge is stolen away by illusion (māyā), and they have embraced a demonic nature.
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
16. caturvidhā bhajante māṁ janāḥ sukṛtino'rjuna ,
ārto jijñāsurarthārthī jñānī ca bharatarṣabha.
16. caturvidhāḥ bhajante mām janāḥ sukṛtinaḥ arjuna
ārtaḥ jijñāsuḥ arthārthī jñānī ca bharatarṣabha
16. arjuna bharatarṣabha,
sukṛtinaḥ caturvidhāḥ janāḥ mām bhajante ārtaḥ jijñāsuḥ arthārthī ca jñānī
16. O Arjuna, best among the Bharatas, four kinds of virtuous people worship Me: the distressed, the seeker of knowledge, the seeker of material possessions, and the one who possesses wisdom.
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७॥
17. teṣāṁ jñānī nityayukta ekabhaktirviśiṣyate ,
priyo hi jñānino'tyarthamahaṁ sa ca mama priyaḥ.
17. teṣām jñānī nityayuktaḥ ekabhaktiḥ viśiṣyate priyaḥ
hi jñāninaḥ atyartham aham saḥ ca mama priyaḥ
17. teṣām nityayuktaḥ ekabhaktiḥ jñānī viśiṣyate hi aham jñāninaḥ atyartham priyaḥ [asmi],
ca saḥ mama priyaḥ [asti]
17. Among these, the person of wisdom, who is constantly united (yoga) and possesses singular devotion (bhakti), is considered superior. Indeed, I am supremely dear to such a wise person, and he, in turn, is dear to Me.
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८॥
18. udārāḥ sarva evaite jñānī tvātmaiva me matam ,
āsthitaḥ sa hi yuktātmā māmevānuttamāṁ gatim.
18. udārāḥ sarve eva ete jñānī tu ātmā eva me matam
āsthitaḥ saḥ hi yuktātmā mām eva anuttamām gatim
18. ete sarve eva udārāḥ [santi]; tu jñānī ātmā eva me matam
hi saḥ yuktātmā mām eva anuttamām gatim āsthitaḥ [asti]
18. All these (devotees) are indeed noble; however, the wise person, I consider to be My very own Self (ātman). For he, with a disciplined and united self (ātman), is firmly established in Me alone as the supreme goal.
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९॥
19. bahūnāṁ janmanāmante jñānavānmāṁ prapadyate ,
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ.
19. bahūnām janmanām ante jñānavān mām prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
19. bahūnām janmanām ante jñānavān vāsudevaḥ sarvam iti mām prapadyate.
saḥ mahātmā sudurlabhaḥ.
19. At the end of many births, a wise person comes to Me, realizing, "Vāsudeva is everything." Such a great soul (mahātman) is exceedingly rare.
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥
20. kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ ,
taṁ taṁ niyamamāsthāya prakṛtyā niyatāḥ svayā.
20. kāmaiḥ taiḥ taiḥ hṛtajñānāḥ prapadyante anyadevatāḥ
tam tam niyamam āsthāya prakṛtyā niyatāḥ svayā
20. taiḥ taiḥ kāmaiḥ hṛtajñānāḥ anyadevatāḥ prapadyante.
svayā prakṛtyā niyatāḥ (santaḥ) tam tam niyamam āsthāya (bhajante).
20. Those whose discernment has been carried away by various desires resort to other deities. They observe specific rituals, being constrained by their own intrinsic nature (prakṛti).
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥
21. yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati ,
tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham.
21. yaḥ yaḥ yām yām tanum bhaktaḥ śraddhayā arcitum icchati
tasya tasya acalām śraddhām tām eva vidadhāmi aham
21. yaḥ yaḥ bhaktaḥ yām yām tanum śraddhayā arcitum icchati,
tasya tasya (bhaktasya) tām eva acalām śraddhām aham vidadhāmi.
21. Whichever form a devotee wishes to worship with faith (śraddhā), I make that very faith (śraddhā) of his steadfast.
स तया श्रद्धया युक्तस्तस्या राधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥२२॥
22. sa tayā śraddhayā yuktastasyā rādhanamīhate ,
labhate ca tataḥ kāmānmayaiva vihitānhi tān.
22. saḥ tayā śraddhayā yuktaḥ tasyāḥ ārādhanam īhate
labhate ca tataḥ kāmān mayā eva vihitān hi tān
22. saḥ tayā śraddhayā yuktaḥ tasyāḥ ārādhanam īhate.
ca tataḥ mayā eva vihitān tān kāmān hi labhate.
22. Endowed with that faith (śraddhā), he strives to propitiate that deity. And from that, he indeed obtains the desires that have been arranged by Me alone.
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥
23. antavattu phalaṁ teṣāṁ tadbhavatyalpamedhasām ,
devāndevayajo yānti madbhaktā yānti māmapi.
23. antavat tu phalam teṣām tat bhavati alpa-medhasām
devān deva-yajaḥ yānti mat-bhaktāḥ yānti mām api
23. tu alpa-medhasām teṣām phalam antavat tat bhavati deva-yajaḥ devān yānti,
mat-bhaktāḥ mām api yānti
23. Indeed, for those of small intelligence, their fruit is finite. Those who worship the gods go to the gods, but my devotees (bhakta) come to me.
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥२४॥
24. avyaktaṁ vyaktimāpannaṁ manyante māmabuddhayaḥ ,
paraṁ bhāvamajānanto mamāvyayamanuttamam.
24. avyaktam vyaktim āpannam manyante mām abuddhayaḥ
param bhāvam ajānantaḥ mama avyayam anuttamam
24. abuddhayaḥ mām avyaktam vyaktim āpannam manyante,
mama param avyayam anuttamam bhāvam ajānantaḥ
24. The unintelligent consider me, the unmanifest, to have assumed a manifest form, not knowing my supreme, imperishable, and unsurpassed nature.
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥
25. nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ ,
mūḍho'yaṁ nābhijānāti loko māmajamavyayam.
25. na aham prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ
mūḍhaḥ ayam na abhijānāti lokaḥ mām ajam avyayam
25. aham sarvasya prakāśaḥ na,
(yataḥ) yoga-māyā-samāvṛtaḥ (asmi) ayam mūḍhaḥ lokaḥ mām ajam avyayam na abhijānāti
25. I am not revealed to everyone, being veiled by my divine creative power (yoga-māyā). This deluded world does not know me as the unborn and imperishable.
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥
26. vedāhaṁ samatītāni vartamānāni cārjuna ,
bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana.
26. veda aham samatītāni vartamānāni ca arjuna
bhaviṣyāṇi ca bhūtāni mām tu veda na kaścana
26. arjuna,
aham samatītāni vartamānāni ca bhaviṣyāṇi ca bhūtāni veda tu kaścana mām na veda
26. O Arjuna, I know all beings: those that have passed, those that are present, and those that are yet to come. But no one knows me.
इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥२७॥
27. icchādveṣasamutthena dvaṁdvamohena bhārata ,
sarvabhūtāni saṁmohaṁ sarge yānti paraṁtapa.
27. icchādveṣasamutthena dvandvamohena bhārata
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa
27. bhārata paraṃtapa sarge icchādveṣasamutthena
dvandvamohena sarvabhūtāni saṃmohaṃ yānti
27. O descendant of Bharata (bhārata), O vanquisher of foes (paraṃtapa), all beings in creation (sarga) fall into delusion due to the delusion of duality (dvandva-moha) that arises from desire and aversion.
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥
28. yeṣāṁ tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām ,
te dvaṁdvamohanirmuktā bhajante māṁ dṛḍhavratāḥ.
28. yeṣām tu antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām
te dvandvamohanirmuktāḥ bhajante māṃ dṛḍhavratāḥ
28. tu yeṣām janānām puṇyakarmaṇām pāpam antagatam
te dvandvamohanirmuktāḥ dṛḍhavratāḥ mām bhajante
28. But those people whose sins have come to an end, those who perform meritorious (puṇya) actions, they are freed from the delusion of duality (dvandva-moha) and, with firm resolve, worship (bhakti) Me.
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥२९॥
29. jarāmaraṇamokṣāya māmāśritya yatanti ye ,
te brahma tadviduḥ kṛtsnamadhyātmaṁ karma cākhilam.
29. jarāmaraṇamokṣāya mām āśritya yatanti ye te brahma
tat viduḥ kṛtsnam adhyātmaṃ karma ca akhilam
29. ye jarāmaraṇamokṣāya mām āśritya yatanti te tat
brahma kṛtsnam adhyātmaṃ ca akhilam karma viduḥ
29. Those who strive, taking refuge in Me, for liberation (mokṣa) from old age and death, they know that Brahman (brahman) completely, along with the entire nature of the individual self (adhyātman) and all (karma) action.
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३०॥
30. sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ ,
prayāṇakāle'pi ca māṁ te viduryuktacetasaḥ.
30. sādhibhūtādhidaivam māṃ sādhiyajñam ca ye viduḥ
prayāṇakāle api ca māṃ te viduḥ yuktacetasaḥ
30. ye sādhibhūtādhidaivam ca sādhiyajñam mām viduḥ
te prayāṇakāle api ca yuktacetasaḥ mām viduḥ
30. And those who know Me (along with) the physical creation (adhibhūta), the divine (adhidaiva), and the sacrifice (adhiyajña)—they, with their minds absorbed (yoga) in Me, know Me even at the time of departure (death).